समाचारं

"स्टार वार्स्: डेस्पेराडोस्" अन्तिमपूर्वावलोकनम्: भूमिभङ्गः

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

* अयं लेखः IGN US सम्बद्धा सामग्रीतः संकलितः अस्ति मूललेखकः Ryan McCaffrey, अनुवादकः Zoe, सम्पादकः च Kamui Ye इति अनधिकृतं प्रजननं निषिद्धम्।

अविश्वसनीयं प्रतीयते यत् स्टार वार्स्: आउटलाउस् प्रथमः मुक्तविश्वस्य स्टार वार्स् क्रीडा आसीत्, परन्तु तत् एव अभवत् । अस्य "प्रथमस्य" विशिष्टतायाः कारणात्, अस्य क्रीडायाः विकासाय उत्तरदायी स्टूडियो "Splinter Cell" श्रृङ्खलायाः विकासकः Massive Entertainment इति तथ्यं च, स्वाभाविकतया बहु अपेक्षाः आकर्षयिष्यति, अपि च अतीव रोमाञ्चकारी अपि अस्ति

अहं स्वीकुर्वन् अस्मि यत् अहं, व्यक्तिगतरूपेण, रॉकस्टार-व्यतिरिक्त-स्टूडियोभ्यः मुक्त-विश्व-क्रीडाणां विषये दुर्लभतया उत्साहितः भवति (अन्ततः, तेषां क्रीडाः तेषां प्रत्येकं क्रीडायाः सह उद्योगे पट्टिकां उत्थापयन्ति), परन्तु अहं "Desperado" विषये अतीव उत्साहितः अस्मि "अप्रेंटिस" अद्यापि तस्य अतीव प्रतीक्षां करोति। अन्ततः, क्रीडा द एम्पायर स्ट्राइक्स् बैक् इत्यस्य अनन्तरं भवति, तथा च नायकः जेडी इत्यस्य अपेक्षया हान सोलो इव अपराधी अस्ति, अपि च निक इति नामकः मानवः अस्ति यः सी इत्यस्य जादुई विदेशीयः पालतूपजीवी सर्वदा भवता सह अस्ति, सः च अनेकानि सहायतानि प्रदास्यति सम्पूर्णे क्रीडने, न केवलं नायकस्य काई वेस् इत्यस्य पार्श्वे प्रियः भवति। अन्येषु शब्देषु, केवलं एतत् सेटिंग् पश्यन् जनाः अनुभवन्ति यत् अस्मिन् क्रीडने बहु किमपि प्रतीक्षितव्यम् अस्ति ।

यद्यपि "डेस्पेराडो" रॉकस्टारस्य क्रीडा इव आकर्षकं न दृश्यते तथापि क्रीडायाः अन्तिमसंस्करणस्य समकक्षं क्रीडन् चतुर्घण्टाः व्यतीतवान् तथापि अहं अनुभवामि यत् २०२४ तमस्य वर्षस्य उत्तरार्धे अहं सर्वाधिकं प्रतीक्षमाणः क्रीडासु एषः एकः अस्ति . , यतः जनानां कृते अतीव "स्टार वार्स्" इति अनुभूयते।

Ubisoft प्रायः "डिब्बाधारित" मुक्त-विश्व-क्रीडाणां उत्पादनार्थं सुप्रसिद्धम् अस्ति, यस्मिन् खिलाडयः प्रायः सर्वेषां पार्श्व-अन्वेषणानाम्, ऐड-ऑन्स् च कार्यसूची भवन्ति, येषां पूर्णता आवश्यकी भवति क्रियाकलापाः, एताः सामग्रीः प्रायः मुख्यात् बहिः भवन्ति quest, अतः तान् "canned" इति वक्तुं प्रशंसा न भवति।

परन्तु "स्टार वार्स्: डेस्पेराडोस्" इत्यस्मिन् केचन डिजाइनाः मयि गहनं प्रभावं त्यक्तवन्तः यत् अहं "यावत् अहं शतप्रतिशतम् पूर्णः न जातः तावत् पेटीषु चेक-ऑफ् करोमि" इति न अनुभूतवान् । मां भ्रान्तं मा गृह्यताम्, अद्यापि Desperados इत्यत्र बहु ​​किमपि कर्तुं शक्यते, परन्तु एते पार्श्व-अन्वेषणाः क्रियाकलापाः च अन्येभ्यः Ubisoft-क्रीडाभ्यः अपेक्षया अधिकं स्वाभाविकतया डिजाइनं कृतवन्तः इति अनुभवन्ति ।

