समाचारं

व्यापार रहस्यम् |.अल्पमूल्येन पेयजलस्य उत्पादाः उच्चस्तरीयाः उत्पादाः च सह-अस्तित्वम् अस्ति वा मूल्ययुद्धं स्वनियमनम् अस्ति वा दुष्टप्रतिस्पर्धा?

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वर्तमान पेयजलविपण्ये उपभोक्तारः १ युआनतः न्यूनतया उत्पादाः क्रेतुं शक्नुवन्ति, अथवा १० युआनतः अधिकमूल्येन अनेकेषां उच्चस्तरीयपेयजलब्राण्ड्-मध्ये सावधानीपूर्वकं चयनं कर्तुं शक्नुवन्ति इदं प्रतिमानं विखण्डितं प्रतीयते, परन्तु इदं सामञ्जस्यपूर्णम् अपि अस्ति भिन्न-भिन्न-पट्टिकासु उत्पादाः शनैः शनैः स्पर्धायां स्वस्थानं प्राप्नुवन्ति ।
अस्मिन् वर्षे आरम्भात् पेयजलविपण्ये अनेके अशान्तिः अभवत् । केचन ब्राण्ड् शुद्धजलविपण्यं प्रति प्रत्यागताः, केचन ब्राण्ड् हस्तान्तरणस्य रनिंग-इन्-कालस्य मध्ये सन्ति, केचन ब्राण्ड्-संस्थाः संघैः दुर्बोधाः अभवन् यतोहि तेषां उत्पादाः गलत्-वर्गे वर्गीकृताः आसन्, केचन ब्राण्ड्-संस्थाः उच्चस्तरीय-विपण्यस्य अन्वेषणं निरन्तरं कुर्वन्ति , परन्तु अधिकानां ब्राण्ड्-समूहानां समानः अनुभवः भवति - मूल्ययुद्धे सम्मिलितः भवति ।
मूल्ययुद्धानां विषये उद्योगे केचन स्वराः मन्यन्ते यत् पेयजलमूल्ययुद्धं विपण्यस्वनियमनस्य सामान्यघटना अस्ति, यदा तु केचन संचालकाः मन्यन्ते यत् मूल्ययुद्धानां उद्देश्यं विपण्यभागाय स्पर्धां कर्तुं उपभोक्तृणां आकर्षणं च भवति, परन्तु तस्य उपरि निश्चितः प्रभावः भवितुम् अर्हति उद्योगस्य दीर्घकालीनविकासः।
पेयजलस्य के के वर्गाः सन्ति ?
विपण्यदृश्यं यथापि परिवर्तते, उपभोक्तृणां कृते सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति यत् तेषां आवश्यकतां पूरयन्तः पेयजलस्य उत्पादाः अन्वेष्टव्याः, तेषां मूल्यं च समुचितं भवति
अतः, विपण्यां पेयजलस्य के वर्गाः सन्ति ?
