समाचारं

2024 मोटर वाहन एआई बृहत् मॉडल TOP10 विश्लेषण रिपोर्ट

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एआइ बृहत् मॉडल् विभिन्नेषु उद्योगेषु नवीनतायाः प्रवर्धने महत्त्वपूर्णं बलं जातम् अस्ति । ते आधुनिक-उद्योगस्य मस्तिष्कं इव सन्ति, विशालमात्रायां आँकडानां संसाधनं कुर्वन्ति, जटिलकार्यं शिक्षन्ति, औद्योगिक-उन्नयनस्य नूतन-गतिम् अपि प्रविशन्ति

अद्य वयं समीपतः अवलोक्य पश्यामः यत् एते स्मार्ट-दिग्गजाः भविष्यं कथं स्वरूपयन्ति | अद्य Taixia इत्यनेन यत् साझां कृतम् तत् "2024 Automobile AI Large Model TOP10 Analysis Report" इति ।

प्रतिवेदनस्य सारांशः : १.

"2024 ऑटोमोटिव एआई बृहत् मॉडल TOP10 विश्लेषण रिपोर्ट" मोटर वाहन उद्योगे एआई बृहत् मॉडलस्य वर्तमान अनुप्रयोगस्थितेः भविष्यस्य प्रवृत्तीनां च गहनं विश्लेषणं प्रदाति

प्रतिवेदने ज्ञापितं यत् पूर्वप्रशिक्षणस्य सूक्ष्म-समायोजनस्य च तकनीकीप्रतिमानस्य माध्यमेन बृहत् एआइ-प्रतिमानाः प्राकृतिकभाषाजननम् अवगमनं च सहितं बहुविधकार्यं सम्भालितुं शक्नुवन्ति, येन अल्पैः अथवा न अपि नमूनाभिः सह तर्कस्य क्षमता प्रदर्शिता भवति विशेषतः, मॉडल-पैरामीटर्-परिमाणस्य वृद्ध्या, कम्प्यूटिंग-शक्तेः घातीय-सुधारेन च, एआइजीसी-प्रौद्योगिक्याः निरन्तरं उन्नयनं कृतम् अस्ति, येन वाहन-उद्योगे क्रान्तिकारी-परिवर्तनं जातम्

तत्सह, प्रतिवेदने चीनीयप्रौद्योगिकीकम्पनयः बृहत् एआइ मॉडल् विकसितुं ये आव्हानाः सम्मुखीभवन्ति, यथा उच्चस्तरीयजीपीयू चिप्स्, मस्तिष्कस्य निष्कासनस्य विषयाः इत्यादयः, तान् आव्हानान् अपि अग्रे स्थापयति, भविष्यस्य प्रौद्योगिकीविकासस्य दिशां च भविष्यवाणीं करोति, सहित मॉडल एकीकरण तथा एकीकृत, बहुविध संलयन आदि।

रिपोर्ट् निर्देशिका : १.

  • औद्योगिक अनुसंधान रणनीतिक योजना तकनीकी परामर्श
  • बृहत् आदर्शानां विकासस्य इतिहासः
  • बृहत् मॉडल पैरामीटर स्केल तथा AIGC प्रौद्योगिकी उन्नयन
  • NVIDIA GPU आर्किटेक्चर तथा कम्प्यूटिंग पावर लागत
  • चीनीयप्रौद्योगिकीकम्पनीनां विपण्यउन्मुखीकरणं व्यावसायिकीकरणस्य च दबावः
  • बृहत् प्रौद्योगिकीकम्पनयः नवीनाः उद्यमशीलताबलाः च
  • मूल्याङ्कनमञ्चपद्धतिः मूलभूतक्षमतामूल्यांकनं च
  • सामान्यं बृहत् आदर्शप्रकरणविश्लेषणम्
  • २०२४ तमे वर्षे बृहत् आदर्शप्रौद्योगिकीविकासप्रवृत्तयः
  • मोटर वाहन उद्योगे एआइ लार्ज मॉडलस्य अनुप्रयोगः सम्भावनाश्च