समाचारं

गोल्डमैन् सैच्स्-सङ्घस्य मुख्यकार्यकारी : अमेरिकी-समूहाः पुनः स्वस्थतां प्राप्नुवन्ति, अमेरिकी-अर्थव्यवस्था स्वस्था अस्ति तथा च मन्दतायाः कोऽपि जोखिमः नास्ति, अपि च आपत्काले फेड्-संस्थायाः व्याजदरेषु कटौतीं कर्तुं न शक्यते

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विपणः आतङ्कितः अस्ति,गोल्डमैन सच्स सीईओ सोलोमनः शान्ततया उक्तवान्। तस्य नवीनतमं वचनं अस्ति यत् अमेरिकी-शेयर-बजारे अद्यतन-शुद्धिः अद्यापि स्वस्थः भवितुम् अर्हति । सः मन्यते यत् अमेरिकी अर्थव्यवस्थायां मन्दतायाः कोऽपि जोखिमः नास्ति तथा च फेडः आपत्कालीनव्याजदरेषु कटौतीं परिहरति इति अपेक्षते, अस्मिन् शरदऋतौ फेडः एकवारं द्वौ वा व्याजदरेषु कटौतीं करिष्यति इति अपेक्षा अस्ति।

गोल्डमैन् सैच्स्-क्लबस्य मुख्यकार्यकारी डेविड् सोलोमनः मीडिया-सङ्गठनेन सह वार्तालापं कुर्वन् अमेरिकी-देशस्य हाले एव आर्थिक-विपण्य-स्थितेः विश्लेषणं कृत्वा भविष्यवाणीं कृतवान् ।

सोलोमनः अपेक्षां करोति यत् फेडः आपत्कालीनव्याजदरे कटौतीं परिहरति यतोहि सः मन्यते यत् अमेरिकी अर्थव्यवस्था मन्दतां परिहरति। "अहं न मन्ये यत् भवान् सेप्टेम्बरमासात् पूर्वं किमपि परिवर्तनं न पश्यति। अमेरिकी अर्थव्यवस्था समतलं भविष्यति तथा च वयं सम्भवतः मन्दतां न पश्यामः।"

सोलोमनस्य नवीनतमाः टिप्पण्याः वैश्विकशेयरबजारेषु महतीं अशान्तिसमये आगताः।गतशुक्रवासरे अमेरिकी-अ-कृषि-वेतनसूची-दत्तांशैः ज्ञातं यत् अमेरिकी-श्रम-बाजारः अपेक्षितापेक्षया दुर्बलः अस्ति, सप्ताहान्ते प्रकटित-आँकडेषु च ज्ञातं यत् अमेरिकी-देशे बफेट्-महोदयस्य बृहत्तमा स्थानं वर्ततेसेवफलप्रायः आर्धस्य पदस्य कटनेन लोकप्रियमध्यस्थव्यापारस्य परिसमापनेन च सोमवासरे वैश्विकबाजारेषु "ब्लैक सोमवासरे" सामना अभवत्।

केचन वालस्ट्रीट् निवेशबैङ्काः केचन निवेशकाः च स्वस्य दावं वर्धितवन्तः यत् फेडरल् रिजर्वः सेप्टेम्बरमासे नियमितसमागमात् पूर्वं व्याजदरेषु कटौतीं करिष्यति। सोमवासरे एकस्मिन् समये व्युत्पन्नविपण्येषु मूल्यं ६०% सम्भावना अस्ति यत् फेडरल् रिजर्वः एकसप्ताहस्य अन्तः व्याजदरेषु कटौतीं करिष्यति। यद्यपि विपण्यं किञ्चित् शान्तं पुनः प्राप्तवान् तथापि निवेशकाः अद्यैव मन्यन्ते यत् सेप्टेम्बरमासस्य समागमात् पूर्वं फेडरल् रिजर्वस्य व्याजदरे कटौतीं ग्रहीतुं सम्भावना अतीव अल्पा अस्ति, परन्तु ते अद्यापि अपेक्षन्ते यत् फेडः सेप्टेम्बरमासे समाप्तस्य द्विदिनात्मके एफओएमसी-समागमे चयनं करिष्यति 18. व्याजदरेषु 50 आधारबिन्दुभिः कटौतीं कुर्वन्तु।

