समाचारं

वित्तीयसंस्थाभ्यः सामूहिकनिष्कासनस्य कारणेन पीडब्ल्यूसी विश्वासस्य संकटं अनुभवति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनकोषसमाचारस्य संवाददाता झाङ्ग यान्बेई

विश्वप्रसिद्धस्य लेखासंस्थायाः प्राइसवाटरहाउसकूपर्स् इत्यस्य हाले एव कृताः निष्कासनकाण्डः कोष-उद्योगे अपि प्रसृतः स्यात् । घोषणायाम् ज्ञायते यत् केचन निधिकम्पनयः अद्यैव स्वनिधिनां कृते लेखासंस्थाः नियुक्तवन्तः, तस्य स्थाने प्राइसवाटरहाउसकूपर्स् इति संस्थाः स्थापिताः सन्ति ।

केचन निधिकम्पनयः PwC इत्यस्य निष्कासनं कुर्वन्ति

७ अगस्तदिनाङ्के बाओयिंग् फण्ड् इत्यनेन एकां घोषणापत्रं जारीकृतं यत् तत्कालं प्रभावेण स्वस्य बाओयिंग् ज़ियाङ्ग्ज़े मिश्रितलेखाकारस्य लेखासंस्थां प्राइसवाटरहाउसकूपर्स् झोङ्गटियन लेखासंस्था (विशेषसामान्यसाझेदारी) इत्यस्मात् रोङ्गचेङ्ग लेखासंस्था (विशेषसामान्यसाझेदारी) इति परिवर्तयिष्यति . उपर्युक्तपरिवर्तनानां समीक्षां कृत्वा बाओयिंग् कोषनिदेशकमण्डलेन अनुमोदितं कृतम् अस्ति, तथा च निधिसंरक्षकं प्रासंगिकविनियमानाम् अनुसारं निधिअनुबन्धस्य च अनुसारं सूचितं कृतम् अस्ति।

अगस्तमासस्य ६ दिनाङ्के चुआङ्गजिन् हेक्सिन् कोषः लेखासंस्थानां स्थाने स्वस्य निधिना स्थापनस्य विषये घोषणां कृतवान्, यस्मिन् ५१ निधिः सम्मिलिताः आसन् । घोषणायाम् ज्ञायते यत् पुनः नियुक्तेः तिथिः अगस्तमासस्य २ दिनाङ्कः अस्ति पुनः नियुक्तेः पूर्वं लेखासंस्था PricewaterhouseCoopers Zhongtian Accounting Firm आसीत्, पुनः नियुक्तेः अनन्तरं च Ernst & Young Hua Ming Accounting Firm आसीत्

पूर्वं जूनमासस्य २९ दिनाङ्के होङ्गटु इनोवेशन फण्ड् इत्यनेन घोषितं यत् २५ जूनतः आरभ्य कम्पनीयाः २२ निधिनां लेखासंस्था प्राइसवाटरहाउसकूपर्स् झोङ्गटियन इत्यस्मात् अर्नस्ट् एण्ड् यंग हुआ मिंग् इति परिवर्तनं भविष्यति

निधिकम्पनीतः एकः व्यक्तिः अवदत् यत् कोषप्रबन्धकः लेखापरीक्षासेवानां कम्पनीयाः माङ्गं व्यापकरूपेण विचारयिष्यति, लेखासंस्थानां चयनविषये प्रासंगिकविनियमानाम् अवलोकनं करिष्यति, तथा च कम्पनीयाः वित्तीयविवरणानि सज्जीकर्तुं लेखासंस्थां नियुक्तुं निर्णयं करिष्यति बोली प्रक्रिया तथा बोली मूल्यांकन परिणाम।

अन्यः उद्योगस्य अन्तःस्थः अवदत् यत्, "सामान्यपरिस्थितौ निधिकम्पनयः लेखापरीक्षाशुल्कं, सेवावर्षं, स्वातन्त्र्यस्य आवश्यकताः इत्यादीनां कारकानाम् आधारेण नियमितरूपेण लेखासंस्थां परिवर्तयितुं शक्नुवन्ति। नियुक्तौ परिवर्तनं असामान्यं न भवति, परन्तु तस्य दृष्ट्या ते बहुधा न भवन्ति। पश्चात् निधिकम्पनयः प्राइसवाटरहाउसकूपर्स् इत्यस्य स्थाने अन्यलेखासंस्थाः स्थापितवन्तः, यत् प्राइसवाटरहाउसकूपर्स् इत्यस्य विश्वसनीयतासंकटेन सह असम्बद्धं नासीत् ।

"भविष्यत्काले पीडब्ल्यूसी इत्यस्य स्थाने अधिकानि निधिकम्पनयः भवितुम् अर्हन्ति, विशेषतः येषां कम्पनीनां लेखापरीक्षासंस्थाभिः सह पूर्वसन्धिः समाप्तः अस्ति।"

