समाचारं

"दुर्भावनापूर्णमूल्यकटनम्" अतीतानां विषयः अस्ति, अनेकेषु स्थानेषु नूतनगृहविक्रयणस्य मूल्यसीमा रद्दीकृता: अचलसम्पत्कम्पनयः विपण्यस्य अनुसारं स्वमूल्यानि निर्धारयितुं शक्नुवन्ति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव हुबेईप्रान्तस्य वुहाननगरे "वानहे ऑप्टिक्स वैली" इति परियोजनायाः गृहमूल्यं प्रायः १०,००० युआन् इत्येव न्यूनीकृतम्, येन गृहक्रेतारः एतत् "दुर्भावनापूर्णमूल्यकमीकरणं" इति प्रश्नं कुर्वन्ति हुबेईप्रान्तस्य वुहाननगरे यत्र परियोजना अस्ति तत्र डोङ्गहुनवीनप्रौद्योगिकीविकासक्षेत्रस्य प्रशासनिकसमित्या प्रतिक्रिया दत्ता यत् कम्पनीयाः निर्माणपक्षस्य च ऋणविवादस्य कारणात् केचन गृहाणि निर्माणपक्षे इन् धनं निष्कासयितुं निर्माणपक्षेण अद्यैव "कार्यतः गृहं प्रति" व्यवस्थां कार्यान्वितम् अस्ति, यत्र अधिकतममूल्यकमता ६,००० युआन् यावत् भवति।

तस्मिन् एव काले डोन्घु-नव-जिल्ला-प्रबन्धन-समित्या उक्तं यत् वाणिज्यिक-आवासस्य मूल्यं विकास-कम्पनीद्वारा स्वतन्त्रतया मार्केट-आपूर्ति-माङ्ग-आधारितं भवति तस्मिन् एव काले अन्तिम-लेनदेन-मूल्यं गृह-क्रेतृणा सह क अनुबन्धः, परन्तु विक्रयपूर्वयोजनापञ्जीकरणमूल्यं न अतिक्रमितव्यम्।उद्यमैः विपण्यस्थित्यानुसारं वाणिज्यिकगृहमूल्यानां समायोजनं विपण्यसंस्थानां स्वतन्त्रसञ्चालनस्य व्याप्तेः अन्तः भवति तथा च कानूनविनियमानाम् निषेधात्मकप्रावधानानाम् उल्लङ्घनं न करोति

पेपर-रिपोर्टरः व्यावसायिकानां वकिलानां च साक्षात्कारं कृतवान् ये अचल-सम्पत्त्याः परिचिताः सन्ति तथा च सर्वे अवदन् : "दुर्भावना" इत्यस्य अवधारणा परिभाषितुं न शक्यते, अचल-सम्पत्त्याः कम्पनीभिः मूल्य-कमीकरणं च विपण्य-व्यवहारः एव। अचलसम्पत्कम्पनीभिः मूल्यकमीकरणस्य विषये गृहक्रेतृणां शिकायतां प्रतिक्रियारूपेण स्थानीयसरकाराः अथवा अनेकस्थानेषु सक्षमप्राधिकारिणः पीपुल्स डेली ऑनलाइन इत्यस्य नेतृत्वसन्देशफलके स्वमतानि प्रकटितवन्तः, यत् मार्केटव्यवहारः अस्ति। परन्तु केचन सक्षमाः प्राधिकारिणः उक्तवन्तः यत् यदि प्रमाणानि सन्ति यत् कश्चन स्थावरजङ्गमकम्पनी मूल्यानि न न्यूनीकर्तुं प्रतिज्ञां कृत्वा मूल्यानि न्यूनीकरोति तर्हि तत् उल्लङ्घनम् एव।

अनेकस्थानेषु सर्वकारेण उक्तं यत् स्थावरजङ्गमकम्पनयः स्वतन्त्रतया विक्रयमूल्यानि निर्धारयितुं शक्नुवन्ति

