समाचारं

यदि कुटुम्बं गृहं क्रीणाति तर्हि तत् वाणिज्यिकगृहे परिणतुं न शक्यते ।

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूल शीर्षक: आवंटन-प्रकारस्य किफायती आवासस्य प्रबन्धन उपायानां विषये रायानां गुआंगज़ौ सार्वजनिक आग्रहः (परिचयः)
यदि कश्चन परिवारः एकं यूनिटं क्रीणाति तर्हि तस्य वाणिज्यिकगृहे (विषयः) परिवर्तनं कर्तुं न शक्यते ।
ली तियान्यान्, गुआङ्गझौ दैनिकस्य सर्वमाध्यमसंवादकः
किफायती आवासस्य निर्माणं आपूर्तिं च वर्धयितुं श्रमिकवर्गस्य समूहानां कठोर आवासस्य आवश्यकतां पूरयितुं नगरपालिका आवासः तथा नगरीय-ग्रामीण विकास ब्यूरो इत्यनेन "गुआंगझौ शहर आवंटन-प्रकारस्य किफायती आवास प्रबन्धन उपायाः (परीक्षण) (मसौदा for Comments)" (अतः परं "मसौदा" इति उच्यते) , ६ तमे तः आरभ्य सार्वजनिकरूपेण मतं याचयितुम् ।
"मतस्य मसौदे" स्पष्टीकरोति यत् विद्यमानं आवासं यत् शर्तं पूरयति तत् अनुमोदनानन्तरं नियमानाम् अनुसारं आवंटनप्रकारस्य किफायती आवासरूपेण परिवर्तयितुं शक्यते।गुआंगझौ दैनिक omnimedia रिपोर्टर Chen Youzi द्वारा फोटो
प्लेसमेण्ट्-प्रकारस्य किफायती-आवासं विद्यमान-आवासात् परिवर्तयितुं शक्यते
किफायती आवासनिर्माणस्य नूतनः दौरः किरायाप्रकारः आवंटनप्रकारः च इति द्वयोः प्रकारयोः विभक्तः अस्ति । तेषु आवंटनप्रकारे सार्वजनिकभाडागृहं किफायतीभाडागृहं च अन्तर्भवति, यदा तु आवंटनप्रकारः अस्य सुधारस्य विस्तारे ध्यानं दातुं नूतनः उपायः अस्ति, अन्ततः च एतत् अवगच्छति यत् सर्वकारः मूलभूतानाम् आवश्यकतानां गारण्टीं ददाति तथा च विपण्यं बहुस्तरीयानाम् आवासानाम् आवश्यकतानां पूर्तिं करोति .
"मतस्य मसौदे" स्पष्टीकरोति यत् आवंटनप्रकारस्य किफायती आवासस्य अर्थः अस्ति यत् सर्वकारेण नीतिसमर्थनं प्रदातुं, यूनिटक्षेत्रं, क्रयशर्तं, विक्रयमूल्यं, निपटानाधिकारं च सीमितं कृत्वा, नगरे गृहपञ्जीकरणस्य आवासस्य च कठिनतायुक्तानां योग्यपरिवारानाम् विक्रयणं भवति तथा विभिन्नप्रकारस्य आयातितप्रतिभाः अन्ये च किफायती आवासाः।
प्लेसमेण्ट्-प्रकारस्य किफायती आवासनिर्माणस्य कृते धनसङ्ग्रहस्य चत्वारः उपायाः सन्ति । प्रथमं नूतननिर्माणार्थं आवंटितभूमिषु ध्यानं दत्तव्यम्। द्वितीयं, वास्तविकस्थित्याधारितं वाणिज्यिकगृहेषु, नगरग्रामनवीनीकरणे, नगरनवीकरणादिषु परियोजनासु निर्मितं भवेत्। प्रत्यक्षनिर्माणस्य अतिरिक्तं नगरीयग्रामपुनर्निर्माणपरियोजनानां निर्माणविधिः गृहटिकटनिर्गमनेन, नवीनीकरणसंस्थाभिः प्राप्तानां परित्यक्तगृहाणां क्रयणं भण्डारणं च, पुनर्निर्माणस्य च केन्द्रीकृतनियोजनेन निर्माणेन च कार्यान्वितुं शक्यते मौद्रिकप्राप्त्यर्थं ग्रामजनैः कब्जितभागात् परं गृहं स्थानान्तरितम्।
