समाचारं

जहाजयानस्य परिमाणस्य गुणवत्तायाः च वृद्धिः विदेशव्यापारस्य उच्चगुणवत्तायुक्तविकासस्य अनुरक्षणं करोति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव यथा "ओरिएंटल चेन्नई" जहाजः धीरे धीरे डालियान् पोर्ट् कंटेनर टर्मिनल् तः निर्गतवान् तथा कोस्को शिपिङ्ग् इत्यस्य "डालियन पोर्ट्-मेक्सिको" कंटेनर एक्स्प्रेस् आधिकारिकतया लिओनिङ्ग पोर्ट् ग्रुप् इत्यस्य डालियान् पोर्ट् इत्यत्र परिचालनाय उद्घाटितः तस्मिन् एव काले लियान्युङ्गङ्ग-बन्दरस्य न्यू-ओरिएंटल-अन्तर्राष्ट्रीय-कंटेनर-टर्मिनल्-इत्यस्य बर्थ-२९-इत्यत्र, "कोस्को-वेनिस"-इत्यस्य कंटेनर-उत्थापन-कार्यक्रमस्य कृते, कोस्को-शिपिङ्गस्य "अमेरिका-देशं प्रति वायव्य-मार्गः" प्रथमयात्राम् आरब्धवान् .

सूचना अस्ति यत् कोस्को शिपिंगस्य "डालियन पोर्ट-मेक्सिको" कंटेनर एक्स्प्रेस् अस्मिन् वर्षे लिओनिङ्ग पोर्ट् समूहेन प्रारब्धः चतुर्थः विदेशीयव्यापारकंटेनरमार्गः अस्ति, यः पूर्वोत्तरचीनस्य लैटिन अमेरिकायाः ​​च अन्तःस्थस्य मध्ये स्थिरं सुविधाजनकं च नूतनं विदेशीयव्यापारचैनलं स्थापयति "अमेरिकादेशस्य वायव्यमार्गः" "बन्दरगाहस्य स्थिरसञ्चालनेन लियान्युङ्गङ्गबन्दरस्य उत्तर-अमेरिका-विपण्यस्य च गहन-एकीकरणं अधिकं प्रवर्धितं भविष्यति तथा च व्यापारक्षेत्रे द्वयोः पक्षयोः सहकार्यस्य अधिकानि अवसरानि सृज्यन्ते

संवाददाता कोस्को शिपिङ्ग इत्यस्मात् ज्ञातवान् यत् सम्प्रति कोस्को शिपिंग इत्यनेन “एकमेखला, एकः मार्गः” इति उपक्रमस्य अन्तर्गतं देशानाम् संयोजनाय १८० कंटेनरमार्गाः उद्घाटिताः। तस्मिन् एव काले चीनदेशात् दक्षिण एशिया, दक्षिणपूर्व एशिया, ऑस्ट्रेलिया, न्यूजीलैण्ड् च यावत् विदेशव्यापारमार्गजालं सघनरूपेण बुनन् आरसीईपी सदस्यदेशेभ्यः क्रमशः अनेकमार्गान् उद्घाटितवान्, मध्यपूर्वं, आफ्रिकादेशं च यावत् विस्तारं कृतवान् विपणयः, तस्य वैश्विकविन्यासं अधिकं सुदृढं करोति ।

कोस्को शिपिंग लाइन्स् इत्यस्य परिचालनविभागस्य प्रमुखः वाङ्ग युक्सी इत्यनेन इन्टरनेशनल् बिजनेस डेली इत्यस्य संवाददात्रे उक्तं यत् वैश्विकविन्यासस्य निरन्तरसुधारस्य आधारेण कोस्को शिपिंग लाइन्स् तथा कोस्को शिपिंग पोर्ट्स् इत्यनेन "शिपिङ्ग + पोर्ट् +" इत्यस्य लाभस्य पूर्णं क्रीडां दत्तम् logistics" इत्यनेन हालवर्षेषु एकीकृतसञ्चालनसेवाः। अनेकेषां ब्राण्डानां कृते "अन्ततः अन्तः" आपूर्तिशृङ्खलासमाधानं सफलतया निर्मितम्।

