समाचारं

चीन-लाओस्-थाईलैण्ड्-रेलमार्गस्य अन्तरसंयोजनेन क्षेत्रीयविकासाय प्रबलं गतिः सृजति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन-रेलवे कुन्मिङ्ग् ब्यूरो समूह-कम्पनी-लिमिटेड इत्यस्य समाचाराः दर्शयन्ति यत् अस्मिन् वर्षे आरम्भात् चीन-लाओस्-थाईलैण्ड् रेलमार्गे विएन्टियान्-नगरस्य नान्झुन् मीटर् गेज-परिवर्तनस्थानकस्य माध्यमेन १८७ रेलयानानां परिवहनं कृतम् अस्ति, सह... १०५,००० टन मालस्य परिवर्तनं जातम्, वर्षे वर्षे २१,००० टन वृद्धिः अभवत् । (Guangming.com, जुलाई २५) २.
वैश्वीकरणस्य तरङ्गे आर्थिकविकासस्य प्रवर्धनाय अन्तरक्षेत्रीयसंपर्कः महत्त्वपूर्णः इञ्जिनः अभवत् । चीन-लाओस्-थाईलैण्ड्-रेलमार्गसम्बन्धः निःसंदेहम् अस्याः प्रवृत्तेः सजीवप्रतिबिम्बः अस्ति । अन्तिमेषु वर्षेषु चीन-लाओस् रेलमार्गेण विएन्टियन नान्झुन् मीटर् गेज परिवर्तनस्थानकस्य माध्यमेन अन्तर्राष्ट्रीयमालपरिवहनस्य महती वृद्धिः प्राप्ता, येन न केवलं त्रयाणां देशानाम् आर्थिकव्यापारविनिमययोः नूतनजीवनशक्तिः प्रविष्टा, अपितु नूतनः मानदण्डः अपि निर्धारितः क्षेत्रीयसंपर्कस्य कृते।
सुविधाजनकयानव्यवस्था अर्थव्यवस्थायां व्यापारे च नूतनं कूर्दनं सुलभं करोति । उद्घाटनात् आरभ्य चीन-लाओस् रेलमार्गः चीनं दक्षिणपूर्व एशियादेशं च स्वस्य सुविधाजनकेन, द्रुतगतिना, किफायतीया च परिवहनपद्धत्या सह सम्बद्धं महत्त्वपूर्णं कडिः अभवत् तथ्याङ्कानि दर्शयन्ति यत् अस्मिन् वर्षे आरम्भात् चीन-लाओस्-रेलमार्गस्य अन्तर्राष्ट्रीयमालवाहनपरिवहनस्य परिमाणं वर्षे वर्षे २५% वर्धितम्, अन्तर्राष्ट्रीयमालवाहनरेलयानानां दैनिकसङ्ख्यायां अपि महती वृद्धिः अभवत् एषा वृद्धिः न केवलं संख्यायां, अपितु मूर्त-आर्थिक-व्यापार-परिणामेषु अपि प्रतिबिम्बिता भवति । फलानि उदाहरणरूपेण गृह्यताम्।चीन-लाओस् रेलमार्गेण लाओस्, थाईलैण्ड् इत्यादिदेशेभ्यः फलानि ताजानि शीघ्रं च चीनीयविपण्यं प्रति परिवहनं कर्तुं शक्यन्ते, येन चीनीयग्राहकानाम् उच्चगुणवत्तायुक्तानां फलानां आवश्यकताः पूर्यन्ते तथा च वास्तविकलाभान् अपि आनयति दक्षिणपूर्व एशियाई देशों।जनानां मध्ये सांस्कृतिकविनिमयाः च संयुक्तरूपेण पर्यटनस्य नूतनं चित्रं आकर्षयन्ति