पत्रे ज्ञातं यत् अनेकस्थानात् गृहक्रेतारः पीपुल्स डेली ऑनलाइन इत्यस्य नेतृत्वसन्देशफलके सन्देशान् त्यक्तवन्तः यत् अचलसम्पत्विकासकम्पनयः "दुर्भावनापूर्वकं मूल्यानि न्यूनीकृत्य" क्षतिपूर्तिं याचन्ते इति। अस्मिन् विषये स्थानीयसरकाराः मूल्यकमीकरणे अथवा क्षतिपूर्तिविषये स्वभावं प्रकटितवन्तः।

मे-मासस्य २४ दिनाङ्के हेबेइ-प्रान्तस्य बाओडिङ्ग्-नगरस्य जनसर्वकारेण गृहक्रेतृणां सन्देशानां प्रतिक्रिया दत्ता येषु गृहकम्पनीनां मूल्यकर्तनेन तेषां स्वहितस्य हानिः भवति इति ज्ञापितं यत् वाणिज्यिक-आवासस्य मूल्यं विपण्य-नियन्त्रितं मूल्यम् इतिविकासकम्पनयः स्वतन्त्रतया विपण्यस्थितेः आधारेण, आपूर्ति-माङ्ग-सम्बन्धानां च आधारेण विक्रयमूल्यानि निर्धारयितुं शक्नुवन्ति ।, गृहक्रेतारः विकासकाः च प्रत्येकस्य गृहस्य अन्तिमविक्रयमूल्यं निर्धारयितुं वार्तालापं कर्तुं शक्नुवन्ति तथा च क्रेतुः विक्रेतुः च मध्ये अनुबन्धे समावेशयितुं शक्नुवन्ति।

सन्देशस्य प्रतिक्रियारूपेण "मया २०२२ तमे वर्षे २०,००० युआन् अधिकेन हुआङ्गे पोली बे क्रीतवन्, अधुना सम्पत्तिमूल्यं विक्रयणार्थं १३,३०० युआन् यावत् न्यूनीकृतम्। अहं नेतारं निवेदयामि यत् कम्पनीं मम कृते अन्तरं प्रत्यागन्तुं ददातु। नान्शा जिला, गुआंगझौ शहर ने कहा"प्रासंगिकविनियमानाम् अनुसारं विकासकम्पनयः विपण्यवास्तविकस्थितीनां आधारेण स्वतन्त्रमूल्यनिर्धारणाधिकारं भोक्तुं शक्नुवन्ति तथा च मूल्यदाखिलीकरणं वा समायोजनं वा आवासनिर्माणविभागाय प्रस्तुतुं शक्नुवन्ति।

केचन स्थानीयसरकाराः अपि दर्शितवन्तः यत् यदि विकासकाः मूल्यानि न न्यूनीकर्तुं प्रतिज्ञां कुर्वन्ति तर्हि प्रासंगिकविभागाः तेषां विरुद्धं अनुशासनात्मकं उपायं करिष्यन्ति।

यथा, केचन गृहक्रेतारः तेषां क्रीतस्य आवासीयसङ्कुलस्य विकासकेन मनमाने मूल्यं न्यूनीकृतम् इति निवेदितस्य अनन्तरं बीजिंगस्य चाङ्गपिङ्ग्-जिल्ला-आवास-नगरीय-ग्रामीण-विकास-समित्या प्रतिक्रिया दत्ता यत्, “यदि विकासकः अस्य एककस्य मूल्यं न न्यूनीकर्तुं प्रतिज्ञां करोति प्रकारः, नागरिकाः तदनुरूपं प्रमाणं दातुं शक्नुवन्ति यदि अस्माकं समितिद्वारा सत्यापितं भवति तर्हि परियोजना अस्ति यदि किमपि उल्लङ्घनं भवति तर्हि अस्माकं समितिः तत्सम्बद्धकायदानानां विनियमानाञ्च अनुसारं कम्पनीविरुद्धं अनुशासनात्मकं उपायं करिष्यति यदि नागरिकानां आपत्तिः अस्ति वा विश्वासः अस्ति यत् विकासकम्पनी अन्ये उल्लङ्घनानि कृतवन्तः, तेषां न्यायिकमार्गेण अपि स्वस्य वैधाधिकारस्य हितस्य च रक्षणं करणीयम्” इति अनुशंसितम्” इति ।

