समाचारं

अमेरिकादेशे राजदूतः ज़ी फेङ्गः चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य भावनां व्याख्यातुं न्यूजवीक् इत्यस्य वरिष्ठसमाचारकेन सह अनन्यसाक्षात्कारं स्वीकृतवान्

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य अगस्तमासस्य २ दिनाङ्के राजदूतः ज़ी फेङ्गः न्यूजवीक् इत्यस्य वरिष्ठविदेशनीतिसम्वादकस्य टॉम ओ'कानर् इत्यनेन सह चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य भावनां व्याख्याय अनन्यसाक्षात्कारं स्वीकृतवान् साक्षात्कारस्य सामग्री साप्ताहिकजालस्थलस्य प्रथमपृष्ठे अगस्तमासस्य ५ दिनाङ्के प्रकाशिता। मुख्यसामग्री यथा- १.
ओकानरः - चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य महत्त्वपूर्णाः विषयाः संकेताः च के सन्ति?
ज़ी फेङ्गः - अस्य पूर्णसत्रस्य विषयः अस्ति यत् सुधारान् अधिकं व्यापकरूपेण गभीरं कर्तुं चीनीयशैल्याः आधुनिकीकरणं च प्रवर्धयितुं सर्वाधिकं महत्त्वपूर्णं परिणामः अस्ति यत् "चीनस्य साम्यवादीपक्षस्य केन्द्रीयसमितेः निर्णयः अस्ति यत् सुधारं अधिकं व्यापकरूपेण गभीरं कर्तुं चीनीयं च प्रवर्धयितुं-" style Modernization" इति समीक्षा कृता, स्वीकृता च, अपि च एकः अपि योजना निर्मितवती सुधारस्य व्यापकरूपेण गभीरीकरणाय चीनीयशैल्या आधुनिकीकरणस्य प्रवर्धनार्थं च नूतनः खाका "सुधारः" "निर्णये" उच्चावृत्तिशब्दरूपेण १४५ वारं दृश्यते, "उद्घाटनम्" च ३५ वारं दृश्यते ।
सुधारस्य उद्घाटनस्य च अनन्तरं चीनस्य साम्यवादीदलेन युगनिर्माणकौ तृतीयपूर्णसत्रौ आयोजितौ : १९७८ तमे वर्षे ११ तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे सुधारस्य, उद्घाटनस्य, समाजवादी आधुनिकीकरणस्य च नूतनयुगं २०१३ तमे वर्षे उद्घाटितम् १८ तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे व्यापकसुधारस्य नूतनयुगस्य आरम्भः अभवत्, सुधारस्य नूतनयात्रायाः उन्नतिं कर्तुं समग्रव्यवस्थां परिकल्पयितुं च। चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः सद्यः एव समाप्तं तृतीयं पूर्णसत्रं नूतनं माइलस्टोन् अस्ति तथा च महत्त्वपूर्णं सन्देशं प्रेषयति यत् चीनदेशः कदापि सुधारं वा उद्घाटनं वा न त्यक्ष्यति।
अद्यतनजगति यत्र घटनाः परस्परं सम्बद्धाः सन्ति, वैश्विक-आर्थिक-दृष्टिकोणस्य अनिश्चितता च वर्धते, तत्र प्रत्येकस्मिन् परिवारे एकः पाठः अस्ति यः पठितुं कठिनः अस्ति कथं प्रतिक्रियां दातव्यम् ? केचन देशाः स्वपरिजनस्य भिक्षां याचयितुम्, आन्तरिकरोगाणां च बाह्यरूपेण चिकित्सां कर्तुं चयनं कुर्वन्ति, परन्तु चीनदेशः ब्लेडं अन्तः कृत्वा, जोखिमानां निवारणं, निवृत्तिं च, आव्हानानां प्रतिक्रियां दातुं, सुधारान् व्यापकरूपेण गभीरं कृत्वा, प्रणालीसुधारं च कृत्वा परस्परं लाभं, विजय-विजय-परिणामं च प्राप्तुं च आग्रहं करोति अस्मिन् पूर्णसत्रे संस्थागतं, संस्थागतं, संस्थागतं च स्तरं कवरं कृत्वा ३०० तः अधिकाः महत्त्वपूर्णाः सुधारपरिहाराः प्रस्ताविताः, तथा च स्पष्टं कृतम् यत् ते २०२९ तमे वर्षे चीनगणराज्यस्य स्थापनायाः ८० वर्षाणि यावत् पूर्णाः भवेयुः, येन दृढनिश्चयः प्रदर्शितः च सुधारं अन्त्यपर्यन्तं नेतुम् आत्मविश्वासः। विश्वं पश्यन् किं अन्यः कोऽपि देशः अस्ति यः एतादृशं बृहत्-प्रमाणं, बृहत्-प्रमाणं, शक्तिशालीं च सुधारं अग्रे धकेलितुं शक्नोति यत् तस्य अर्थः यत् सः यत् वदति, दिवसं च गृह्णाति च?