तदतिरिक्तं आवंटनप्रकारस्य किफायती आवासं विद्यमानगृहात् परिवर्तयितुं शक्यते । अनुमोदनस्य अनन्तरं विद्यमानं आवासं यत् स्पष्टसम्पत्त्याधिकारः, उपयुक्तस्थानं, मध्यमक्षेत्रं च इत्यादीनां शर्तानाम् पूर्तिं करोति, तत् विशेषसंस्थाभिः अधिग्रहीतं भविष्यति, आवंटनप्रकारस्य किफायती आवासरूपेण च परिवर्तितं भविष्यति।
उद्यमाः संस्थाश्च आवंटनप्रकारस्य किफायती आवासस्य निर्माणार्थं विशेषसंस्थाभिः सह सहकार्यं कर्तुं स्वस्य निर्माणभूमिसञ्चयस्य उपयोगं कर्तुं शक्नुवन्ति, तथा च यूनिटस्य योग्यकर्मचारिभ्यः केचन आवासाः प्राथमिकताम् अदातुम् अर्हन्ति
सुविधाजनकपरिवहनयुक्तेषु क्षेत्रेषु स्थानं प्राथमिकताम् अददात्
"मतस्य मसौदे" अपेक्षितं यत् आवंटनप्रकारस्य किफायती आवासस्य स्थानं नगरविकाससीमायाः अन्तः एव भवितव्यम्, तथा च कार्य-आवास-सन्तुलनस्य सिद्धान्तानुसारं सुविधाजनकसार्वजनिकपरिवहनयुक्तेषु क्षेत्रेषु, नगरीयमूलसंरचनायुक्तेषु क्षेत्रेषु प्राथमिकता दातव्या तथा लोकसेवासुविधाः।
नगरनिर्मितक्षेत्रेषु, नगरीयग्रामनवीनीकरणेन, नगरनवीकरणेन, जर्जरगृहनवीनीकरणेन अन्यकार्यैः सह मिलित्वा, वयं योजनासूचकानाम् समन्वयं अनुकूलनं च करिष्यामः, विद्यमानभूमि-अन्तरिक्ष-उपयोगस्य परिवर्तनस्य समर्थनं करिष्यामः, आवंटनार्थं भूमि-आपूर्तिं च प्रभावीरूपेण वर्धयिष्यामः | -प्रकारः किफायती आवासः।
नवीननगरीयक्षेत्रेषु नवीनतया आवंटितानि किफायती आवासभूमिः मुख्यतया रेलपारगमनस्थानकानाम्, सार्वजनिकयानकेन्द्राणां, औद्योगिकपार्काणां, विश्वविद्यालयानाम्, व्यावसायिकविद्यालयानाम्, सामरिक उदयमानानाम् उद्योगसमूहानां च परितः व्यवस्थापिता भविष्यति, यत्र शिक्षा, चिकित्सासेवा इत्यादीनां मूलभूतसार्वजनिकसेवानां व्यवस्था भविष्यति।
स्नातकपदवीप्राप्त्यर्थं आवेदनं केवलं गृहपञ्जीकरणवयसः यावत् सीमितं नास्ति
आवंटनप्रकारस्य किफायती आवासस्य आवेदनानि परिवार-एककानां आधारेण भवन्ति । प्रवेशस्य शर्ताः द्वौ प्रकारौ विभक्ताः सन्ति- पञ्जीकृतगृहाणि प्रतिभाशालिनः गृहाणि च । पूर्वस्य कृते आवेदकस्य अस्मिन् नगरे गृहपञ्जीकरणं भवितुमर्हति, अस्मिन् नगरे गृहं न भवितुमर्हति तथा च आवेदनात् पूर्वं ३ वर्षाणाम् अन्तः अस्मिन् नगरे स्वस्वामित्वस्य आवासस्थानांतरणस्य अभिलेखः न भवितुमर्हति, गृहक्रयणार्थं प्राधान्यनीतिं न आनन्दयति, भुक्तिं च करोति सामाजिकसुरक्षा कुलम् 3 वर्षाणां कृते एकल आवेदकाः 30 वर्षाणां कृते अस्मिन् नगरे भवितुमर्हन्ति यथा उत्तरार्धस्य, मध्यवर्ती तथा वरिष्ठव्यावसायिक-तकनीकी-उपाधिः, अत्यन्तं कुशलप्रतिभाः च Guangzhou Talent Green Card मुख्यकार्डधारकाः गृहपञ्जीकरणस्य आयुप्रतिबन्धानां च अधीनाः न सन्ति, तथा च सामाजिकसुरक्षाकालः लघुः भवति (उच्चतरः उच्चस्तरीयप्रतिभानां तथा डॉक्टरेट्-छात्राणां कृते सामाजिकसुरक्षावर्षस्य आवश्यकता नास्ति, स्नातकोत्तरपदवीयाः कृते १ वर्षः, तथा च स्नातकपदवीं प्राप्तुं २ वर्षाणि)।