सीमापाररेलमार्गाः क्षेत्रीयसहकार्यस्य सघनजालं च । चीन-लाओस्-थाईलैण्ड्-रेलमार्गस्य संयोजनं न केवलं भौतिकसम्बन्धः, अपितु हृदय-हृदय-सम्बन्धः अपि अस्ति । थाई-लाओस्-सीमापार-रेल-यात्री-रेलयानस्य आधिकारिक-प्रक्षेपणेन त्रयाणां देशानाम् मध्ये यात्रिकाणां, रसद-व्यवस्थायाः, सूचनानां च प्रवाहः सुचारुः भविष्यति अस्य रेलजालस्य "घनत्वस्य" पृष्ठतः त्रयाणां देशानाम् आर्थिकव्यापारविनिमयस्य, कार्मिकविनिमयस्य च प्रबलमागधा अस्ति थाईलैण्ड्-देशस्य बृहत्तमः व्यापारिकः भागीदारः, लाओस्-देशस्य महत्त्वपूर्णः निर्यातकः च इति नाम्ना चीनस्य द्वयोः देशयोः सह आर्थिकव्यापारसम्बन्धः अधिकाधिकं निकटः अभवत् । सर्वरेलपरिवहनस्य रसदव्ययस्य न्यूनता, परिवहनदक्षतायां सुधारः च निःसंदेहम् अस्य निकटसम्बन्धस्य दृढं समर्थनं ददाति
सहकार्यं गभीरं कुर्वन्तु, संयुक्तरूपेण विकासस्य खाचित्रं च रचयन्तु। चीन-लाओस्-थाईलैण्ड्-सीमापार-रेलमार्गस्य संयोजनं क्षेत्रीयसहकार्यं नूतनस्तरं प्राप्तवान् इति संकेतः अस्ति । चीन-थाईलैण्ड् रेलमार्गस्य निर्माणप्रगतिः, विशेषतः परियोजनायाः द्वितीयचरणस्य उन्नतिः, अस्य सीमापारस्य उच्चगतिरेलपरिवहनजालस्य निर्माणार्थं ठोसमूलं स्थापयिष्यति। चीन-थाईलैण्ड्-उच्चगति-रेलमार्ग-सहकार्यस्य निरन्तरं निरन्तरं च उन्नतिः न केवलं पैन-एशियाई रेलमार्गस्य निर्माणे सफलतां प्रवर्धयिष्यति, अपितु "बेल्ट् एण्ड् रोड्" इत्यस्य संयुक्तनिर्माणे क्षेत्रीय-आर्थिक-समृद्धौ च दृढं गतिं प्रविशति | विकासं च। अस्य रेलवेजालस्य संपर्कः आसियान-सम्बद्धानां "बेल्ट् एण्ड् रोड्" सह-निर्माणदेशानां तथा ३१ घरेलुप्रान्तेषु (स्वायत्तक्षेत्रेषु नगरपालिकासु च) प्रमुखनगरेषु च अधिकं सेवां करिष्यति, चीन-आसियान-योः मध्ये आर्थिक-व्यापार-आदान-प्रदानस्य विस्तारं करिष्यति, तथा च नूतनान् विचारान् प्रविशति | जीवनस्य साझीकृतभविष्यस्य चीन-आसियान-समुदायस्य निर्माणम्।
चीन-लाओस-थाईलैण्ड्-रेलमार्गेण त्रयाणां देशानाम् रसद-स्थितौ सुधारः कृतः, आर्थिक-व्यापार-आदान-प्रदानस्य विकासः प्रवर्धितः, सम्पूर्णस्य दक्षिणपूर्व-एशिया-क्षेत्रस्य स्थिरतायां विकासे च सकारात्मकं योगदानं कृतम् अस्ति भविष्ये चीन-लाओस्, थाईलैण्ड्-देशयोः संयुक्तप्रयत्नेन क्षेत्रीयसहकार्यस्य एषः नूतनः अध्यायः अधिकं उज्ज्वलः प्रकाशयिष्यति, अधिकं समृद्धं, उत्तमं च भविष्यं निर्मातुं मिलित्वा कार्यं करिष्यति |.
(स्रोतः चीन रेलवे संजाल लेखकः झेंग चुनचुन)
प्रतिवेदन/प्रतिक्रिया