तेषु कोस्को शिपिंग् इत्यनेन "त्रयः नवीनाः उत्पादाः", गृहोपकरणाः, रसायनानि च इत्यादीनां अन्तर्राष्ट्रीयव्यापारस्य सेवायां विशेषतया उत्तमं प्रदर्शनं कृतम् अस्ति जनवरीतः जूनपर्यन्तं कोस्को शिपिङ्ग इत्यनेन सीमापारं वर्षे वर्षे ७.६% वृद्धिः प्राप्ता सम्पूर्णवाहनानां, लिथियमबैटरीनां, प्रकाशविद्युत्प्रवाहस्य च ई-वाणिज्यमालवाहनमात्रा %, २२.८%, २७.६% । वाङ्ग युक्सी इत्यनेन उक्तं यत् नूतनव्यापारप्रतिमानानाम् निर्माणेन रसदसमाधानस्य उन्नयनेन च विदेशव्यापारकम्पनीनां उत्पादानाम् निर्यातं विदेशेषु त्वरितम् अभवत्, येन विदेशेषु विपण्येषु चीनीयपदार्थानाम् प्रतिस्पर्धायां प्रभावीरूपेण सुधारः अभवत्।

अन्तिमेषु वर्षेषु चीनस्य विदेशव्यापारप्रकारे जहाजयानस्य प्रधानस्थानं निरन्तरं सुदृढं भवति । चीनस्य परिवहनमन्त्रालयस्य नवीनतमदत्तांशैः ज्ञायते यत् चीनस्य आयातनिर्यातस्य ९५% अधिकं भागं अन्तर्राष्ट्रीयनौकायानमार्गैः १०० तः अधिकेषु देशेषु क्षेत्रेषु च गच्छति चीनस्य समुद्रीयसंपर्कस्य कृते विश्वे प्रथमस्थानं प्राप्तम् अस्ति बहुवर्षम्।

परिवहनमन्त्रालयस्य योजना-अनुसन्धान-संस्थायाः "चीन-बन्दरगाह-सञ्चालन-विश्लेषण-रिपोर्ट् (२०२४)" इत्यनेन अपि ज्ञायते यत् २०२३ तमे वर्षे कुल-वैश्विक-नौकायान-मात्रा १२.३७ अरब-टन-मात्रा भविष्यति, तथा च चीन-देशस्य विदेश-व्यापार-नौकायान-मात्रा ३.७ अरब-अधिकं भविष्यति tons, accounting for 30.1% of the total global shipping volume , २०२२ तमस्य वर्षस्य तुलने २.२ प्रतिशताङ्कस्य वृद्धिः, चीनस्य प्रमुखविदेशव्यापारदेशत्वेन स्थितिं प्रकाशयति तस्मिन् एव काले “चीनकारकः” अद्यापि विश्वनौकायानस्य प्रमुखा भूमिकां निर्वहति । विशेषतः चीनस्य अयस्कः, अङ्गारः, कच्चा तैलः, कंटेनरशिपिङ्गमात्रा च विश्वस्य क्रमशः ७५.४%, २७.२%, २४.७%, २३.३% च अस्ति, यत् २०२२ तमे वर्षात् क्रमशः १.४, ८.२, १.८, ०.२ प्रतिशताङ्कस्य वृद्धिः अभवत्

शङ्घाई अन्तर्राष्ट्रीयनौकायानसंशोधनकेन्द्रस्य शैक्षणिकसमितेः निदेशकस्य जेन् हाङ्गस्य मते चीनस्य विश्वस्य अन्येषां च देशानाम् आर्थिकव्यापारसहकार्यं सुदृढं कर्तुं तथा च घरेलु-अन्तर्राष्ट्रीय-द्वयचक्रस्य परस्परं प्रचारं प्रवर्तयितुं जहाजयानस्य महत्त्वपूर्णा भूमिका अस्ति

जेन्होङ्ग् इत्यनेन अग्रे विश्लेषितं यत् चीनस्य विदेशीयव्यापारस्य जहाजयानस्य उच्चमूल्यवर्धितवस्तूनाम् अनुपातः वर्षे वर्षे वर्धमानः अस्ति, तथा च विदेशीयव्यापारवस्तूनाम् प्रकाराः क्रमेण लघुतराः उच्चमूल्याः च भवन्ति, येन वैश्विक औद्योगिकशृङ्खलायां आपूर्तिशृङ्खलायां च गहनपरिवर्तनं प्रतिबिम्बितम् अस्ति यस्मिन् चीनदेशः भागं गृह्णाति। तत्सह चीनस्य विदेशव्यापारे ऊर्जा-कच्चामाल-व्यापारः अपि महत्त्वपूर्णं स्थानं धारयति ।