अस्मिन् वर्षे जुलैमासे हाङ्गकाङ्ग-उपभोक्तृपरिषद् नोङ्गफू-वसन्त-सम्बद्धानां उत्पादानाम् वर्गीकरणं गलत्-वर्गे कृत्वा क्षमायाचनां कृतवती यत् पेयजलस्य अनेकाः प्रकाराः सन्ति, भ्रमः अपि सुकरः अस्ति
चीन बिजनेस न्यूजस्य संवाददाता ज्ञातवान् यत् "Food Production License Classification Catalog" (2020 Edition) इत्यस्य अनुसारं पैकेज्ड् पेयजलं प्राकृतिकं खनिजजलं पिबितुं, शुद्धजलं पिबितुं, प्राकृतिकस्रोतजलं पिबितुं, प्राकृतिकजलं पिबितुं अन्यं पेयजलं च समाविष्टम् अस्ति। राष्ट्रिय खाद्यसुरक्षामानकानां आवश्यकतानुसारं पॅकेज्ड पेयजलं केवलं पेयजलं प्राकृतिकखनिजजलं, शुद्धजलं पेयजलं अन्ये पेयजलं च इति विभक्तम् अस्ति
बीजिंग खननसङ्घेन प्रकाशितस्य लेखस्य अनुसारं प्राकृतिकखनिजजलं पिबन् गभीरभूमितः प्राकृतिकरूपेण स्रवति अथवा खननद्वारा एकत्रितं जलं निर्दिशति अस्मिन् निश्चितमात्रायां खनिजद्रव्याणि, क्षुद्रतत्त्वानि वा अन्ये अवयवानि सन्ति तथा च कस्मिंश्चित् निश्चिते प्रदूषितं न भवति क्षेत्रफलं च सावधानताः क्रियन्ते दूषितजलस्य परिहाराय उपायाः। खनिजजलस्य सीमासूचकाः स्ट्रॉन्शियमः, मेटासिलिक अम्लम्, कुलविलयितघनद्रव्याणि इत्यादयः सन्ति । अस्माकं देशे प्राकृतिकखनिजजलस्य स्पष्टानि राष्ट्रियमानकानि आवश्यकतानि सन्ति ये राष्ट्रियमानकान् पूरयन्ति तेषां विक्रयणार्थं प्राकृतिकखनिजजलस्य लेबलं स्थापयितुं शक्यते।
शुद्धं पेयजलं पैकेज्ड् पेयजलं भवति यत् कच्चामालस्य आवश्यकतां पूरयति इति जलस्य उपयोगेन उत्पाद्यते तथा च आसवन, विद्युत् डायलिसिस, आयनविनिमय, रिवर्स असमोसिस अथवा अन्येषां समुचितजलशुद्धिकरणप्रक्रियाणां उपयोगेन संसाधितं भवति शुद्धजलस्य स्वादः अधिकः भवति, तत्र प्रायः धातुः नास्ति ।
प्राकृतिकजलपानं प्राकृतिकस्रोतानां यथा कूप, पर्वतस्रोत, जलाशयः, सरोवरः, पर्वतहिमशैलः वा इत्यादिभ्यः जलेन निर्मितं पैक्ड् पेयजलं भवति, यत् सार्वजनिकजलप्रदायव्यवस्थायां नास्ति सीमितं उपचारं (यथा छाननं, ओजोन वा समकक्षं उपचारं) विहाय किमपि परिवर्तनं विना न केवलं कच्चे जले अत्यल्पानि अशुद्धिनि हानिकारकपदार्थानि च दूरीकरोति, अपितु कच्चे जलस्य पोषकद्रव्याणि, लाभप्रदानि खनिजानि, क्षुद्रतत्त्वानि च धारयति मानवशरीरम् ।
अन्यत् पेयजलं कच्चामालस्य आवश्यकतां पूरयति जलात् समुचितप्रसंस्करणानन्तरं खाद्यसंयोजकद्रव्याणि समुचितमात्रायां योजयितुं शक्यन्ते, परन्तु शर्करा, मधुरकारकाणि, स्वादाः, सुगन्धाः वा अन्ये खाद्यसामग्रीः वा जलं न योजयितुं शक्यन्ते मुख्यतया खनिजजलस्य अभिप्रायः अस्ति खनिजद्रव्याणां योजनस्य उद्देश्यं मुख्यतया उपभोक्तृणां स्वादस्य आवश्यकतां पूरयितुं भवति ।
उपर्युक्ताः पेयजलस्य प्रकाराः विपण्यां प्राप्यन्ते, प्रमुखाः ब्राण्ड्-संस्थाः मूलतः एकादशाधिकप्रकारस्य पेयजलस्य उत्पादनं कुर्वन्ति । नोङ्गफुस्प्रिंगस्य आधिकारिकजालस्थले दर्शयति यत् तस्य उत्पादेषु प्राकृतिकजलपानं, शुद्धजलपानं, प्राकृतिकखनिजजलपानं च सन्ति । वहाहा शुद्धजलं पेयं प्राकृतिकं खनिजजलं च पिबति चीनसंसाधन पेयम् अपि पेयजलं यिबाओ तथा प्राकृतिकं खनिजजलं बेन्यो च पिबति।