चीनस्य सुधारः उद्घाटनं च ४६ वर्षाणि यावत् गतं यदा वयं शिलाः अनुभवित्वा एकस्मिन् बिन्दौ भङ्गं कृत्वा नदीं लङ्घयन्तः आसन्, तदा सर्वाणि "निम्न-लम्बित-फलानि" उद्धृतानि, सर्वाणि स्वादिष्टानि मांस" खादितम्, शेषं च कठिनं चर्वणम्। "कठिन अस्थि"। चीनस्य अर्थव्यवस्था अधुना विश्वस्य आर्थिकवृद्धौ ३०% अधिकं योगदानं ददाति, तस्य वैश्विकप्रभावः च प्रत्येकं कदमः सावधानीपूर्वकं कर्तव्यः। जनाः पर्याप्तं भोजनं प्राप्य सन्तुष्टाः न भवन्ति, अपितु सम्यक् खादितुम् आग्रहं कुर्वन्ति अपि केकः न केवलं बृहत्तरः भवितुमर्हति, अपितु सुविभक्तः अपि भवितुमर्हति, सामाजिकन्यायस्य न्यायस्य च अधिकानि आग्रहाणि उत्थापयति। अतः जनानां विश्वस्य च अपेक्षां प्रति प्रतिक्रियां दातुं सुधाराः अधिकसटीकाः, अधिकव्यवस्थिताः, अधिकव्यापकाः च भवेयुः ।
ओकानरः - चीनस्य अर्थव्यवस्था उपभोगः, अचलसम्पत्विपण्यं, स्थानीयसर्वकारस्य ऋणं च इत्यादीनां चुनौतीनां सामनां कुर्वती अस्ति। चीनदेशः कथं प्रतिक्रियां दातुं सज्जः अस्ति ?
ज़ी फेङ्गः - चीनदेशः स्वस्य विकासप्रतिरूपस्य परिवर्तनस्य, आर्थिकसंरचनायाः अनुकूलनस्य च महत्त्वपूर्णकालस्य मध्ये अस्ति, अतः तस्य केषाञ्चन "वृद्धिवेदनानां" सामना करणीयः इति अपरिहार्यम्। एताः समस्याः विकासस्य परिवर्तनस्य च प्रक्रियायां सन्ति, ताः परिश्रमेण पूर्णतया दूरीकर्तुं शक्यन्ते । वस्तुतः चीनस्य सुधारस्य उद्घाटनस्य च इतिहासः समस्यानां निरन्तरं आविष्कारस्य समाधानस्य च प्रक्रिया अस्ति ।
एतासां समस्यानां समाधानं कथं करणीयम् ? अस्मिन् पूर्णसत्रे दत्तं उत्तरं उच्चस्तरीयं उद्घाटनं प्रवर्धयितुं उच्चगुणवत्तायुक्तं विकासं प्राप्तुं च अस्ति। वयं सुधारद्वारा विकासं प्रवर्धयिष्यामः, सुधारात् प्रेरणाम् अन्वेषयिष्यामः, उत्पादकशक्तयः अधिकं मुक्तं करिष्यामः, विकासं च करिष्यामः, चीनीयशैल्या आधुनिकीकरणाय च दृढं गतिं प्रदास्यामः |.