तस्मिन् एव काले चीनस्य बन्दरगाहस्य थ्रूपुट् क्षमता निरन्तरं वर्धते । प्रतिवेदने दर्शितं यत् चीनदेशस्य २३ तटीयबन्दरगाहाः सन्ति येषां मालवाहनप्रवाहः २०२३ तमे वर्षे २० कोटिटनात् अधिकः अस्ति । तेषु निङ्गबो झोउशान् बन्दरगाहस्य उत्पादनं १.३२ अर्ब टन अस्ति, तटीयबन्दरगाहेषु प्रथमस्थाने अस्ति । बेइबू खाड़ीबन्दरस्य, झेन्जियाङ्ग-बन्दरस्य, शङ्घाई-बन्दरस्य, झान्जियाङ्ग-बन्दरस्य, फूझौ-बन्दरस्य च मालवाहन-उत्पाद-वृद्धेः दरः १०% अतिक्रान्तवान् ।

विभिन्नप्रदेशान् दृष्ट्वा विभिन्नप्रदेशेषु तटीयबन्दरगाहानां थ्रूपुट्-प्रकारः स्थिरः एव तिष्ठति । याङ्गत्से-नद्याः डेल्टा-देशस्य तटीय-बन्दरगाहानां थ्रूपुट् देशस्य तटीय-बन्दरगाहानां ४०% भागं भवति, यत् सर्वेषु क्षेत्रेषु प्रथमस्थाने अस्ति; देशस्य १५% तटीयबन्दरगाहाः , १५% तथा १२% लिओनिङ्ग् तटीयबन्दरगाहाः दक्षिणपूर्वतटीयबन्दरगाहाः च तृतीयस्तरस्य सन्ति, यत्र प्रत्येकं राष्ट्रियतटीयबन्दरगाहस्य प्रायः ६% भागः भवति

संयुक्तराष्ट्रस्य व्यापारविकाससम्मेलनेन प्रकाशितस्य "लाइनरशिपिङ्गकनेक्टिविटी इन्डेक्स" इत्यस्य अनुसारम् अस्मिन् वर्षे प्रथमत्रिमासे विश्वे सर्वोत्तमसंपर्कयुक्ताः १० बन्दरगाहाः (बन्दरगाहक्षेत्राणि) शाङ्घाई, निङ्गबो, सिङ्गापुर, बुसान इत्यादीनि आसन् , किङ्ग्डाओ, हाङ्गकाङ्ग, शेकोउ, क्लाङ्ग, रॉटरडैम्, नान्शा च, चीनीयबन्दरगाहाः षट् आसनानि धारयन्ति, यत् वैश्विकलाइनरशिपिङ्गजाले चीनीयबन्दरगाहानां मूलस्थानं पूर्णतया प्रदर्शयति

२०२४ तमस्य वर्षस्य प्रतीक्षया प्रतिवेदनस्य मतं यत् व्यापारघर्षणं, युक्रेन-संकटः, मध्यपूर्वे तनावानां वर्धनं च वैश्विक-अर्थव्यवस्थायां प्रभावं निरन्तरं करिष्यति, चीनस्य बाह्य-वातावरणस्य जटिलता, तीव्रता, अनिश्चितता च निरन्तरं भविष्यति | वर्धनं करोतु। परन्तु चीनस्य आर्थिकपुनरुत्थानस्य दीर्घकालीनसुधारस्य च मूलप्रवृत्तिः न परिवर्तिता । उपर्युक्तस्य स्थूल-आर्थिक-स्थितेः निर्णयस्य आधारेण अपेक्षा अस्ति यत् चीनस्य बन्दरगाह-माल-प्रवाह-प्रवाहः २०२४ तमे वर्षे निरन्तरं वृद्धि-प्रवृत्तिं दर्शयिष्यति ।देशस्य तटीय-बन्दरगाहानां कुल-प्रवाह-विदेश-व्यापार-माल-प्रवाह-प्रवाहः प्रायः १३.६ अरब-टन-५.१ अरब-टन-परिमितं भविष्यति क्रमशः ३.%, प्रायः ३.२% च वर्षे वर्षे वृद्धिदरेण सह । जहाजयानस्य दृष्ट्या वैश्विकनौकायानमागधायां सकारात्मकवृद्धिः अपेक्षिता अस्ति

■अस्माकं संवाददाता ली के

प्रतिवेदन/प्रतिक्रिया