समाचारं

प्रथमस्तरीयनगराणि अपि "गृहं क्रीत्वा निवेशनं" इति साक्षात्कारं कर्तुं शक्नुवन्ति!अस्मिन् स्थाने घोषितं यत् ये जनाः गृहं क्रीणन्ति ते "अर्ध-हुकौ" उपचारस्य आनन्दं लब्धुं शक्नुवन्ति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन व्यापार दैनिक (रिपोर्टर वांग टोंगक्सु) प्रथमस्तरीयनगराणि अपि "गृहं क्रीत्वा निवेशनं" इति साक्षात्कारं कर्तुं शक्नुवन्ति! अगस्तमासस्य ६ दिनाङ्के ग्वाङ्गझौ-नगरस्य हुआडू-जिल्ला-आवास-नगरीय-ग्रामीण-विकास-ब्यूरो-संस्थायाः "अचल-संपत्ति-बाजारस्य स्थिर-स्वस्थ-विकासस्य अग्रे प्रवर्धनार्थं अनेक-उपायानां विषये सूचना" (अतः परं "सूचना" इति उच्यते) जारीकृता तेषु "अर्ध-हुकौ" इति अभिव्यक्तिः ध्यानं आकर्षितवान् अस्ति ।
सूचनायां स्पष्टं भवति यत् ये जनाः गृहं क्रीणन्ति ते हुआडुनगरे "अर्ध-हुकोउ"-उपचारस्य आनन्दं लब्धुं शक्नुवन्ति: गैर-गुआंगझौ-निवासिनः ये हुआडु-मण्डलस्य प्रशासनिकक्षेत्रे नवनिर्मितं वाणिज्यिक-आवासं क्रियन्ते, ते हुआडू- "पुष्पकार्ड्" प्राप्तुं शक्नुवन्ति, आनन्दं च लब्धुं शक्नुवन्ति हुआडु "पुष्पकार्ड" इत्यनेन सह लाभाः तथा च गृहक्रयणसन्धिः जिलानीतिः प्रवेशचिकित्सायाः पालनं करोति। यदि कार्डधारकस्य बालकाः पूर्वस्कूलीशिक्षापदे आयुः आवश्यकताः पूरयन्ति तर्हि पूर्वस्कूलीशिक्षाविषये शिक्षाविभागस्य प्रासंगिकप्रावधानानाम् अनुसारं ते यस्मिन् मण्डले निवसन्ति तस्य शिक्षाविभागेन आयोजितस्य कम्प्यूटरीकृतबालवाड़ीविनियोगस्य पञ्जीकरणं कर्तुं योग्याः सन्ति अनिवार्यशिक्षापदं, शिक्षाविभागः समग्रव्यवस्थां करिष्यति तथा च सार्वजनिकविद्यालयेषु (निजीविद्यालयेषु सर्वकारेण क्रीतस्थानानि सहितम्) अनिवार्यशिक्षायाः आरम्भिकश्रेण्यां प्रवेशार्थं योग्यताः भविष्यन्ति।
चीनसूचकाङ्कसंशोधनसंस्थायाः दक्षिणचीनशाखायाः शोधनिदेशकः चेन् ज़ुएकिआङ्गः अवदत् यत् गुआङ्गझौ-नगरस्य हुआडु-मण्डलेन गृहक्रेतृणां कृते “अर्ध-हुकोउ”-उपचारस्य नीतिः प्रकाशिता, “गृहक्रयणस्य” प्रथमशॉट्-प्रक्षेपणस्य अग्रणीः तथा बस्ती” इति प्रथमस्तरीयनगरेषु, तथा च मण्डलानुसारं नीतीनां कार्यान्वयनस्य अवधारणा अपि मूर्तरूपं ददाति ।
गुआङ्गझौ-नगरस्य अस्य कदमस्य किं प्रभावः भविष्यति ?
चीनी सामाजिकविज्ञानस्य अकादमीयाः स्नातकविद्यालये विशिष्टः अध्यापकः बाई वेन्क्सी इत्यस्य मतं यत् "अर्ध-हुकोउ" लाभं प्रदातुं अधिकप्रतिभाः जनसंख्याप्रवाहः च आकर्षितुं शक्यते, विशेषतः ये बृहत्नगरेषु निवसितुं इच्छन्ति परन्तु सन्ति गृहपञ्जीकरणनीतिभिः प्रतिबन्धितम्।
"एतादृशीः नीतयः कार्यान्वितुं प्रथमस्तरस्य नगरत्वेन ग्वाङ्गझौ-नगरस्य दृष्टिकोणस्य अन्यनगरेषु प्रदर्शनप्रभावः भवितुम् अर्हति, येन अधिकानि नगराणि अपि एतादृशीनां नीतिनवीनीकरणानां अन्वेषणं कर्तुं प्रेरिताः सन्ति।
शङ्घाई यिजु रियल एस्टेट रिसर्च इन्स्टिट्यूट् इत्यस्य उपनिदेशकः यान् युएजिन् इत्यस्य मतं यत् प्रथमस्तरीयनगरेषु प्रासंगिकनीतयः अनुकूलिताः एव भविष्यन्ति।
यान युएजिनस्य दृष्ट्या वर्षस्य उत्तरार्धे स्थानीयसरकारानाम् कृते एषः महत्त्वपूर्णः अवधिः अस्ति यत् गुआंगझौ हुआडुनगरे अस्याः नीतेः आरम्भः एकस्मिन् नगरे, एकस्मिन् नगरे आधारितः भवितुम् अचलसम्पत्बाजारस्य अभिमुखीकरणं अधिकं दर्शयति नीतिः एषा नीतिः वर्षस्य प्रथमार्धे अस्ति अन्यस्य प्रयासस्य आधारेण अस्याः प्रबलं संकेतात्मकं महत्त्वं वर्तते। तत्सह, अस्याः नीतेः आरम्भस्य एतदपि अर्थः अस्ति यत् प्रथमस्तरीयनगरेषु अनन्तरं नीति-अनुकूलनम् अथवा उपनगरीय-विपण्ये "गृहक्रयण-निवासः"-नीतेः शिथिलीकरणं नूतन-द्वितीय-विमोचनयोः सकारात्मकः प्रभावः भविष्यति -उपनगरेषु हस्तगृहाणि।