मेमासे केचन गृहक्रेतारः अवदन् यत् झोन्घाई युझोङ्ग युन्जिन् समुदायस्य अचलसम्पत्त्याः विकासकाः गुप्तरूपेण समुदायस्य ५०० तः अधिकानि अविक्रीतानि नवीनगृहाणि "कार्य-वेतन-आवासस्य" रूपेण ऑनलाइन-पञ्जीकृत-मूल्यात् प्रायः ४०% न्यूनतया महत्त्वपूर्ण-मूल्ये न्यूनतया विक्रीतवन्तः ". विकासकः च स्वामिना सह संवादं कर्तुं न अस्वीकृतवान्।" चोङ्गकिङ्ग् रियल एस्टेट् लेनदेन केन्द्रेण प्रस्तावितं यत् “कम्पनीभ्यः आत्मपरीक्षां सुधारणं च कर्तुं, विक्रयव्यवहारस्य मानकीकरणं कर्तुं, प्रारम्भिकपदे गृहं क्रीतवन्तः स्वामिभ्यः सक्रियरूपेण संवादं कृत्वा व्याख्यातुं च आवश्यकम्” इति

किं स्थावरजङ्गमकम्पनीनां मूल्यानि न्यूनीकर्तुं किमपि कानूनी आधारः अस्ति?

किं स्थावरजङ्गमकम्पनयः स्वयमेव मूल्यानि न्यूनीकर्तुं शक्नुवन्ति? वाणिज्यिकगृहमूल्यानां विषये चोङ्गकिंग-अचल-सम्पत्-व्यवहारकेन्द्रेण गृहक्रेतृभ्यः स्वस्य उत्तरे उक्तं यत् "चीनगणराज्यस्य मूल्यकानूनस्य" अनुच्छेदस्य ६ अनुसारं, "वस्तूनाम् मूल्यं सेवामूल्यानि च, तदनुसारं विहाय अस्य कानूनस्य अनुच्छेदः १८, सर्वकारे प्रवर्तते मार्गदर्शकमूल्यानां अथवा सरकारीनियतमूल्यानां अतिरिक्तं, विपण्यविनियमितमूल्यानि कार्यान्विताः भविष्यन्ति, अस्य कानूनस्य अनुसारं संचालकैः स्वतन्त्रतया निर्धारिताः भविष्यन्ति। "व्यावसायिकगृहस्य विक्रयप्रशासनस्य उपायाः" इत्यस्य अनुच्छेदः १७ मध्ये निर्धारितं यत् "वाणिज्यिकगृहस्य विक्रयमूल्यं पक्षैः वार्तालापं कृत्वा सहमतिः करणीयः, यद्यपि राज्येन अन्यथा न निर्धारितम्" इति

अपरपक्षे, अनेकस्थानेषु नूतनगृहविक्रयणस्य मूल्यसीमानां रद्दीकरणेन अपि अचलसम्पत्कम्पनीनां कृते स्वतन्त्रतया मूल्यसमायोजनस्य आधारः प्राप्यते ३१ जुलै दिनाङ्के हेनान्-प्रान्तस्य झेङ्गझौ-नगरस्य आवाससुरक्षा-अचल-सम्पत्-प्रशासन-ब्यूरो-संस्थायाः वाणिज्यिक-आवासस्य विक्रय-मूल्य-मार्गदर्शनस्य रद्दीकरणस्य विषये सूचना जारीकृता सूचनायां ज्ञायते यत् नगरपालिकासर्वकारेण शोधस्य अनन्तरं आवाससुरक्षाविभागः नवनिर्मितव्यापारिकआवासस्य विक्रयमूल्ये मार्गदर्शनं न करिष्यति विकासकम्पनयः स्वतन्त्रमूल्यनिर्धारणानुसारं विक्रयं करिष्यन्ति तथा च पूर्व(विक्रय) विक्रयानुज्ञापत्रं (रिकार्डिंग्) सम्पादयिष्यन्ति ) वाणिज्यिक आवासस्य प्रक्रियाः।