एकः परिवारः केवलं एकं आवंटितं किफायती गृहं स्वामित्वं प्राप्तुं शक्नोति। ये गृहपञ्जीकरणगृहसदस्यतायाः आवश्यकताः प्रतिभागृहसदस्यतायाः आवश्यकताः च पूरयन्ति ते आवश्यकतानुसारं सदस्यतां ग्रहीतुं शक्नुवन्ति ।
इकाईक्षेत्रस्य दृष्ट्या नूतनपरियोजनासु एकस्य यूनिटस्य भवनक्षेत्रं सिद्धान्ततः ९० वर्गमीटर् तः न्यूनं भवति इति नियन्त्रितम् अस्ति - परिवर्तितानां विद्यमानगृहानां क्षेत्रफलं समुचितरूपेण शिथिलं कर्तुं शक्यते, व्यावहारिकं संकुचितं च द्विशय्यागृहं च भवति तथा त्रिशय्यागृहाणि मुख्यानि भवन्ति।
विक्रयमूल्यं तस्मिन् एव क्षेत्रे गृहमूल्यं निर्दिशति ।
विक्रयमूल्यस्य विषये प्लेसमेण्ट्-प्रकारस्य किफायती-आवासस्य विक्रय-मापदण्ड-मूल्ये आवास-सुरक्षा-नीतिः, अचल-सम्पत्त्याः-बाजारस्य स्थितिः, भूमि-अधिग्रहण-व्ययः, निर्माण-स्थापन-व्ययः, वित्तीय-व्ययः, विक्रय-प्रबन्धन-व्ययः, उचित-लाभः, तत्सम्बद्ध-करः च व्यापकरूपेण गृह्णाति तथा अन्ये कारकाः, तथा च एकस्मिन् एव स्थाने साधारणवस्तूनाम् आधारेण भवति आवासविपण्यमूल्यांकितमूल्यानां निश्चितः प्रतिशतः निर्धारितः भवति । विशिष्टपरियोजनानां विक्रयमूलमूल्यं विक्रयघोषणायां प्रकाशितं भवति।
आवंटनप्रकारस्य किफायती आवासः बन्दप्रबन्धनस्य अधीनः भवति । आवंटनप्रकारस्य किफायती आवासस्य वाणिज्यिकगृहेषु परिवर्तनं किमपि अवैधरूपेण अवैधरूपेण च विपण्यां कर्तुं निषिद्धम् अस्ति। येषां क्रयणानन्तरं स्वस्वामित्वं गृहं भवति तेषां आवंटनप्रकारस्य किफायती आवासात् निर्गन्तुं भवति । क्रीतं आवंटनप्रकारस्य किफायती आवासं न्याय्यं कारणं विना एकवर्षं वा अधिकं वा यावत् निष्क्रियं वा न भाडेन वा त्यक्तव्यं वा।
प्लेसमेण्ट्-प्रकारस्य किफायती आवासः पुनर्क्रयणद्वारा अथवा आन्तरिकहस्तांतरणद्वारा निर्गच्छति । पुनर्क्रयणमूल्यं क्रयमूल्यात् १% वार्षिककटौतीयाः आधारेण भवति (एकवर्षात् न्यूनं एकवर्षं इति गण्यते) क्रयपरिवारेण स्वनवीनीकरणस्य व्ययः पुनर्क्रयणमूल्यस्य गणनायां न समाविष्टः
"टिप्पण्याः मसौदा" अगस्तमासस्य ६ दिनाङ्कात् १५ अगस्तपर्यन्तं सार्वजनिकटिप्पणीनां कृते उद्घाटितः भविष्यति। सार्वजनिकघोषणाकाले नागरिकाः "मतस्य मसौदे" पूर्णपाठं द्रष्टुं http://zfcj.gz.gov.cn/ इति वेबसाइट् इत्यत्र प्रवेशं कर्तुं शक्नुवन्ति तथा च स्वमतं सुझावं च नगरपालिका आवाससुरक्षाकार्यालये मेलद्वारा सूचयितुं शक्नुवन्ति ईमेल वा।
स्रोतः - गुआंगझौ दैनिक
प्रतिवेदन/प्रतिक्रिया