१ युआन् इत्यस्मात् न्यूनेन मूल्येन पेयजलं क्रेतुं शक्यते
अस्मिन् ग्रीष्मकाले चीनस्य पेयजल-उद्योगः अत्यन्तं न्यूनमूल्यानां सह "जलस्रोतानां कृते युद्धम्" अनुभवति यतः शुद्धजलस्य अपेक्षाकृतं न्यूनव्ययस्य कारणात् मूल्ययुद्धं प्रारब्धम् अस्ति ट्रैक विशेषतया तीव्रः अस्ति।
अधुना एव चीन बिजनेस न्यूज इत्यस्य संवाददातारः विभिन्नेभ्यः अफलाइन-ई-वाणिज्य-चैनेल्-भ्यः ज्ञातवन्तः यत् केषाञ्चन ब्राण्ड्-समूहानां शुद्धजलस्य एकस्य शीशकस्य मूल्यं १ युआन्-तः न्यूनं भवति
संवाददाता शङ्घाईनगरस्य अनेकसुविधाभण्डारेषु बृहत्शृङ्खलासुपरमार्केट्-मध्ये च दृष्टवान् यत् नोङ्गफुस्प्रिंग ग्रीनबोटलस्य शुद्धजलस्य एकस्य शीशकस्य मूल्यं अधिकतया २ युआन् भवति, C'estbon इत्यस्य शुद्धजलस्य एकस्य शीशकस्य मूल्यम् अपि अधिकतया २ युआन्, तथा च बैसुई पर्वतस्य खनिजजलस्य एकस्य शीशकस्य मूल्यम् अपि २ युआन् मूल्यं अधिकतया ३ युआन् इत्यस्मात् अधिकं भवति । मीडिया-समाचारस्य अनुसारं निम्नस्तरीयनगरेषु केषुचित् चैनलेषु केषुचित् सुपरमार्केट्-मध्ये नोङ्गफू-स्प्रिंग-हरित-बोतल-शुद्धजलस्य मूल्यं १२-बोतलानां कृते ९.९ युआन्-पर्यन्तं न्यूनं भवति, वहाहा-शुद्धजलं १२-शिशकानां कृते १२ युआन्-रूप्यकाणि भवति, सी'एस्टबोन्-शुद्धं भवति जलं १२ शीशकानां कृते ११.९ युआन् भवति, तथा च मास्टर कोङ्ग् लिआङ्गबैकाई इत्यस्य १५-पैक् ९.८ युआन् कृते विक्रीयते, यत् प्रतिपुटं ०.६५ युआन् यावत् न्यूनम् अस्ति ।
ऑनलाइन-चैनेल्-मध्ये मूल्यानि तुल्यकालिकरूपेण न्यूनानि सन्ति । ब्राण्ड् प्रमुखभण्डारे, नोङ्गफू स्प्रिंग ग्रीन बोतल शुद्धजलस्य १२ बोतलानां मूल्यं ११.६ युआन् इत्येव न्यूनं भवति, एकस्य बोतलस्य मूल्यं ०.९७ युआन् इत्यस्य बराबरं भवति, C'estbon शुद्धजलस्य एकः बोतलः छूटस्य ढेरस्य अनन्तरं प्रायः १.२५ युआन् भवति; वहाहा शुद्धजलस्य एकं शीशकं प्रायः १.५ युआन् भवति ।
चीन बिजनेस न्यूज इत्यस्य संवाददाता उद्योगस्य अन्तःस्थेभ्यः ज्ञातवान् यत् शुद्धजलस्य उत्पादनव्ययः तुल्यकालिकरूपेण न्यूनः भवति, यत् प्रचारार्थं लाभप्रदम् अस्ति। झेजियांग विश्वविद्यालयस्य नगरमहाविद्यालयस्य सांस्कृतिक-रचनात्मक-अनुसन्धान-संस्थायाः महासचिवः लिन् ज़ियानपिङ्ग् इत्यनेन उक्तं यत् शुद्धजलस्य उत्पादनव्ययः प्रायः खनिजजलस्य अपेक्षया न्यूनः भवति, यतः खनिजजलस्य उत्पादनप्रक्रियायाः समये प्रसंस्करणस्य, उपचारस्य च उपकरणस्य आवश्यकता भवति, यत् तुल्यकालिकरूपेण अधिकानि आवश्यकतानि, तान्त्रिककठिनताश्च सन्ति, यदा तु शुद्धजलं जलं तुल्यकालिकरूपेण सरलं भवति ।
पेयजलस्य मूल्यनिर्धारणाय कियत् स्थानं अस्ति ? भिन्न-भिन्न-चैनल-मूल्यानि किमर्थं भिन्नानि सन्ति ?
