समाचारं

करवृद्धेः पूर्वं क्रयणस्य त्वरितता आसीत्, चीनस्य शुद्धविद्युत्विक्रयः यूरोपे नूतनं उच्चस्थानं प्राप्तवान् |

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा वयं सर्वे जानीमः, जुलैमासस्य आरम्भे यूरोपीयसङ्घः चीनदेशात् आयातितानां शुद्धविद्युत्वाहनानां उपरि उच्चशुल्कं आरोपयितुं आरब्धवान् पूर्वस्य १०% इत्यस्य उपरि, विभिन्नेषु कारकम्पनीषु १७.४% तः ३८.१% पर्यन्तं अस्थायीप्रतिशुल्कं आरोपितवान् नीतिः चतुर्मासान् यावत् स्थास्यति, यस्मिन् काले यूरोपीयसङ्घस्य सदस्यराज्यानि पञ्चवर्षपर्यन्तं औपचारिकशुल्करूपेण परिणतुं मतदानं करिष्यन्ति वा इति।

एतेन चीनदेशे उत्पादितानां विक्रयणार्थं यूरोपीयसङ्घं प्रति निर्यातितानां च शुद्धविद्युत्वाहनानां मूल्यं अनिवार्यतया वर्धयिष्यति, येन प्रत्यक्षतया एतेषु देशेषु उपभोक्तृणां कृते जुलैमासात् चीनीयविद्युत्वाहनानां क्रयणार्थं अधिकमूल्यानि भविष्यन्ति।

अस्य कारणात् जूनमासे नूतनशुल्कनीतेः प्रभावात् पूर्वं यूरोपे केचन विक्रेतारः उपभोक्तारश्च आतङ्कक्रयणस्य तरङ्गं कृतवन्तः, येन यूरोपे चीनीयशुद्धविद्युत्वाहनानां विक्रयः एकमासस्य उच्चतमं स्तरं प्राप्तवान्

विपण्यसंशोधनसङ्गठनस्य डाटाफोर्स् इत्यस्य आँकडानि दर्शयन्ति यत् जूनमासस्य मध्यभागे यूरोपे (यूरोपीयसङ्घः यूरोपीयमुक्तव्यापारसङ्घः च समाविष्टाः) चीनीयब्राण्डानां शुद्धविद्युत्वाहनानां विक्रयः २३,००० यूनिट् अतिक्रान्तवान्, मासे मासे ७२% वृद्धिः . यूरोपीयशुद्धविद्युत्वाहनविपण्ये तेषां भागः अपि ११% इति अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान् ।

शोधसंस्था जाटो डायनामिक्स इत्यनेन उक्तं यत् चीनदेशस्य ब्राण्ड्-संस्थाभिः जूनमासे यूरोपीयसङ्घस्य देशेषु कुलम् १९,००० शुद्धविद्युत्वाहनानि विक्रीताः, येन वर्षे वर्षे ३६% वृद्धिः अभवत्