समाचारं

यम चीनदेशे किमर्थं विपरीतवृद्धिः अभवत् ?

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - उपभोक्ता टाइटेनियमः

सामान्यतया खानपानब्राण्ड्-प्रदर्शनस्य न्यूनतायाः कारणात् यम चाइना होल्डिङ्ग्स् लिमिटेड् (अतः परं "यम चाइना" इति उच्यते) इत्यनेन २०२४ तमस्य वर्षस्य द्वितीयत्रिमासिकप्रदर्शनप्रतिवेदनस्य घोषणा कृता यत्र कुलराजस्वं परिचालनलाभं च नूतनं उच्चतमं स्तरं प्राप्तवान् वित्तीयप्रतिवेदने दर्शयति यत् यदि विदेशीयमुद्राणां प्रभावः न गृह्यते तर्हि युम चीनस्य कुलराजस्वं ४% वर्धितम्। अस्मिन् त्रैमासिके कोर-सञ्चालन-लाभे १२% वृद्धिः अभवत् । विगतत्रिमासे अभिनवव्यापारप्रतिमानाः युम चीनस्य समानभण्डारविक्रयवृद्धिं अधिकं चालयितुं साहाय्यं कृतवन्तः तथा च विशालविकासक्षमतां दर्शितवन्तः। डिजिटलीकरणस्य प्रचारः, आपूर्तिशृङ्खलानां अनुकूलनं च युम चीनस्य लाभान्तरे अधिकं सुधारं कृतवान् ।

उद्योगस्य अन्तःस्थजनानाम् अनुसारं महत्त्वपूर्णवृद्धिः स्थिरलाभश्च युम चीनस्य उत्तमव्यापाररणनीतिं कुशलप्रबन्धनव्यवस्थां च प्रतिबिम्बयति, तथैव विपण्यपरिवर्तनस्य विषये तस्य तीक्ष्णदृष्टिः, शीघ्रं प्रतिक्रियां दातुं तस्य क्षमता च प्रतिबिम्बयति। यम चीनदेशः अपि तथैव विश्वसिति यत् "उद्योगे अस्माकं अग्रणीक्षमताभिः, स्केलेन च वयं न केवलं आव्हानानां प्रभावीरूपेण प्रतिक्रियां दातुं शक्नुमः, अपितु तान् अस्माकं प्रतिस्पर्धात्मकलाभेषु अपि परिणतुं शक्नुमः।

सर्वाधिकं लाभप्रदं द्वितीयं त्रैमासिकम्

अगस्तमासस्य ६ दिनाङ्के युम् चीनदेशः २०२४ तमस्य वर्षस्य द्वितीयत्रिमासिकवित्तीयप्रतिवेदनं प्रकाशितवान् । वित्तीयप्रतिवेदने दर्शयति यत् गतवर्षस्य द्वितीयत्रिमासे उच्चाधारस्य प्रभावेण अपि युम चीनदेशे अद्यापि स्थिरवृद्धिप्रवृत्तिः दर्शिता, यत्र द्वितीयत्रिमासे कुलराजस्वं परिचालनलाभं च नूतनं उच्चतमं स्तरं प्राप्तवान्।

विशेषतः, २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे युम चीनस्य कुलराजस्वं वर्षे वर्षे १% वर्धमानं विदेशीयमुद्रारूपान्तरणस्य प्रभावं विहाय २.६८ अरब अमेरिकीडॉलर् यावत् अभवत्, कुलराजस्वं वर्षे वर्षे ४% वर्धितम्