यथा - यदा अहं तोशारा-ग्रहे मिलोजाना-नगरे भ्रमन् आसीत् तदा अहं यदृच्छया आर्केड्-यन्त्रसदृशं लघुक्रीडां दृष्टवान् अतः अहं जिज्ञासुः भूत्वा तत् क्रीडितुं गतः तदतिरिक्तं, अहं आकस्मिकतया एकं होलोग्राफिक-अश्व-दौड-सट्टेबाजी-स्थानकं आविष्कृतवान् यत्र अहं बहु भाग्यशाली आसीत् तथा च, अहं पश्चात् अन्यत्र एकं डेटा-पैड् प्राप्तवान्, यत् वास्तवतः खिलाडिभ्यः अतीव स्पष्टं संकेतं दत्तवान् जनाः जानन्ति यत् कस्मिन् अश्वे धनं दावः कर्तव्यः इति।

पश्चात् अहं एकं व्याकुलं द्यूतव्यसनिनं मिलितवान् यः मां धनं याचितवान् । अहं तस्य आग्रहं स्वीकृत्य तस्य दुर्व्यवहारं प्रोत्साहितवान् सः अपि प्रतिज्ञातवान् यत् यदि सः पुनः भाग्यदेव्याः अनुग्रहं कर्तुं शक्नोति तर्हि भविष्ये विजयस्य फलं मया सह भागं गृह्णीयात् इति। अवश्यं एतादृशस्य स्थानस्य समीपे एकः बारः अवश्यमेव अस्ति, अहं प्रविश्य सबक-मेजं दृष्टवान्, परन्तु तदा मम धनस्य अभावात् द्यूते भागं ग्रहीतुं चिप्स् क्रेतुं पर्याप्तं धनं नासीत्

एतादृशाः वैकल्पिकाः क्रियाकलापाः Outlaws इत्यस्य ग्रहेषु नगरेषु च अत्यन्तं स्वाभाविकं अनुभवितुं विनिर्मिताः सन्ति, यस्य धन्यवादः उत्तमकलानिर्माणस्य अंशतः यत् प्रत्येकं स्थानं "युद्धस्य" परिवेशस्य यथार्थतायाः अनुरूपं भावः प्रसारयितुं शक्नोति प्रकाशात् आरभ्य वास्तुकलापर्यन्तं तेषां एनपीसी-पर्यन्तं भ्रमणं कुर्वतां यावत्, मया एतावता दृष्टस्य आधारेण अविश्वसनीयतया यथार्थतया स्टार वार्स्-मञ्चस्य निर्माणस्य महत् कार्यं कृतम् अस्ति

अवश्यं "स्टार वार्स्: डेस्पेराडोस्" इत्यस्य कथानकं अपि उपरि निर्मितस्य वातावरणस्य समर्थनं वर्धयितुं च शक्नोति यदि अहम् अस्य पक्षस्य उल्लेखं न कृतवान् तर्हि एतत् पूर्वावलोकनं लापरवाहं भविष्यति। कैः सर्वं केवलं अस्मिन् आकाशगङ्गायां जीवितुं आत्मरक्षणाय च भवति यत्र दुर्बलाः बलिष्ठाः च बलवन्तः शिकाराः भवन्ति स्वलक्ष्यं प्राप्तुं सा वञ्चयितुं विश्वासघातं कर्तुं च न संकोचयिष्यति।

क्रीडायां कटसीन्स् यदा कदा समानव्यवहारविकल्पान् प्रदास्यन्ति, एतेषु चलच्चित्रसदृशेषु "स्टार वार्स्" कथानुभवेषु खिलाडीपरिचयस्य किञ्चित् शक्तिं योजयन्ति एते विकल्पाः कथानकस्य अन्तिमदिशां प्रभावं कुर्वन्ति वा ? अहं निश्चितरूपेण वक्तुं न साहसं करोमि, परन्तु एतत् उल्लेखनीयं यत् अस्मिन् क्रीडने एकः प्रतिष्ठाव्यवस्था अस्ति यस्मिन् सर्वाणि प्रमुखाणि बलानि समाविष्टानि सन्ति।

यथा, जब्बा द हट् इत्यस्य विश्वासघातः तेषां समीपे भवतः प्रतिष्ठां कटयिष्यति, परन्तु रेड डॉन-सङ्गठने भवतः स्थितिं वर्धयितुं शक्नोति । यदि भवान् कस्यापि संस्थायाः पूर्णतया अपराधं करोति तर्हि ते भवन्तं स्वक्षेत्रे प्रवेशं न दास्यन्ति (अर्थात् यदि भवान् पश्चात् प्रवेशं कर्तुम् इच्छति तर्हि भवान् निगूढः एव तिष्ठति, शान्ततया च लुब्धः भवितुम् अर्हति)

