समाचारं

वैभवात् परिसमापनपर्यन्तं पूर्वस्य अमेरिकीसौरविशालकायः सनपावरः दिवालियापनस्य घोषणां कृतवान्

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फाइनेन्शियल एसोसिएटेड् प्रेस न्यूज on the 8th and 7th (सम्पादक झाओ हाओ)मंगलवासरे (६ अगस्त) अमेरिकी-समूहस्य प्रारम्भिकव्यापारे अमेरिकी-सौर-निर्माता SunPower (स्टॉक-कोड्: SPWR) एकदा $०.३३३ इति अभिलेख-निम्न-स्तरं यावत् पतितः, प्रायः ६०% न्यूनः अभवत्, समापनसमये च प्रायः ४०% यावत् संकुचितः अभवत्

सोमवासरे (अगस्ट ५) स्थानीयसमये सायं सनपावर-संस्थायाः डेलावेर्-नगरस्य अमेरिकी-दिवालिया-न्यायालये आवेदनं प्रदत्तम्, यत्र अमेरिकी-दिवालियापन-संहितायां अध्याय-११ इत्यस्य अन्तर्गतं राहतं याचितम्, यत् अन्येभ्यः इच्छुक-पक्षेभ्यः सनपावर-सम्पत्त्याः विरुद्धं दावानां दाखिलीकरणस्य अवसरं प्रदास्यति .प्रतिस्पर्धी बोली लगाना।

यद्यपि अध्यायः ११ दिवालियापनपुनर्गठनस्य प्रक्रिया अस्ति तथापि सनपावर इत्यनेन सोमवासरे एकस्मिन् प्रेसविज्ञप्तौ पुष्टिः कृता यत् “त्वरितविक्रयप्रक्रियायाः अनन्तरं कम्पनी सर्वाणि अवशिष्टानि सम्पत्तिनि परिसमाप्त्य व्यवसायस्य व्यवस्थितं कुशलं च समाप्तिं कर्तुं योजनां करोति

एकस्मिन् प्रेसविज्ञप्तौ सनपावर इत्यनेन घोषितं यत् सः प्रतियोगिना कम्पलीट् सोलारिया इत्यनेन सह सम्पत्तिक्रयणसमझौतां कृतवान्, यत् सनपावरस्य ब्लू रेवेन् सोलरव्यापारं, न्यू होम्स् व्यवसायं, गैर-स्थापनविक्रेताजालसम्पत्तिं च ४५ मिलियन डॉलरं नकदरूपेण अधिग्रहीष्यति।

सनपावर इत्यनेन न्यायालयस्य दस्तावेजेषु उक्तं यत् एकसमयस्य सौरविशालकायः दीर्घकालीनऋणस्य प्रायः २ अर्ब डॉलरस्य काठी अस्ति, अक्टोबर् मासात् आरभ्य च डिफॉल्ट् परिहरितुं प्रयतते। वर्षस्य पूर्वं कम्पनी स्वस्य मुख्याधिकारी प्रतिस्थापयित्वा स्वस्य कार्याणि पुनर्गठितवती ।

सनपावरस्य मुख्यपरिवर्तनपदाधिकारी मैथ्यू हेनरी दिवालियापनपत्रे लिखितवान् यत्, "सौरबाजारमागधायां तीव्रक्षयस्य कारणेन सनपावरस्य नूतनपुञ्जं प्राप्तुं असमर्थतायाः च कारणेन सनपावरस्य घोरतरलतासंकटस्य सामना भवति।"

उल्लेखनीयं यत् सप्ताहत्रयपूर्वं निवेशबैङ्काः ज्ञातवन्तः यत् सनपावर इत्यनेन विक्रेतृभ्यः उक्तं यत् सः नूतनानां पट्टेः, विद्युत्क्रयणसम्झौतेः च विक्रयणस्य समर्थनं न करिष्यति, न च नूतनानां परियोजनानां स्थापनायाः समर्थनं करिष्यति, शिपिङ्गं च स्थगयति। तस्मिन् समये विश्लेषकाः सामान्यतया मन्यन्ते स्म यत् सनपावरः दिवालियापनस्य मार्गे अस्ति ।

१८ जुलै दिनाङ्के गुगेनहेम् सिक्योरिटीज इत्यनेन सनपावर इत्यस्य लक्ष्यमूल्यं १ डॉलरतः ० डॉलरं यावत् न्यूनीकृतम् इति विश्लेषकौ जोसेफ् ओशा, हिलारी कौले च प्रतिवेदने लिखितवन्तौ यत्, "एतत् वस्तुतः एसपीडब्ल्यूआर इत्यस्य परिचालनकम्पनीरूपेण चिह्नम् अस्ति।

विश्लेषकाः मन्यन्ते यत् अमेरिकादेशे छतस्य उपरि सौरव्यापारस्य वृद्ध्यर्थं द्वौ अतीव महत्त्वपूर्णौ उत्प्रेरककारकौ स्तः : एकः न्यूनव्याजदराणि सन्ति, येन एतादृशानां स्थापनानां व्ययः उपभोक्तृणां कृते किफायती भवति, अपरः राज्यस्तरीयनीतयः, ये mean that गृहेषु स्थापितानि उपकरणानि भविष्यन्ति अतिरिक्तसौरशक्तिः उदारप्रोत्साहनार्थं जालपुटे विक्रेतुं शक्यते।

परन्तु वास्तविकता एषा यत् उच्चव्याजदरेण, कैलिफोर्निया-देशस्य अनुदानपरिवर्तनेन च उद्योगाय महती आघातः अभवत् । वक्तुं नावश्यकता वर्तते यत् फेडरल् रिजर्वस्य उच्चव्याजदराणि तदा आगच्छति यदा कैलिफोर्निया, बृहत्तमः अमेरिकी सौरविपणः, सनपावरस्य गृहं च, अतिरिक्तसौरशक्तिं जालपुटे प्रेषयितुं गृहेषु व्यवसायेषु च यत् भुगतानं प्राप्नोति तत् कटयति।

गुगेनहेमस्य जोसेफ् ओशा अद्यैव अवदत् यत्, "बहुधा प्रकारेण सनपावरः एकः अभूतपूर्वः कम्पनी अस्ति। तेषां कृते काश्चन प्रारम्भिकाः सौरप्रौद्योगिकीः विकसिताः, अनेके प्रथमाः च आसन्। परन्तु दुर्भाग्येन सह मिलित्वा दुर्निर्णयाः एतत् यथार्थतया खेदजनकं सोपानम् अस्ति।

(झाओ हाओ, वित्तीय एसोसिएटेड प्रेस)
प्रतिवेदन/प्रतिक्रिया