पवनदत्तांशैः ज्ञायते यत् वर्तमानकाले विपण्यां विद्यमानानाम् १२,०८८ सार्वजनिकनिधिषु (केवलं मुख्यसङ्केतं गणयन्) ५,४३२ निधिनां लेखापरीक्षासंस्था प्राइसवाटरहाउसकूपर्स् इति अस्ति, यस्याः लेखापरीक्षासंस्थानां रूपेण कार्यं कुर्वतां सर्वेषां २४ लेखासंस्थानां मध्ये चीनदेशः बहु अग्रे अस्ति

वित्तीयसंस्थाभ्यः सामूहिकनिष्कासनम्

सुप्रसिद्धैः अचलसम्पत्कम्पनीभिः वित्तीयधोखाधड़ीयां संलग्नतायाः कारणात् पीडब्ल्यूसी विश्वासस्य संकटं अनुभवति, वित्तीयसंस्थाभ्यः बृहत् आदेशानां संख्यां हारितवान् अस्ति

सार्वजनिकसूचनाः दर्शयति यत् प्राइसवाटरहाउसकूपर्स् इत्यस्य गठनं १९९८ तमे वर्षे इङ्ग्लैण्डस्य लण्डन्-नगरे प्राइसवाटरहाउस्कूपर्स्-इत्येतयोः कृते अभवत्

मे ३१ दिनाङ्के चीनप्रतिभूतिनियामकआयोगस्य आधिकारिकजालस्थले एवरग्राण्डे रियल एस्टेट् इत्यस्य धोखाधड़ीपूर्वकं बन्धकनिर्गमनस्य अवैधसूचनाप्रकटीकरणस्य च दण्डस्य निर्णयस्य घोषणा कृता, एवरग्राण्डे रियल एस्टेट् इत्यस्मै सुधारं कर्तुं आदेशः दत्तः, चेतावनी दत्ता, ४.१७५ अरब युआन् दण्डः च दत्तः चीनप्रतिभूतिनियामकआयोगेन अपि उक्तं यत् सः प्रासंगिकमध्यस्थानां अन्वेषणं प्रवर्तयति। तेषु सर्वाधिकं चिन्तितः मध्यस्थः प्राइसवाटरहाउसकूपर्स् इति संस्था अस्ति ।

पूर्वं PwC इत्यनेन कार्यं कृतम्चीन एवरग्राण्डे २००९ तमे वर्षे लेखापरीक्षासंस्थायाः सूचीकरणात् आरभ्य २०२३ जनवरीमासे सहकार्यस्य समाप्तिपर्यन्तं सहकार्यं १४ वर्षाणि यावत् अभवत् ।विगतदशवर्षेषु चाइना एवरग्राण्डे इत्यस्य वार्षिकलेखापरीक्षाप्रतिवेदनं प्राइसवाटरहाउसकूपर्स् इत्यनेन अयोग्यमतैः सह जारीकृतम् अस्ति वस्तुतः दण्डस्य "बूट" कार्यान्वितुं पूर्वं एवरग्राण्डे रियल एस्टेट् लेखापरीक्षाप्रकरणस्य कारणेन प्राइसवाटरहाउसकूपर्स् पूर्वमेव विश्वाससंकटे पतितः आसीत्

अस्मिन् वर्षे मार्चमासे एवरग्राण्डे रियल एस्टेट् इत्यस्य चीनप्रतिभूतिनियामकआयोगेन बन्धकसूचनायाः अवैधप्रकाशनस्य शङ्कायाः ​​अन्वेषणं कृतम् गहनतया अन्वेषणानन्तरं चीनस्य वित्तमन्त्रालयेन ज्ञातं यत् एवरग्राण्डे समूहस्य लेखाप्रथासु प्राइसवाटरहाउसकूपर्स् इत्यस्य अवैधभूमिका स्यात्, अतः तस्य विरुद्धं कठोरदण्डं ग्रहीतुं निर्णयः कृतः

एतेन प्रभाविताः बहवः सूचीकृताः कम्पनयः वित्तीयसंस्थाः च PwC इत्यनेन सह सहकार्यं रद्दं कृतवन्तः । यावत् वित्तीयसंस्थानां विषयः अस्ति,चीन ताइपिंगपीआईसीसीचीन जीवन बीमासूचीबद्धबीमाकम्पनीभिः क्रमशः प्राइसवाटरहाउसकूपर्स् इत्यस्य निष्कासनस्य घोषणा कृता अस्ति;

अपि,चीनस्य बैंकःचीन व्यापारी बैंकहांगझौ बैंकहैटोंग प्रतिभूतिचीन सिण्डाअन्येषां बृहत्सूचीकृतवित्तीयसंस्थानां अपि प्राइसवाटरहाउसकूपर्स् इत्यनेन सह अनुबन्धः समाप्तः अस्ति ।

सम्पादकः - जोई

प्रतिलिपि अधिकार सूचना

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।