समाचारं

फॉर्च्यून ग्लोबल ५०० इति विमानं विमोचितम्, चीनस्य नूतनशक्तेः उदयेन च सम्बन्धितकम्पनीनां श्रेणीसुधारः अभवत् ।

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ५ दिनाङ्के फॉर्च्यून् चाइनीज इत्यनेन २०२४ तमस्य वर्षस्य फॉर्च्यून ग्लोबल ५०० इति क्रमाङ्कनं प्रकाशितम् । तथ्याङ्कानि दर्शयन्ति यत् अस्मिन् वर्षे फॉर्च्यून ग्लोबल ५०० कम्पनीनां कुलसञ्चालनराजस्वं प्रायः ४१ खरब अमेरिकीडॉलर् अस्ति, यत् वैश्विकजीडीपी इत्यस्य एकतृतीयभागस्य बराबरम् अस्ति, यत् गतवर्षस्य अपेक्षया प्रायः ०.१% किञ्चित् वृद्धिः अस्ति चीनस्य स्टेट् ग्रिड् कार्पोरेशन आफ् चीन इत्यस्य तृतीयस्थानं निरन्तरं वर्तते, तदनन्तरं सऊदी अरामको, सिनोपेक् च क्रमशः चतुर्थं पञ्चमस्थानं च अस्ति ।

पेट्रोचाइना-सिनोपेक्-योः क्रमाङ्कनस्य अदला-बदली अभवत्, खनन-कच्चा-तैल-उत्पादन-कम्पनीनां कार्यप्रदर्शने समग्रतया न्यूनता अभवत् ।

अस्मिन् वर्षे ताइवानदेशस्य कम्पनीभिः सह कुलम् १३३ चीनदेशस्य कम्पनयः अस्मिन् सूचौ सन्ति, ये गतवर्षस्य अपेक्षया ९ न्यूनाः सन्ति । विभिन्नान् उद्योगान् समीपतः अवलोक्य परिष्करण-उद्योगे पेट्रोचाइना-सिनोपेक्-योः क्रमाङ्कनस्य आदानप्रदानं भवति अस्मिन् वर्षे सिनोपेक् पञ्चमस्थानं, पेट्रोचाइना च षष्ठं स्थानं प्राप्तवान्, गतवर्षे तु तस्य विपरीतमेव आसीत्

पेट्रोचाइना तथा सीएनओओसी इत्येतयोः कृते यद्यपि फॉर्च्यून ग्लोबल ५०० इत्यस्मिन् तेषां क्रमाङ्कनं न्यूनीकृतम् अस्ति तथापि चीनीयवैश्विक ऊर्जाविपण्येषु ते अद्यापि महत्त्वपूर्णाः खिलाडयः सन्ति चीनीयजालस्थलस्य फॉर्च्यूनस्य आँकडानुसारं २०२३ तमे वर्षे पेट्रोचाइना-संस्थायाः शुद्धलाभः २१.२९ अमेरिकी-डॉलर्, सीएनओओसी-संस्थायाः शुद्धलाभः १४.५५ अमेरिकी-डॉलर् च आसीत्, येन तेषां सशक्तं लाभप्रदतां दर्शितम् तस्मिन् एव काले पेट्रोचाइना, सीएनओसी च न्यूनकार्बनरूपान्तरणस्य नूतनवृद्धिबिन्दुनाञ्च अन्वेषणार्थं नूतनानां ऊर्जाक्षेत्राणां सक्रियरूपेण परिनियोजनं कुर्वतः सन्ति ।

परन्तु अस्मिन् वर्षे सूचीयां चीनदेशस्य खनन-कच्चा-तैल-उत्पादन-कम्पनीनां समग्र-प्रदर्शने न्यूनता अभवत् । शान्क्सी कोकिंग् कोल ग्रुप् इत्यस्य क्रमाङ्कनं २०२३ तमे वर्षे ३५९ तः ४७१ यावत् न्यूनीकृतम्, यत्र ३३.५३३ अरब अमेरिकी डॉलरस्य राजस्वं, १.२५३ अरब अमेरिकी डॉलरस्य शुद्धलाभः च अभवत्; , २०२३ तमे वर्षे १६३ तमे स्थाने २१३ स्थानं यावत् न्यूनीकृतम्, २०२३ तमे वर्षे ४६८ तमे स्थाने स्थिता लुआन् केमिकल ग्रुप् कम्पनी लिमिटेड् अस्मिन् वर्षे सूचीं कर्तुं असफलतां प्राप्तवती