तथापि वास्तविकक्रीडायाः समये चोरी-अनुभवः कथं भविष्यति इति भवन्तः चिन्तिताः भवेयुः । तथापि मम वर्तमान-अनुभवस्य आधारेण क्रीडितुं अत्यन्तं रोमाञ्चकम् अस्ति । यदि भवान् इच्छति तर्हि Star Wars: Desperados इति चोरीक्रीडारूपेण क्रीडितुं शक्नोति। तदतिरिक्तं अस्मिन् क्रीडने मम विशेषतया रोचते इति सेटिंग् अस्ति अर्थात् यदि भवान् चोरीं कर्तुं प्रयतमानो अकस्मात् स्वकारं पलटयति तर्हि समस्यायाः समाधानार्थं स्वस्य लाइटसेबरस्य उपयोगं कर्तुं न शक्नोति

खिलाडयः केवलं कै इत्यस्य ब्लास्टरं (यस्य प्रक्रियायाः समये उन्नयनं कर्तुं शक्यते) बहिः आकर्षितुं शक्नुवन्ति, यत् तेषां बहिः गन्तुं युद्धं कर्तुं शक्नुवन्ति, यत् निराशाजनकपरिमाणानां भावः अधिकं वर्धयति यतोहि भवान् प्रकाशसेबर-धारकः युद्धस्य देवः नास्ति इदं सटीकं यतोहि ब्लास्टर-युद्धं एतावत् खतरनाकं अनुभवति यत् चोर-क्रीडा-क्रीडा एतावत् भारं अनुभवति, यतः अहं जानामि यदि अहं गड़बड़ं करोमि तर्हि अहं सर्वेषां कृते मुक्त-कृते भवितुं गच्छामि।

अवश्यं, चोरी-सहितं ताला-उत्कर्षणं भवति, तथा च "Desperados" इत्यस्य डिजाइनस्य मार्गः मम अतीव रोचते, यत् तालान्-चयनार्थं दत्तांश-अन्वेषणानाम् उपयोगं करोति । प्रत्येकं ताले विशिष्टः श्रव्यपट्टिका भविष्यति यस्य मेलनं भवान् सम्यक् ट्रिगरिंग् पद्धत्या सह कर्तुं शक्नोति । तालं चिन्वितुं यावत्कालं यावत् समयः भवति तावत् भवतः आविष्कारस्य सम्भावना अधिका भवति ।

तथैव अस्मिन् क्रीडने हैकिंग् लघुक्रीडा अपि अतीव मजेयम् अस्ति । भवतः समीचीनचिह्नानि सम्यक् क्रमेण आवश्यकानि, प्रायः सफलतायै किञ्चित् परीक्षणं त्रुटिः च आवश्यकी भवति । यदि भवन्तः बहुवारं असफलाः भवन्ति तर्हि भवन्तः तस्य समाधानं कर्तुं सर्वथा असमर्थाः भविष्यन्ति। सिद्धान्तस्य चिन्तनार्थं बहुवारं समयः अभवत्, परन्तु एकदा अहं तत् चिन्तितवान् तदा अहं प्रहेलिकानां हैकिंग्, समाधानं च कर्तुं प्रत्येकं अवसरं आनन्दितवान् ।

"डेस्पेराडो" इत्यस्य चोरी-क्रीडायाः मूलं नायकस्य देव-स्तरीय-सहायकस्य निक्स्-इत्यत्र निहितम् अस्ति । आम्, निक्सः BD-1 इत्यस्य क्रीडायाः समकक्षः अस्ति, परन्तु काइ इत्यस्य पशुसहचरः कार्ल केस्टिसस्य रोबोट्-सहचरस्य अपेक्षया खिलाड्यस्य कृते बहु अधिकं कर्तुं शक्नोति । न केवलं शत्रून् विचलितुं शक्नोति (यथा ध्यानं आकर्षयितुं मृतस्य अभिनयः, यत् विशेषतया प्रियं भवति), अपितु प्रत्यक्षतया अपि आक्रमणं कर्तुं शक्नोति

तदतिरिक्तं सः भवन्तं केनचित् बटन्-स्विच्-इत्यनेन सह अन्तरक्रियां कर्तुं अपि साहाय्यं कर्तुं शक्नोति, तथा च केचन वस्तूनि पुनः प्राप्तुं साहाय्यं कर्तुं शक्नोति । यदा भवन्तः युद्धस्य मध्ये सन्ति तथा च कक्षस्य पारं अधिकशक्तिशाली A300 ब्लास्टर-बन्दूकः उपविष्टा भवति तदा एषा सहायता वास्तविकी सहायता भवति, यतः निक्सः भवतः पादयोः न त्यक्त्वा बन्दुकं भवतः समीपम् आनेतुं शक्नोति।