अस्मिन् विषये एकस्य निजीसुविधाभण्डारस्य स्वामी चीन बिजनेस न्यूज इत्यस्मै अवदत् यत् निर्मातृभिः प्रथमस्तरीयविक्रेतृभ्यः द्वितीयस्तरीयव्यापारिभ्यः च विक्रीताः मूल्यानि एकीकृतानि सन्ति, तथा च विक्रेतृभिः विक्रेतृभ्यः विक्रीताः मूल्यानि अपि एकीकृतानि सन्ति तथापि विक्रेतारः अद्यापि शुद्धजलस्य पेयस्य च मूल्यनिर्धारणाय तुल्यकालिकरूपेण निःशुल्कं स्थानं भवति।
अस्य "जलयुद्धस्य" आरम्भः अस्मिन् वर्षे एप्रिलमासात् आरभ्यते । तस्मिन् समये नोङ्गफुस्प्रिंगः शुद्धजलक्षेत्रे प्रवेशं घोषितवान्, शुद्धजलविपण्यं "बाधितवान्" । पूर्वं शुद्धजलविपण्ये वाहाहा, सी’एस्टबोन् इति प्रमुखौ ब्राण्ड्-द्वयस्य आधिपत्यं आसीत् । स्वस्य विस्तृतचैनलजालस्य, सशक्तस्य आपूर्तिशृङ्खलायाः च उपरि अवलम्ब्य नोङ्गफू स्प्रिंग् इत्यनेन केवलं मासद्वये एव न्यूनमूल्येन शुद्धजलस्य उत्पादानाम् राष्ट्रव्यापी कवरेजं प्राप्तम्
केचन विशेषज्ञाः मन्यन्ते यत् पेयजलं प्रथमतया महत् उत्पादं न भवेत् ।
उद्योगस्य टिप्पणीकारः झाङ्ग शुले चीन बिजनेस न्यूज इत्यस्मै अवदत् यत् "पूर्वं पेयजलं स्वयं अधिकतया निर्मातृभिः 'प्रकृतेः पोर्टर' इति रूपेण स्थापितं भवति स्म, येन उपभोक्तृणां धारणायां तस्य मूल्यं वर्धयितुं कठिनं भवति स्म। , प्रायः तस्य मूल्यं 'बोतलस्य" अधिकं बद्धं भवति ', तथा च प्रौद्योगिक्याः अतिरिक्तं मूल्यं अधिकं नास्ति तथापि नूतनस्य उपभोगमार्गस्य उद्घाटनानन्तरं पेयजलं विभिन्नैः अन्तर्जालप्रसिद्धानां सज्जाभिः चायैः प्रभावितं जातम्, अन्तर्जालप्रसिद्धानां चायस्य विकासः च आकर्षयितुं आरब्धम् परन्तु यथा यथा पेयजलस्य विपण्यं प्रभावस्य अनन्तरं स्थिरतां प्राप्नोति तथा तथा विपण्यभागस्य स्थिरीकरणार्थं मूल्ययुद्धानि अपरिहार्याः अभवन्” इति ।
झाङ्ग शुले इत्यस्य मतेन पेयजलमूल्ययुद्धं दुष्टं वस्तु नास्ति तद्विपरीतम् पेयजलनिर्मातृभ्यः अनुसन्धानविकासस्य नवीनतायाः च माध्यमेन स्वस्य खातस्य निर्माणार्थं अन्यदिशि धकेलति। न केवलं “पोर्टर्” अथवा विचित्रस्वादेषु सीमिताः सूक्ष्म-नवीनताः। ब्राण्ड्-समूहानां कृते मूल्ययुद्धानि अनिवार्यतया व्यवसायान् प्रीमियमस्य, नूतन-विपण्य-गतिस्य च विनिमयरूपेण प्रौद्योगिक्याः उपयोगं कर्तुं बाध्यं कर्तुं शक्नुवन्ति ।