फेड-सङ्घस्य व्याजदरेषु कटौतीं कर्तुं सोलोमनस्य अपेक्षाः न्यूनाः आक्रामकाः सन्ति । सः नवीनतमं अवदत् यत्, “अधुना वयं यत् आर्थिकदत्तांशं पश्यामः तस्य आधारेण फेडरल रिजर्वतः प्राप्तानां सूचनानां च आधारेण,अहं मन्ये पतने एकं वा द्वौ वा दरकटनौ द्रष्टुं शक्नुमः . सोलोमनः पूर्वं उक्तवान् यत् व्याजदरे कटौतीयाः वेगस्य विषये विपण्यम् अति आशावादी अस्ति सः मेमासे अपि सूचितवान् यत् फेडः अस्मिन् वर्षे व्याजदरेषु कटौतीं न कर्तुं अद्यापि चयनं कर्तुं शक्नोति, परन्तु पश्चात् सः एतत् मतं क्षीणं कृतवान्।

सोलोमनः गतसप्ताहे जापानस्य बैंकस्य निर्णयस्य प्रभावस्य उल्लेखं कृतवान् यत् मार्केट् आफ् जापानस्य व्याजदराणि वर्धयितुं निर्णयेन बहवः निवेशकाः तथाकथितकैरी व्यापारात् निर्गन्तुं बाध्यन्ते, यस्मिन् ते जापानदेशे न्यूनदरेण ऋणं गृह्णन्ति, अन्यत्र च उच्च-उत्पादक-सम्पत्तयः क्रीणन्ति .

तदनुसारम्जे पी मॉर्गनरणनीतिज्ञाः अवदन् यत् यन् इत्यस्य मूल्यं न्यूनं तिष्ठति इति कारणतः सम्बद्धानां वहनव्यापाराणां विरामं कर्तुं अधिकं स्थानं वर्तते।

सोलोमनः दर्शितवान् यत् अनेके निवेशकाः अमेरिकी-अर्थव्यवस्थायाः कृते मृदु-अवरोहणस्य अपेक्षां कृतवन्तः, परन्तु गतसप्ताहे गैर-कृषि-वेतनसूची-आँकडानां प्रकाशनानन्तरं केचन एतत् भविष्यवाणीं हेजं कर्तुं आरब्धवन्तः जुलैमासस्य रोजगारप्रतिवेदनस्य विषये सोलोमनस्य मतं यत् दत्तांशः दुष्टः नास्ति, केवलं जनानां अपेक्षितापेक्षया दुर्बलः एव।

गोल्डमैन् सैच्स् इत्यस्य अर्थशास्त्रज्ञाः आगामिवर्षे अमेरिकीदेशस्य मन्दगतिप्रवेशस्य सम्भावना १५% तः २५% यावत् वर्धितवन्तः ।

सोलोमनः अपि अवदत् यत् एषः आघातः किञ्चित्कालं यावत् निरन्तरं भविष्यति यतः विपण्यं नूतनानां आर्थिकदत्तांशैः पुनः समायोजनं करोति तथा च फेडनीतेः अपेक्षाः परिष्कृत्य। "मम विचारेण वयं विपण्यस्य अतीव प्रबलं धावनं कृत्वा सुधारं गच्छामः, यत् सम्भवतः स्वस्थम् अस्ति। अहं मन्ये वयं अल्पकालीनरूपेण अधिकं अस्थिरतां द्रष्टुं गच्छामः। एतत् सुन्दरं विशालं, सुन्दरं महत्त्वपूर्णम् अस्ति .