मम अपि रोचते यत् डेस्पेराडोस् एतानि बृहत् बन्दूकानि कथं सम्पादयति: तानि पुनः लोड् कर्तुं न शक्यन्ते, यस्य अर्थः अस्ति यत् एकदा भवतः गोलिकानि समाप्ताः भवन्ति तदा भवन्तः केवलं तान् क्षिपन्ति, पुनः स्वस्य परिचितं शस्त्रं प्रति स्विच कुर्वन्ति। एषः डिजाइनविचारः एतत् सुनिश्चितं कर्तुं भवितुम् अर्हति यत् कै इत्यस्य युद्धशक्तिः अत्यधिकं न फूत्कृता भवति, येन क्रीडकाः युद्धस्य समये सर्वदा सजगाः तिष्ठितुं शक्नुवन्ति ।

मुक्त-विश्वस्य "स्टार-वार्स्"-क्रीडारूपेण अस्य विशालस्य विश्वस्य भ्रमणार्थं परिवहनं अनिवार्यं भविष्यति, "डेस्पेराडोस्" इत्यस्मिन् च कै इत्यस्य उड्डयनं मोटरसाइकिलम् अस्ति यस्य उन्नयनं कर्तुं शक्यते भवान् विविधस्पर्धाभिः श्रेयः प्राप्तुं शक्नोति, ततः गन्तव्यस्थानं प्रति गच्छन्तीनां रोचकमरम्मतस्थानकानां कृते दृष्टिः स्थापयितुं शक्नोति । अस्य मोटरसाइकिलस्य नियन्त्रणं तु "जेट् स्की ६४" इत्यस्मिन् मोटरनौका चालयितुं इव अनुभूयते यतोहि अन्तरिक्षे अन्तरिक्षयानस्य चालनस्य सदृशं भवति ।

वैसे, कै इत्यस्य स्वकीयं अन्तरिक्षयानं "पायनियर" (आम्, अन्तरिक्षयानस्य उन्नयनमपि कर्तुं शक्यते) अस्ति । अहं अन्तरिक्षे अन्तरिक्षयानयुद्धे भागं गृहीतवान् तत् च विस्फोटः आसीत्! यद्यपि प्रासंगिककार्यक्रमैः पूर्णतया परिचितः भवितुम् मम किञ्चित् समयः स्यात् तथापि ट्रेलब्लेजर्-वाहनस्य चालनस्य अनुभवः मयि अतीव उत्तमं प्रथमानुभूतिम् अत्यजत्

यदि भवान् मां पृच्छति यत् अस्मिन् परीक्षणे किं दुष्टतमं वस्तु आसीत् तर्हि क्रीडायां दोषाः एव भवितुम् अर्हन्ति स्म । "डेस्पेराडो" इत्यस्य परीक्षणकार्यक्रमस्य आयोजनात् बहुपूर्वं अधिकारी सुवर्णसंस्करणस्य घोषणां कृतवान् आसीत्, यस्य अर्थः अस्ति यत् यदि अहं अन्तिमसंस्करणं न क्रीडामि चेदपि अद्यापि तस्यैव समीपे एव अस्ति

सत्यमेव यत् अयं क्रीडा अद्यत्वे अधिकांशक्रीडा इव प्रथमदिवसस्य पट्टिकां अवश्यमेव प्रारभ्यते, परन्तु एतावता कष्टप्रदाः लघुसमस्याः द्रष्टुं अद्यापि निराशाजनकं भवति, यद्यपि तेषु अधिकांशः दृश्यदोषाः सन्ति, मुख्यप्रवाहं न प्रभावितयन्ति च आशास्ति यत् दिवस-एक-पैच् एतेषां अधिकांश-समस्यानां समाधानं करिष्यति।

समग्रतया मम स्टार वार्स्: डेस्पेराडोस् इति क्रीडने महान् समयः अभवत् । मुक्तविश्वक्रीडाः प्रायः "सर्वस्य किञ्चित्, परन्तु किञ्चित् एव" इति भाग्यात् पलायितुं न शक्नुवन्ति यद्यपि "Desperados" इत्यनेन तस्मिन् विविधाः क्रीडाविधयः अधिकं अन्वेषिताः वा इति, परन्तु वर्तमानकाले, तस्य डिजाइनविचाराः सन्ति न केवलं युक्तियुक्तम्।

यतः पूर्वं कदापि मुक्त-विश्वस्य "स्टार-वार्स्"-क्रीडा न अभवत्, अतः अयं क्रीडा न केवलं स्फूर्तिदायकः, अपितु प्रतीक्षायाः योग्यः अपि अनुभूयते । अयं क्रीडा अस्मिन् शरदऋतौ अगस्तमासस्य ३० दिनाङ्के आधिकारिकतया प्रारभ्यते इति अहं प्रसिद्धस्य IP इत्यस्य एतादृशस्य स्पिन-ऑफ-क्रीडायाः स्वागतं कर्तुं बहु उत्साहितः अस्मि तथा च गभीरतया अनुभवितुं प्रतीक्षां कर्तुं न शक्नोमि।