प्रथमं, आपूर्तिः माङ्गं च मिलित्वा कार्यं कुर्वतः सन्ति। वयं नूतनानां उत्पादकशक्तीनां सशक्ततया विकासं करिष्यामः, "पुराण" उद्योगानां उच्चस्तरीय-स्मार्ट-हरित-उद्योगानाम् प्रचारं करिष्यामः, कृत्रिमबुद्धिः, एयरोस्पेस्, जैवचिकित्सा इत्यादीनां "नवीन" उद्योगानां संवर्धनं करिष्यामः, तथा च वास्तविक-अर्थव्यवस्थायाः गहनं एकीकरणं प्रवर्धयिष्यामः तथा च अङ्कीय अर्थव्यवस्था।
चीनस्य उपभोक्तृविपण्यस्य विस्तारः, गुणवत्तायाः च सुधारः निरन्तरं भवति, गतवर्षे चीनस्य आर्थिकवृद्धौ उपभोगस्य योगदानं ८२.५% अभवत् । सम्प्रति चीनदेशे ४० कोटिः मध्यमावस्थायाः जनाः सन्ति, ये आगामिषु दशवर्षेषु ८० कोटिपर्यन्तं वर्धन्ते । अनुमानं भवति यत् चीनस्य मध्यम-आय-समूहस्य अनुपातस्य प्रत्येकं १ प्रतिशताङ्कवृद्ध्या उपभोक्तृव्ययस्य वृद्धिः प्रतिवर्षं १५० अरब अमेरिकी-डॉलर्-अधिकं भविष्यति चीनदेशस्य नगरीकरणस्य दरः केवलं प्रायः ६६% एव अस्ति, यस्मिन् विकसितदेशेषु प्रायः ८०% स्तरस्य तुलने अद्यापि सुधारस्य बहु स्थानं वर्तते । चीनस्य नगरीकरणस्य दरस्य प्रत्येकं १ प्रतिशताङ्कवृद्धिः नूतननिवेशस्य प्रायः १४० अरब अमेरिकीडॉलर् तथा नूतनस्य उपभोगस्य २८ अरब अमेरिकीडॉलर् चालयितुं शक्नोति, येन प्रभावीरूपेण अचलसम्पत्विकासः प्रवर्धितः भवति वयं एकीकृतनगरीयग्रामीणविकासः, समन्वितः क्षेत्रीयविकासः, जनानां आजीविकायाः ​​सुनिश्चित्य सुधारणं च इत्यादीनां प्रणालीनां तन्त्राणां च सुधारं निरन्तरं करिष्यामः, तथा च घरेलुमाङ्गस्य क्षमतां अधिकं उत्तेजयित्वा मुक्तं करिष्यामः। अद्यैव चीनदेशस्य राज्यपरिषद् "नवीनजनकेन्द्रितनगरीकरणरणनीतिं गभीररूपेण कार्यान्वयनार्थं पञ्चवर्षीयकार्ययोजना" जारीकृतवती, यत्र कृषिप्रवासीश्रमिकाणां नागरिकीकरणस्य नूतनचक्रस्य कार्यान्वयनस्य प्रस्तावः कृतः, प्रायः ३० कोटिः चीनीयप्रवासीश्रमिकाः अपि तथैव आनन्दं प्राप्नुयुः नगरनिवासिनः इति रूपेण मूलभूताः सार्वजनिकसेवाः।
