समाचारं

बाजारमूल्यं पश्चात्तापं कृत्वा *एसटी शेन्टियनं वास्तविकनियन्त्रकं च एककोटियुआन्-अधिकं दण्डं प्राप्नोत्

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन युवा संजाल समाचार(रिपोर्टरः झाङ्ग यायुन्, प्रशिक्षुः ली शियू) अगस्तमासस्य ५ दिनाङ्के शेन्झेन्-स्टॉक-एक्सचेंजेन प्रकटितं यत् *एसटी शेन्टियन-सम्बद्धपक्षेभ्यः "प्रशासनिकदण्डपूर्वसूचना" इति घोषणा प्राप्ता
घोषणायाः अनुसारं *एसटी शेन्टियन इत्यस्य अवैधतथ्यानां शङ्का आसीत् यथा आवश्यकतानुसारं गारण्टीविषयाणां प्रकटीकरणं न कृत्वा चीनप्रतिभूतिनियामकआयोगेन कम्पनीयाः तस्याः वास्तविकनियंत्रकस्य च विरुद्धं प्रकरणं दातुं निर्णयः कृतः, कम्पनीं सुधारं कर्तुं आदेशः दत्तः, क चेतावनी, तथा कम्पनीयाः वास्तविकनियन्त्रणे ४० लक्षं युआन् दण्डः आरोपितः लिन होङ्गरुन् ८ मिलियन युआन् दण्डितः अभवत् । अन्येभ्यः सम्बन्धितपक्षेभ्यः चेतावनीः दत्ताः भविष्यन्ति, तदनुरूपं दण्डं च प्रदत्तं भविष्यति।
सार्वजनिकसूचनाः दर्शयति यत् *एसटी शेन्टियनः शेन्झेन्-नगरे वाणिज्यिक-कङ्क्रीट-उत्पादने संलग्नः प्रारम्भिकः व्यावसायिकः कम्पनीः अस्ति, सा शेन्झेन्-नगरे, ग्वाङ्गडोङ्ग-प्रान्ते स्थिता अस्ति, एषा १९८४ तमे वर्षे स्थापिता आसीत् वास्तविकनियंत्रकः लिन् होङ्गरुन् गुआङ्गडोङ्ग जुन्हाओ इत्यस्य माध्यमेन *एसटी शेन्टियनस्य भागस्य २७.३९% भागं धारयति ।
*एसटी शेन्टियनं शेन्झेन्-स्टॉक-एक्सचेंज-द्वारा जारीकृतं "पूर्वसूचना" 26 जुलाई-दिनाङ्के सायं प्राप्तवती "स्टॉक-सूची-नियमानुसारं" कम्पनीयाः स्टॉकानां 20 क्रमशः व्यापारदिनानां समापन-बाजार-मूल्यं 300 मिलियन-युआन्-तः न्यूनम् आसीत् .शेन्झेन् स्टॉक एक्सचेंज इत्यनेन कम्पनीयाः भागानां सूचीकरणं व्यापारं च समाप्तुं निर्णयः कृतः । *एसटी शेन्टियनः प्रथमा ए-शेयर-कम्पनी अभवत् यस्याः मार्केट्-मूल्येन विसूचीकरणं कृतम् अस्ति ।
ज्ञातव्यं यत् मे १० दिनाङ्के *एसटी शेन्टियन इत्यनेन शेन्झेन् स्टॉक एक्सचेंजतः सुधारस्य उपायानां आदेशः दत्तः, यस्मिन् कम्पनी षड्मासानां अन्तः १३७ मिलियन युआन् कब्जाकृतनिधिं संग्रहीतुं प्रवृत्ता। सत्यापनानन्तरं ज्ञातं यत् *एसटी शेन्टियनस्य वास्तविकनियन्त्रकः लिन् होङ्गरुन् तस्य सहकारिणः च सूचीकृतस्य कम्पनीयाः धनं गैर-सञ्चालनप्रयोजनार्थं कब्जां कृतवन्तः
तदतिरिक्तं शेन्झेन् तिआण्डी अगस्तमासस्य ३ दिनाङ्के घोषितवान् यत् लिन् कैक्सुआन् गुआङ्गडोङ्ग जुन्हाओ इक्विटी इन्वेस्टमेण्ट् होल्डिङ्ग् कम्पनी लिमिटेड् इत्यस्मिन् स्वस्य ७०% भागं स्वपतिं लिन् होङ्गरुन् इत्यस्मै ५९५ मिलियन युआन् कृते स्थानान्तरयिष्यति controlling shareholder Guangdong Junhao भागधारकानुपातः १००% अस्ति । यतः तयोः द्वयोः २०१३ तमे वर्षे अधिग्रहणकर्तृणां शर्ताः न पूर्यन्ते स्म यतोहि तेषां प्रत्येकस्य द्वौ परिचयपत्रौ आसीत्, "सूचीकृतकम्पनीनां अधिग्रहणप्रशासनस्य उपायाः" इत्यस्य अनुसारं, यदि अधिग्रहणकर्त्रेण प्रमुखाः अवैधकार्यं कृतम् अस्ति अथवा प्रमुखस्य शङ्का अस्ति विगतत्रिषु वर्षेषु अवैधकार्यं कृत्वा सूचीकृतकम्पनीनां अधिग्रहणस्य अनुमतिः नास्ति। अतः मूलतः व्यवहारस्य मूल्यं ५९५ मिलियन युआन् इति योजना आसीत्, परन्तु अन्तिमव्यवहारः केवलं १०,००० युआन् एव आसीत् ।
सार्वजनिकसूचनाः दर्शयन्ति यत् २०१३ तमस्य वर्षस्य डिसेम्बर्-मासस्य २५ दिनाङ्के चीनीजनराजनैतिकपरामर्शदातृसम्मेलनस्य हैनान्-प्रान्तीयसमितेः सदस्यस्य लिन् होङ्गरुन् इत्यस्य "लिन् गुइक्सियन" इति अन्यत् परिचयपत्रं ज्ञातम्, तस्य पत्नी च लिन् कैक्सुआन् इत्यस्य सदस्यः चीनीजनराजनैतिकपरामर्शदातृसम्मेलनस्य गुआङ्गडोङ्गप्रान्तीयसमित्याः अपि "लिन् यिंगनान्" इति नामकं परिचयं प्रमाणपत्रम् आसीत् । वानिङ्ग सिटी जनसुरक्षा ब्यूरो इत्यनेन जनानां गृहेषु च अधिकं बलं दत्तस्य आधारेण हैनन् गृहपञ्जीकरणस्य पञ्जीकरणं निरस्तं जातम्, ततः परं लिन् तस्य पत्नी च सार्वजनिकरूपेण प्रयुक्तानि नामानि अद्यापि "लिन होङ्गरुन्" इति " तथा "लिन् कैक्सुआन्"।
(स्रोतः चीनयुवासंजालम्)
प्रतिवेदन/प्रतिक्रिया