परन्तु उद्योगे भिन्नानि दृष्टिकोणानि अपि सन्ति । खाद्य-पेय-उद्योगस्य संचालकः चेन् क्षियाओलोङ्ग् इत्यस्य मतं यत् पेयजलस्य मूल्येषु न्यूनता आवधिक-विपण्य-प्रतिस्पर्धायाः कारणेन भवति एतादृशं मूल्ययुद्धं विपण्यभागाय स्पर्धां कर्तुं उपभोक्तृणां आकर्षणार्थं च भवति, विशेषतः उपभोगस्य शिखरऋतौ । मूल्ययुद्धानां अल्पकालीनसकारात्मकप्रभावाः विपण्यां भवितुम् अर्हन्ति, यथा उपभोक्तारः न्यूनमूल्येषु उत्पादानाम् क्रयणं कर्तुं शक्नुवन्ति । परन्तु दीर्घकालं यावत् मूल्ययुद्धानि निगमलाभमार्जिनं निपीडयितुं शक्नुवन्ति । यदि मूल्ययुद्धं निरन्तरं भवति तर्हि दुष्टस्पर्धां जनयितुं शक्नोति, सम्पूर्णस्य उद्योगस्य स्वस्थविकासं च प्रभावितं कर्तुं शक्नोति ।
उच्चस्तरीयं पेयजलविपण्यं मूल्ययुद्धैः न्यूनतया प्रभावितं भवति
यदा मध्य-निम्न-स्तरीय-पेय-जलयोः मूल्ययुद्धं निरन्तरं वर्तते, तदा उच्च-स्तरीय-पेय-जलं "पार्श्वे अवरोहणं" न कृतम् ब्राण्ड् उच्चस्तरीयजल-उद्योगे प्रविष्टाः सन्ति ।
नोङ्गफू स्प्रिंग्, वाहाहा, बैसुइशान्, इवियन्, VOSS इत्यादयः ब्राण्ड् अपि उच्चस्तरीयपेयजलविपण्ये पाई इत्यस्य उत्कीर्णनं कुर्वन्ति एतेषां उत्पादानाम् एकस्याः बोतलस्य मूल्यं ४ युआन् तः ३० युआन् पर्यन्तं भवति
संयुक्तसंशोधनउद्योगपरामर्शदातृणा विमोचिता "२०२३-२०२९ चीन उच्चस्तरीयखनिजजलउद्योगशृङ्खला विहङ्गमसंशोधनविकासरणनीतिपरामर्शप्रतिवेदना" दर्शयति यत् चीनस्य उच्चस्तरीयखनिजजलउद्योगस्य खुदराबाजारस्य आकारे वर्षे ८.३% वृद्धिः भविष्यति -वर्षे २०२३ तमे वर्षे, तथा च अपेक्षा अस्ति यत् चीनस्य उच्चस्तरीयः खनिजजल-उद्योगः २०२४ तमे वर्षे वर्धते ।उद्योगस्य खुदरा-विपण्यस्य आकारः वर्षे वर्षे ५.७% वर्धितः
VOSS China market इत्यस्य प्रमुखः Zhong Hao इत्यनेन पूर्वं China Business News इत्यनेन सह साक्षात्कारे उक्तं यत् उच्चस्तरीयस्य पेयजलस्य पटलस्य तर्कः विचाराः च मुख्यधारायां मूल्यबैण्डपट्टिकायाः ​​भिन्नाः सन्ति ते मार्केटपरिवर्तनस्य अन्धं अनुसरणं न करिष्यन्ति तथा च मूल्ययुद्धेषु अवश्यमेव न सम्मिलितं भवेत्। अपि च, कच्चामालस्य व्ययस्य वृद्धेः विषये VOSS अतीव संवेदनशीलः नास्ति, तस्य मुख्यं कार्यं विपण्यविस्तारः अस्ति, न तु व्ययनियन्त्रणम् ।