"सम्प्रति देशे गृहक्रयणस्य निवासस्य च नीतयः कार्यान्विताः सन्ति। केचन नगराः उदाराः उदाराः च सन्ति, केचन नगराणि च किञ्चित् व्यङ्ग्यं भवेयुः। परन्तु समग्ररूपेण अनुशंसः जनसंख्यायाः संसाधनतत्त्वानां च मुक्तप्रवाहस्य आधारेण करणीयम्, तथा च based on the new law of 'people, housing, land, money' गृहपञ्जीकरणनीतिः अधिकतमं शिथिलतां प्राप्नुयात्, विशेषतः प्रथमस्तरीयनगरेषु, येषु ब्रेकथ्रू नीतिसामग्री आवश्यकी भवति" इति यान् युएजिन् पत्रकारैः उक्तवान्।
केचन जनाः मन्यन्ते यत् गृहक्रयणनिवासनीतिं शिथिलं कुर्वन् अन्येषां समर्थनपरिहारानाम् अपि सुधारः करणीयः ।
"अचलसंपत्तिविपण्यस्य अधिकं व्यापकं प्रभावी च नियमनं प्राप्तुं आवाससुरक्षायाः स्तरं एकत्रैव सुधारयितुम्, गृहक्रयणनीतिषु अनुकूलनं कर्तुं च अनुशंसितम्। तदतिरिक्तं यद्यपि गृहक्रयणनिवासनीतिः प्रतिभां आकर्षयितुं शक्नोति तथापि केचन जोखिमाः अपि सन्ति, यथा आवासमूल्यानां वर्धनं तथा च अचलसम्पत्बाजारस्य उतार-चढावः अतः प्रासंगिकपक्षेभ्यः अपि विपण्यपरिवर्तनेषु निकटतया ध्यानं दातुं नीतीनां समायोजनं च समये एव करणीयम्" इति आयोउ इन्टरनेशनल् इत्यस्य अध्यक्षः झाङ्ग यू इत्यनेन पत्रकारैः सह उक्तम्।
तदतिरिक्तं "कक्षटिकट"स्थापनस्य प्रबलतया प्रचारः भविष्यति इति सूचनायां अपि स्पष्टं कृतम् । हुआडूमण्डलस्य प्रशासनिकक्षेत्रे विध्वंसक्षतिपूर्तिं कार्यान्वितं कुर्वन् विध्वंसकर्तृणां चयनार्थं कक्षटिकटक्षतिपूर्तिविधयः योजिताः भविष्यन्ति। मूलभूतक्षतिपूर्तिराशिः तथा गृहहस्तीकरणप्रोत्साहनस्य अतिरिक्तं, कक्षटिकटस्य मुद्रामूल्ये अतिरिक्तनीतिपुरस्कारराशिः अपि समाविष्टा भविष्यति (विशिष्टपुरस्कारराशिनां परिचालनविवरणानां च कृते कृपया जिलाकक्षटिकटपुनर्वासकार्यन्वयननियमान् पश्यन्तु)। कक्षटिकटधारकाः अथवा तेषां निकटवर्तीपरिवारस्य सदस्याः विशिष्टसमये, क्षेत्रे, व्याप्तेः च अन्तः वाणिज्यिकगृहाणि क्रेतुं शक्नुवन्ति वयं उच्चगुणवत्तायुक्तानि वाणिज्यिकगृहाणि प्रदातुं सुप्रतिष्ठितैः, सशक्तशक्त्या च राज्यस्वामित्वयुक्तान् उद्यमानाम् प्रोत्साहनं समर्थनं च कुर्मः।
"नवस्य कृते पुरातनं" कार्यान्वयनस्य दृष्ट्या तथा च उन्नतगृहस्य निवासिनः आवश्यकतानां पूर्तये, वयं वाणिज्यिकगृहाणां कृते "नवीनक्रयणं" क्रियाकलापस्य कार्यान्वयनस्य प्रचारं निरन्तरं करिष्यामः यत् पुरातनं नूतनं प्रति व्यापारं कर्तुं, वाणिज्यिकगृहं "लघुव्यापारं कर्तुं" प्रोत्साहयिष्यामः बृहत्", "नवस्य कृते पुरातनस्य व्यापारः" तथा "उच्चविन्यासस्य कृते न्यूनविन्यासस्य व्यापारः", तथा च "क्रयणस्य नवीकरणम्" इत्यस्य माध्यमेन "क्रयणम्" क्रियाकलापः "निक्षेपस्य चिन्तारहितं प्रतिदानं" प्रवर्धयति, तथा च गृहक्रयणनिक्षेपस्य पूर्णं धनवापसी भविष्यति ये निश्चितकालान्तरे चेक आउट् कुर्वन्ति ये शर्ताः पूरयन्ति। यदि भवान् "कक्षटिकट"रूपेण व्यापार-कार्यक्रमे भागं गृह्णाति तर्हि अचलसम्पत्-कम्पनयः अतिरिक्त-अधिकार-अनुदानं दातुं प्रोत्साहिताः भवन्ति ।
प्रतिवेदन/प्रतिक्रिया