अधिकाधिकानि नगराणि वाणिज्यिकगृहाणां विक्रयमूल्यमार्गदर्शनं रद्दं कुर्वन्तः दस्तावेजाः निर्गच्छन्ति। चीनसूचकाङ्कसंशोधनसंस्थायाः आँकडानुसारम् अस्मिन् वर्षे आरभ्य लिओनिङ्ग्-प्रान्ते शेन्याङ्ग्, गन्सु-प्रान्ते लान्झौ, हेनान्-प्रान्तस्य झेङ्गझौ, फुजियान्-प्रान्ते निङ्गडे इत्यादीनि नगराणि स्पष्टं कृतवन्तः यत् ते विक्रयमूल्यमार्गदर्शनं पुनः कार्यान्वितुं न करिष्यन्ति इति नवीन-उत्पादानाम् कृते अर्थात् तेषां विक्रय-मूल्य-सीमाः रद्दाः सन्ति मूल्यान्तरप्रतिबन्धाः।

५८ अंजुके रिसर्च इन्स्टिट्यूट् इत्यस्य अध्यक्षः झाङ्ग बो इत्यस्य मतं यत् मूल्यसीमा उत्थापितस्य अनन्तरं वाणिज्यिकगृहस्य मूल्यं मार्केट्-आपूर्तिः, माङ्गल्येन च अधिकं निर्धारितं भविष्यति अन्येषु शब्देषु, येषु क्षेत्रेषु मार्केट्-आपूर्तिः माङ्गं अधिका भवति, यदि रियल एस्टेट्-कम्पनयः परियोजनाविक्रयस्य गतिं त्वरितुं इच्छन्ति, तेषां आवासस्य मूल्यं वर्धयितव्यम्। अचलसम्पत्कम्पनयः स्वयमेव विपण्यस्थितेः, स्वस्य परिचालनस्थितेः च आधारेण मूल्यानि लचीलतया समायोजयितुं शक्नुवन्ति ।

एषः विपण्यव्यवहारः इति बहवः व्यावसायिकाः उक्तवन्तः । शङ्घाई झोङ्गयुआन् रियल एस्टेट् इत्यस्य मार्केट् विश्लेषकः लु वेन्क्सी इत्यनेन उक्तं यत् मूल्यनिवृत्तिः एव मार्केट् व्यवहारः अस्ति केषुचित् स्थानेषु स्पष्टतया निर्धारितं यत् मूल्यं न्यूनीकरणस्य सीमा पञ्जीकृतमूल्यस्य १५% तः न्यूना न भविष्यति , पञ्जीकृतमूल्यं स्थिरं नास्ति, विशेषतः इदानीं यदा बहवः स्थानीयसरकाराः रद्दं कृतवन्तः मूल्यसीमा निर्धारितस्य अनन्तरं अचलसम्पत्कम्पनीनां विपण्यपरिवर्तनानुसारं मूल्यनिर्धारणं समायोजयितुं अधिकं स्वतन्त्रता भवति।

"कार्य-आवासस्य" प्रतिबन्धाः शिथिलाः कृताः सन्ति

संवाददाता अनेकेषां उद्योगस्य अन्तःस्थानां साक्षात्कारं कृत्वा ज्ञातवान् यत् अचलसम्पत्कम्पनीनां कठिनपूञ्जीशृङ्खलानां वर्तमानपृष्ठभूमिगतरूपेण, ये अचलसम्पत्कम्पनयः "विस्फोटस्य" अनुभवं न कृतवन्तः, ते अपि परियोजनायाः भुक्तिं निराकरणार्थं "आवासस्य भुक्तिं कर्तुं कार्यं" इति रूपं स्वीकुर्वन्ति, इत्यादि। एकस्याः राज्यस्वामित्वस्य अचलसम्पत्त्याः कम्पनीयाः एकः अन्तःस्थः अवदत् यत् विपण्य-उन्मुखाः मूल्य-कटाहः निश्चितरूपेण विद्यते, तथा च केचन "कार्य-वेतन-प्राप्ताः आवासाः" सन्ति ।