चेन् क्षियाओलोङ्गस्य दृष्ट्या यद्यपि मूल्ययुद्धस्य प्रभावः सम्पूर्णे विपण्ये भवितुम् अर्हति तथापि उच्चस्तरीयपेयजलब्राण्ड्-समूहानां अतिरिक्तसामाजिकमूल्येन, परिचयमूल्येन च महती प्रभावः न भविष्यति अस्य लक्षितग्राहकाः मूल्यसंवेदनशीलाः न्यूनाः सन्ति तथा च ट्रेस-तत्त्वानि खनिज-द्रव्याणि च युक्तं खनिजजलं क्रेतुं अधिकं प्रवृत्ताः सन्ति, येन ज्ञायते यत् उच्चस्तरीयब्राण्ड्-समूहानां अद्यापि तेषां विपण्यस्थानं उपभोक्तृसमूहाः च सन्ति तदतिरिक्तं उच्चस्तरीयब्राण्ड् उत्पादनवीनीकरणेन विभेदितप्रतिस्पर्धायाः च माध्यमेन स्वस्य विपण्यस्थानं निर्वाहयितुं शक्नुवन्ति, यथा कार्यात्मकजलस्य विकासः अथवा पर्यावरणसौहृदपैकेजिंग् इत्यादीनां अतिरिक्तसेवानां प्रदातुं
चीन बिजनेस न्यूजस्य संवाददाता अवदत् यत् मूल्ययुद्धेषु न्यूनतया प्रवणत्वस्य अतिरिक्तं उच्चस्तरीयपेयजलस्य अपि सामान्यं विशेषता अस्ति यत् ते विपणने धनं व्ययितुं अतीव इच्छुकाः सन्ति, तथा च रूपं सरलविज्ञापनविपणनयोः कृते सीमितं नास्ति। ब्लैक पर्ल् रेस्टोरन्ट् गाइड्, होटल्स्, उच्चस्तरीयनाइटक्लब्, चलच्चित्रगृहाणि च सहकार्यं तेषां सामान्यरणनीतयः सन्ति ।
झाङ्ग शुले इत्यस्य मतं यत् उच्चस्तरीयं पेयजलं पूर्वं स्वस्य "सामाजिकमुद्रां" अतिशयेन दर्शितवान्, तस्य स्थाने "आइसक्रीमहत्यारा" सदृशानां अन्तर्जालप्रसिद्धानां जाले पतितः एतादृशानां ब्राण्ड्-समूहानां मूल्ययुद्धे पदस्थानं प्राप्तुं कष्टं भवति इति मुख्यकारणं अस्ति यत् वायुतले अतिरिक्तमूल्यं अत्यधिकं भवति, स्वास्थ्यदृष्ट्या च स्वाददृष्ट्या च वास्तविक-अनुभवस्य अभावः भवति पर्यावरणस्य महत् प्रभावः अस्ति वा न वा, केवलं उच्चस्तरीयं भवितुं अवधारणानां विक्रयणस्य उपरि अवलम्बनं दीर्घकालीनसमाधानं न भवति।
(अयं लेखः China Business News इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया