समाचारं

नीलपट्टिकायाः ​​कारणेन सहस्राणि डेल्टा-विमानयानानि रद्दीकृतानि Microsoft वकीलः: सहानुभूतिः, परन्तु अस्माकं कम्पनी दोषी नास्ति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

समाचारः अगस्तमासस्य ७ दिनाङ्के, मंगलवासरे, संयुक्तराज्ये स्थानीयसमये,माइक्रोसॉफ्टविरुद्धम्‌डेल्टा विमानसेवाअस्य कम्पनीयाः नाम "माइक्रोसॉफ्ट" इतिनीलवर्णीयः पटलः"कम्पनी आधिकारिकतया घटनायां कृतानां आरोपानाम् प्रतिक्रियाम् अददात्। माइक्रोसॉफ्ट् इत्यनेन सूचितं यत् डेल्टा एयर लाइन्स् इत्येतत् करिष्यति।"विमानयानं रद्दं कृतम्उत्तरदायित्वं अनुचितरूपेण Microsoft इत्यस्य कृते आरोपितम्, यत् अस्मिन् प्रसङ्गे Microsoft इत्यस्य वास्तविकदायित्वस्य स्पष्टतया अतिशयोक्तिं कृतवान् ।

उभयपक्षस्य वकिलानां मध्ये पत्राणां आदानप्रदानं कृत्वा माइक्रोसॉफ्ट् इत्यनेन उक्तं यत् डेल्टा इत्येतत् टेक् दिग्गजं दोषीकृत्य स्वस्य परिचालनसमस्याभ्यः जनस्य ध्यानं विचलितुं प्रयतते।

माइक्रोसॉफ्टस्य प्रतिनिधित्वं कुर्वन् Dechert LLP इत्यस्य भागीदारः Mark Cheffo इत्यनेन Delta Air Lines इत्यस्य वकिलस्य David Boies इत्यस्मै लिखितं यत् उत्तरस्य सार्वजनिकवक्तव्यं कानूनी पत्राचारं च कथनेषु "पूर्णतायाः अभावः आसीत्, मिथ्या, भ्रामकः, हानिकारकः च आसीत्" इति पत्रे शेफरः बोधयति स्म यत् "वास्तविकस्थितिः भवता (बॉयस्, डेल्टा च) यत् भ्रामकं चित्रं निर्मातुं प्रयत्नं कृतम् तस्मात् दूरं भिन्ना अस्ति" इति ।

जुलैमासस्य मध्यभागे साइबरसुरक्षाकम्पनी CrowdStrike इत्यनेन Microsoft Windows उपयोक्तृभ्यः दोषपूर्णं सॉफ्टवेयर-अद्यतनं धक्कायितम्, यत्र अनेके अपि सन्तिविमानसेवा अनेकाः निगमसङ्गणकप्रणाल्याः, यत्र... यदा अधिकांशः विमानसेवाः शीघ्रमेव पुनः कार्यं आरब्धवन्तः, तदा डेल्टा एयरलाइन्स् इत्यनेन अनेकाः कठिनदिनानि सहन्ते, चतुर्दिनेषु ५,००० तः अधिकाः विमानयानानि अथवा कुलविमानयानानां तृतीयाधिकं भागं रद्दं कृतम्

डेल्टा एयर लाइन्स् इत्यस्य मुख्यकार्यकारी एड् बास्टियन इत्यनेन अनुमानितम् यत् अस्याः घटनायाः कारणात् कम्पनीयाः प्रायः ५० कोटि डॉलरं व्ययः अभवत् । तदनन्तरं सः घोषितवान् यत् सः विधिसंस्थायाः Boies Schiller Flexner इति संस्थां Microsoft, CrowdStrike इत्येतयोः विरुद्धं कानूनी कार्यवाही कर्तुं न्यस्तवान् इति । क्राउड्स्ट्राइक इत्यनेन अस्मिन् सप्ताहे आरोपस्य खण्डनं कृतम्।

माइक्रोसॉफ्ट् इत्यनेन अपि मंगलवासरे स्वस्य वकिलानां माध्यमेन उक्तं यत् यद्यपि सः डेल्टा एयर लाइन्स् इत्यस्य ग्राहकानाञ्च प्रति "सहानुभूतिम्" प्रकटयति तथापि माइक्रोसॉफ्ट इत्यस्य दृढं विश्वासः अस्ति यत् तस्य दोषः नास्ति तथा च असफलतायाः अनन्तरं बहुवारं निःशुल्कं सहायतां दातुं प्रस्तावः कृतः। १९ जुलैतः २३ पर्यन्तं पञ्चदिनान्तरे माइक्रोसॉफ्ट् इत्यनेन बहुवारं एषः प्रस्तावः कृतः, परन्तु दुर्भाग्येन डेल्टा एयर लाइन्स् इत्यनेन एषः प्रस्तावः अङ्गीकृतः ।