"कार्यतः गृहं प्रति" नीतेः विषये अनेकेषु स्थानेषु नीतयः शिथिलाः कृताः सन्ति तथा च "कार्यतः आवासस्य" धनं पर्यवेक्षणलेखे न प्रविश्य प्रत्यक्षतया ऑनलाइन हस्ताक्षरं कर्तुं अपि अनुमतिः दत्ता अस्ति २९ जुलै दिनाङ्के जिउजियाङ्ग-नगरे, जियाङ्गक्सी-प्रान्ते "जिउजियाङ्ग-नगरस्य अचल-सम्पत्-बाजारस्य सद्-चक्रं, स्थिरं स्वस्थं च विकासं च अधिकं प्रवर्धयितुं अनेकाः उपायाः" इति विषये सूचना जारीकृता दस्तावेजे "कार्य-वितरित-आवासः" "फौरक्लोजर-आवासः" च सम्यक् नियन्त्रयितुं प्रस्तावः अस्ति । स्थानीयसर्वकारेण सत्यापनस्य पुष्टिस्य च लिखित-आवेदनस्य प्रस्तुतेः अनन्तरं "कार्य-वितरित-आवासः" येषां गारण्टीकृत-आवास-परियोजनानां विक्रय-पूर्व-नियामक-निधिः न आगतः, तेषां अनुबन्धेषु ऑनलाइन-रूपेण हस्ताक्षरं कृत्वा अभिलेखनं कर्तुं अनुमतिः भवति "कार्य-वेतन-आवासस्य" मूल्य-नियन्त्रणं सुदृढं कुर्वन्तु, तथा च ऑनलाइन-पञ्जीकरण-मूल्यं समुदायस्य औसत-मूल्येन सह मेलनं भवेत् ।

16 जुलाई दिनाङ्के हेझोउ-नगरस्य आवास-नगरीय-ग्रामीण-विकास-ब्यूरो-संस्थायाः "कार्य-कार्य-आवासस्य" निर्गमनस्य विषये सूचना जारीकृता वित्तीयपरिवेक्षणं विना ऑनलाइन पञ्जीकरणं कृतम्। इतः परं २०२५ तमस्य वर्षस्य डिसेम्बर्-मासस्य ३१ दिनाङ्कपर्यन्तं यदि निर्माण-एककं परियोजनायाः निर्माणव्ययस्य कटौतीं कर्तुं वाणिज्यिक-आवासस्य विक्रय-आयस्य उपयोगं करोति तर्हि निर्माण-एककस्य निर्माण-एककस्य च सम्झौतेः अनन्तरं "कार्य-गृहं" प्रत्यक्षतया कर्तुं शक्नोति "वाणिज्यिक आवासविक्रयसन्धि" इत्यत्र हस्ताक्षरं कृत्वा ऑनलाइन दाखिलीकरणं कुर्वन्तु ।

अस्मिन् वर्षे फरवरी-मासस्य ६ दिनाङ्के हेनान्-प्रान्तस्य अन्याङ्ग-नगरस्य अन्याङ्ग-मण्डले "अचल-संपत्ति-बाजारस्य स्थिरं स्वस्थं च विकासं प्रवर्तयितुं कार्यान्वयन-मतानाम् नीति-व्याख्या" जारीकृता । ऑनलाइन वीजा दाखिलीकरण। लेनदेनस्य सर्वेषां पक्षानाम् वैधाधिकारस्य हितस्य च रक्षणार्थं सिद्धान्ततः २०२४ तमस्य वर्षस्य डिसेम्बर्-मासस्य ३१ दिनाङ्कात् पूर्वं "कार्य-गृहे" सम्पत्तिः अनुमताः सन्ति, ये विक्रय-पूर्व-अनुज्ञापत्रस्य कुल-सङ्ख्यायाः १०% अधिकाः न सन्ति प्रत्यक्षतया ऑनलाइन पञ्जीकरणं कर्तुं (पूर्वभुगतानं पर्यवेक्षणलेखे निक्षेपं विना तथापि चालानं कार्यऋणमूल्येन आधारितं भवितुमर्हति।

"कार्य-वितरित-आवासस्य" ऑनलाइन-हस्ताक्षरस्य विपण्यां प्रतिबिम्बितस्य वर्तमानस्य न्यूनमूल्यस्य विषये, लु वेन्क्सी इत्यनेन उक्तं यत् "कार्य-वितरित-आवासः" बहुधा सम्पत्तिं पुनः सजीवं कर्तुं भवति, विशेषतः गारण्टीकृत-वितरण-युक्तानां केषाञ्चन परियोजनानां कृते "कार्य-वितरितं आवासम्" केवलं "आवासस्य" धनं दत्त्वा एव परियोजना उत्तमं उन्नतिं कर्तुं शक्यते, वितरणस्य गारण्टीकृतं च प्राप्तुं शक्यते।

परन्तु केचन वकिलाः चेतवन्तः यत् "कार्यसज्जितगृहेषु" केचन जोखिमाः सन्ति ।

"वर्क-फॉर-हाउसिंग" योजनायाः विषये बीजिंग जिन्लिउ लॉ फर्मस्य निदेशकः वाङ्ग युचेन् इत्यनेन उक्तं यत् यदा विकासकानां पूंजीशृङ्खलाः कठिनाः भवन्ति तदा प्रत्यक्ष-ऑनलाइन-हस्ताक्षरेण सरलीकृत-प्रक्रियाभिः च अचल-सम्पत्-बाजारे लेनदेनं परिसञ्चरणं च प्रवर्तयितुं शक्यते। एकतः एषः उपायः विकासकानां उपरि आर्थिकदबावं न्यूनीकर्तुं शक्नोति, अपरतः विपण्यप्रवाहं त्वरितुं शक्नोति, विपण्यविश्वासं च वर्धयितुं शक्नोति ।

वाङ्ग युचेन् इत्यनेन अपि स्मरणं कृतं यत् एषः उपायः गृहक्रेतृणां कृते केचन जोखिमाः वहति। प्रथमं, यदि पर्यवेक्षणं न भवति तर्हि अस्पष्टं भविष्यति यत् गृहं वितरितुं शक्यते वा इति अनेके विकासकाः पूर्वमेव प्रासंगिकसम्पत्त्याः बंधकरूपेण स्थापिताः सन्ति यदि प्रासंगिकाः बंधकाः न मुक्ताः भवन्ति तर्हि ये क्रेतारः कार्यवेतनं गृहं क्रीतवन्तः तेषां अधिकारानां वितरणं पुष्टीकरणं च कर्तुं कष्टानि भवितुम् अर्हन्ति।

वाङ्ग युचेन् इत्यनेन इदमपि दर्शितं यत् यदि प्रासंगिकविभागैः पर्यवेक्षणं न भवति तर्हि विकासकाः अवैधसञ्चालनं कर्तुं शक्नुवन्ति, येन विपण्यस्य निष्पक्षता पारदर्शिता च प्रभाविता भवति, अतः अचलसम्पत्बाजारस्य स्थिरतां स्वस्थविकासं च प्रभावितं भवति।

ई-हाउस रिसर्च इन्स्टिट्यूट् इत्यस्य उपनिदेशकः यान युएजिनः अवदत् यत् "कार्य-वेतन-गृहाणि" क्रियमाणानां क्रेतृणां कृते सर्वाधिकं सहजं वस्तु मूल्य-कमीकरणं भवति, परन्तु यदि अचल-सम्पत्-कम्पनीनां मध्ये विवादाः सन्ति तर्हि लेनदेनस्य जोखिमाः अपि भवितुम् अर्हन्ति तथा निर्माणकम्पनीनां कृते सदस्यतां ग्रहीतुं समयः अस्ति। तदतिरिक्तं, एतत् ज्ञातव्यं यत् यदि अत्यधिकाः अचलसम्पत्कम्पनयः "कार्य-गृहे" पद्धत्या विक्रयन्ति तर्हि अधिकः आर्थिकदबावः भवितुम् अर्हति, क्रेतृभ्यः अपि गृहवितरणस्य विषये विशेषं ध्यानं दातव्यम्