पत्रे ज्ञातं यत् माइक्रोसॉफ्ट-सङ्घस्य मुख्यकार्यकारी सत्या नाडेल्ला इत्यनेन जुलै-मासस्य २४ दिनाङ्के बास्टियन-महोदयेन सह सम्पर्कं कर्तुं पहलः कृतः, परन्तु अद्यावधि प्रतिक्रिया न प्राप्ता। तस्मिन् एव काले क्राउड्स्ट्राइक इत्यनेन अपि सूचितं यत् डेल्टा एयरलाइन्स् इत्यनेन अपि तस्य सहायताप्रस्तावः अङ्गीकृतः अथवा अवहेलितः ।

माइक्रोसॉफ्ट् इत्यनेन अपि उक्तं यत् डेल्टा इत्यस्य सहायतां स्वीकुर्वितुं असफलता कम्पनीयाः सङ्गणकप्रणाल्या सह तीव्रचुनौत्यैः सह सम्बद्धा भवितुम् अर्हति यत् चालकदलस्य अनुसरणं समयनिर्धारणं च प्रबन्धयति, यस्य परिपालनं IBM सहितं तृतीयपक्षसेवाप्रदातृभिः क्रियते। माइक्रोसॉफ्ट् इत्यनेन सूचनाप्रौद्योगिक्याः अनुप्रयोगे पश्चात्तापं कृत्वा डेल्टा एयर लाइन्स् इत्यस्य आलोचना अपि कृता यत् "अस्माकं प्रारम्भिकमूल्यांकनेन ज्ञायते यत् प्रतियोगिनां तुलने डेल्टा एयर लाइन्स् इत्यस्य सूचनाप्रौद्योगिकी आधारभूतसंरचनायाः पूर्णतया आधुनिकीकरणे स्पष्टतया असफलता अभवत्, यत् ग्राहकाय हानिकारकम् अस्ति अनुभवः ।

डेल्टा एयर लाइन्स् इत्यनेन मङ्गलवासरे माइक्रोसॉफ्ट इत्यस्य आरोपानाम् खण्डनं कृत्वा विज्ञप्तिः प्रकाशिता। कम्पनी अवदत् यत्, "डेल्टा-संस्थायाः ग्राहकानाम् सुरक्षिता, विश्वसनीयः, गुणवत्तापूर्णः च सेवाः प्रदातुं दीर्घकालीनप्रतिबद्धता अस्ति, तथा च २०१६ तः सूचनाप्रौद्योगिकी-सञ्चालनेषु पूंजीव्ययेषु च बहुधा निवेशः कृतः

पूर्वं बॉयस् इत्यनेन २९ जुलै दिनाङ्के माइक्रोसॉफ्ट-प्रमुख-कानूनी-अधिकारिणः होसैन-नौबर-इत्यस्मै लिखिते पत्रे उक्तं यत् - "अस्माकं शङ्कायाः ​​सत्कारणम् अस्ति यत् माइक्रोसॉफ्ट् स्वस्य अनुबन्ध-दायित्वस्य पूर्तये असफलः अभवत् तथा च क्राउड्स्ट्राइक्-विषये अशुद्धं अपडेट् जारीकृतवान् । अस्मिन् घटनायां माइक्रोसॉफ्ट्-संस्थायाः प्रमुखा लापरवाही कृता, अपि च शक्नोति अपि च इच्छया कार्यं कृतवन्तः, येन प्रत्यक्षतया विण्डोज-प्रणाल्याः दुर्घटना अभवत् " ।

माइक्रोसॉफ्ट् इत्यनेन डेल्टा इत्यस्मै विमानव्यत्ययसम्बद्धानि सर्वाणि दस्तावेजानि सम्यक् संरक्षितुं पृष्टं तथा च स्पष्टं कृतं यत् यदि डेल्टा कानूनी कार्रवाईं कर्तुं चयनं करोति तर्हि माइक्रोसॉफ्ट् "सक्रियरूपेण स्वस्य रक्षणं करिष्यति" इति (किञ्चित्‌ एव)