द्वितीया दीर्घह्रस्वरेखासंयोगः । अल्पकालीनरूपेण स्थिरवृद्धिं स्थापयितुं दीर्घकालं यावत् सहनशक्तिं वर्धयितुं च आवश्यकम् । अधुना एव वयं उपभोक्तृवस्तूनाम् बृहत्-परिमाणस्य उपकरण-अद्यतनस्य, व्यापारस्य च समर्थनं वर्धयितुं अतिदीर्घकालीन-विशेषसरकारी-बाण्ड्-निधिनां प्रायः ३०० अरब-युआन्-रूप्यकाणां समन्वयं कृतवन्तः, व्यवस्थापितवन्तः च। अचलसम्पत्बाजारे आपूर्तिमाङ्गसम्बन्धे नूतनपरिवर्तनानां प्रतिक्रियारूपेण वयं अचलसम्पत्विकासस्य नूतनप्रतिरूपस्य निर्माणं त्वरयामः, कठोरसुधारितआवश्यकतानां पूर्तये केन्द्रीकृत्य, किफायती आवासस्य निर्माणं आपूर्तिं च वर्धयितुं, पूर्णतया प्रत्येकं नगरसर्वकारस्य स्वायत्ततां दत्त्वा अचलसम्पत्विपण्यस्य नियमने, अनुकूलीनिर्माणं च "उत्तमगृहम्" यत् जनाः प्रतीक्षन्ते। स्थानीयसरकारस्य ऋणजोखिमस्य प्रतिक्रियारूपेण वयं स्थानीयकरस्रोतानां विस्तारं कर्तुं, स्थानीयस्वतन्त्रवित्तीयसंसाधनं वर्धयितुं, उपभोगकरसुधारस्य दिशां स्पष्टीकर्तुं, स्थानीयकरप्रबन्धनप्राधिकरणस्य समुचितविस्तारार्थं, स्थानीयकरस्य व्याप्तेः तर्कसंगतरूपेण विस्तारं कर्तुं च "अग्रद्वारं उद्घाटयिष्यामः" सरकारी विशेषबन्धनसमर्थनम् "पृष्ठद्वारं अवरुद्ध्य" वयं पूर्णपरिमाणेन स्थानीयऋणनिरीक्षणव्यवस्थां स्थापयिष्यामः तथा च सरकारीऋणप्रबन्धनव्यवस्थायां सुधारं करिष्यामः।
ओकानर् - एतानि आव्हानानि दृष्ट्वा चीनस्य अर्थव्यवस्था अस्मिन् वर्षे प्रायः ५% वृद्धिं कर्तुं स्वस्य लक्ष्यं प्राप्तुं शक्नोति इति भवान् मन्यते वा?
ज़ी फेङ्गः - अस्मिन् वर्षे प्रथमार्धे चीनस्य अर्थव्यवस्था स्थिरतां प्राप्य सुधारं कृतवती, परिमाणे गुणवत्तायां च सुधारः अभवत् । "आयतन" दृष्ट्या सकलराष्ट्रीयउत्पादवृद्धिः अष्टसु त्रैमासिकेषु सकारात्मका अभवत्, यत्र वर्षस्य प्रथमार्धे वर्षे वर्षे ५% वृद्धिः अभवत्, विश्वस्य प्रमुखासु अर्थव्यवस्थासु सर्वोत्तमासु स्थानं प्राप्तवान् ४१ प्रमुख औद्योगिकवर्गेषु ३९ उद्योगानां अतिरिक्तमूल्यं वर्धितम्, यत् उच्चगुणवत्ता, अधिकदक्षः, निष्पक्षः, अधिकस्थायिविकासः च अस्ति "गुणवत्ता" दृष्ट्या उद्योगः "नवीन" तः "हरित" इति परिवर्तनं त्वरयति उच्चप्रौद्योगिकी उद्योगेषु निवेशः वर्षे वर्षे १०.६% वर्धितः एकीकृतपरिपथानाम्, सेवारोबोट्, नवीनम् ऊर्जावाहनानि, सौरकोशिकाः अन्ये च स्मार्ट-हरित-नवीन-उत्पादाः सर्वे द्वि-अङ्कं निर्वाहयन्ति स्म, संख्या वर्धमाना अस्ति, नूतनाः चालकशक्तयः च वृद्धिं त्वरयन्ति । ब्लूमबर्ग् इत्यस्य भविष्यवाणी अस्ति यत् २०२६ तमे वर्षे चीनस्य प्रौद्योगिकी-उद्योगस्य सकलराष्ट्रीयउत्पादस्य २३% भागः भविष्यति इति अपेक्षा अस्ति । IMF इत्यादीनि बहवः अन्तर्राष्ट्रीयसंस्थाः अस्मिन् वर्षे चीनस्य आर्थिकवृद्धेः पूर्वानुमानं ५% तः उपरि कृतवन्तः ।
चीनस्य अर्थव्यवस्था अद्यापि बहवः कष्टानि, आव्हानानि च सम्मुखीभवन्ति, परन्तु तस्य स्थिरः दीर्घकालीनः च विकासप्रवृत्तिः न परिवर्तते। विनिर्माण-उद्योगस्य परिमाणं निरन्तरं विस्तारं प्राप्नोति, यत् आपूर्ति-समर्थनं प्रदास्यति, ग्रीष्मकालीन-यात्रा, विद्यालयं प्रति गमनस्य ऋतुः, तथा च राष्ट्रियदिवसस्य अवकाशः नूतनं उपभोग-उत्साहं प्रदास्यति, तथा च अभावेषु निवेशस्य व्यापकं स्थानं वर्तते तथा च new tracks, which will provide demand support of traditional industries , उदयमान उद्योगानां निरन्तरवृद्धिः चालकशक्तिसमर्थनं प्रदास्यति अतिदीर्घकालीनविशेषसरकारीबन्धनानि, विशेषबन्धनानि इत्यादयः नीतिसमर्थनं प्रदास्यन्ति;
चीनदेशः विश्वसिति यत् सः न केवलं सम्पूर्णवर्षस्य आर्थिकसामाजिकविकासलक्ष्याणि साधयिष्यति, अपितु दीर्घकालीनस्थायिविकासाय अक्षयचालकशक्तिं सञ्चयिष्यति।
ओकानर् - यथा यथा चीनदेशः अस्थिरवातावरणे उद्घाटितः भवति तथा चीनस्य साम्यवादीपक्षस्य केन्द्रीयसमितेः तृतीयपूर्णसत्रेण विपण्यस्य उपरि बलं दुर्बलं भविष्यति, अर्थव्यवस्थायां सर्वकारस्य प्रभावे अधिकं बलं दास्यति वा?
ज़ी फेङ्गः - सर्वकारस्य विपण्यस्य च सम्बन्धं कथं नियन्त्रयितुं शक्यते इति वैश्विकसमस्या अस्ति। चीनदेशः एकं प्रभावी विपण्यं आशाजनकसर्वकारेण सह संयोजयति, न केवलं "अदृश्यहस्तस्य" सदुपयोगं करोति, संसाधनविनियोगे विपण्यस्य निर्णायकभूमिकां पूर्णतया क्रीडति, संसाधनविनियोगस्य दक्षतां अनुकूलयति, लाभं च अधिकतमं करोति "दृश्यमानहस्तस्य" "हस्तस्य" उपयोगः, स्थूल-आर्थिक-शासन-व्यवस्थायां सुधारं करोति, विपण्य-व्यवस्थां उत्तमरीत्या निर्वाहयति, विपण्य-विफलतायाः क्षतिपूर्तिं करोति, तथा च समग्र-समाजस्य अन्तःजात-शक्तिं अभिनव-जीवनशक्तिं च उत्तेजयति
चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः तृतीयपूर्णसत्रे संसाधनविनियोगे विपण्यस्य निर्णायकभूमिकायाः ​​पूर्णक्रीडां दातुं, सर्वकारस्य भूमिकां उत्तमरीत्या कर्तुं, दृष्ट्या महत्त्वपूर्णसुधारव्यवस्थाः च कृताः इति विषये निरन्तरं बलं दत्तम् विपण्यप्रवेशस्य बाधाः भङ्ग्य, कारकानाम् विपण्य-उन्मुख-सुधारं प्रवर्धयन्, विपण्य-अर्थव्यवस्थायाः मूलभूत-व्यवस्थायां सुधारं च . "निर्णयः" स्पष्टयति यत् राज्यस्वामित्वयुक्तानां सम्पत्तिनां राज्यस्वामित्वयुक्तानां उद्यमानाञ्च सुधारं निरन्तरं गभीरं कर्तुं, ऊर्जा, रेलमार्ग, दूरसञ्चार, जलसंरक्षणं, सार्वजनिकोपयोगिता इत्यादिषु प्रतिस्पर्धात्मकसम्बद्धानां विपण्य-उन्मुखं सुधारं प्रवर्धयितुं च आवश्यकम् उद्योगाः तत्सह, अ-सार्वजनिक-अर्थव्यवस्थायाः विकासाय अधिकानि अवसरानि प्रदास्यति, निजी-अर्थव्यवस्था-प्रवर्धन-कानूनस्य निर्माणं करिष्यति, तथा च सर्वप्रकारस्य स्वामित्व-अर्थव्यवस्थानां कानूनानुसारं उत्पादन-कारकाणां समान-प्रवेशः भवति इति सुनिश्चितं करिष्यति, न्यायपूर्वकं विपण्यस्पर्धायां भागं गृह्णन्ति, तथा च न्यायेन समानरूपेण रक्षिताः भवन्ति।
एते सर्वे दर्शयन्ति यत् चीनस्य विपण्य-उन्मुख-सुधार-विषये दृष्टिकोणः कदापि न परिवर्तितः । वयं निरन्तरं परिश्रमं करिष्यामः यत् "अदृश्यहस्तः" "दृश्यहस्तः" च स्वस्य सामर्थ्यं पूर्णतया प्रदर्शयितुं शक्नुवन्ति तथा च विकासस्य क्षमतां निरन्तरं मुक्तं कर्तुं मिलित्वा कार्यं करिष्यामः।
ओकानर् - सम्प्रति विश्वं अशान्तिं अस्थिरता च वर्तते। किं एतेन चीनस्य सुधारस्य उद्घाटनस्य च निरन्तरं प्रगतिः प्रभाविता भविष्यति?
ज़ी फेङ्गः - अद्यत्वे यदा केचन देशाः "स्वद्वाराणि पिधाय", "भित्तिं निर्मान्ति", "वियुग्मनं" च कुर्वन्ति तदा विश्वे मुक्तता "दुर्लभवस्तु" अभवत् परन्तु चीनदेशः "द्वारं उद्घाटयितुं", "मार्गनिर्माणं" "सम्बद्धं" च सुधारस्य विकासस्य च लाभांशं विश्वेन सह साझां कर्तुं च आग्रहं करोति । "कष्टसहस्रानन्तरं अपि बलवान्, पूर्वतः पश्चिमं, उत्तरं दक्षिणं वा कियत् अपि प्रबलं वायुः अस्ति।" अन्तर्राष्ट्रीयस्थितिः यथापि परिवर्तते तथापि वयं स्वकार्यं सम्यक् कृत्वा सम्यक् कार्यं करिष्यामः। चीनदेशः विश्वस्य समक्षं स्वबाहून् उद्घाटयितुं निरन्तरं प्रवर्तयिष्यति, विश्वं चीनदेशाय स्वबाहून् उद्घाटयिष्यति इति अपेक्षते।
मुक्तता चीनीय आधुनिकीकरणस्य विशिष्टं प्रतीकम् अस्ति । अस्मिन् पूर्णसत्रे बहवः वास्तविकधनस्य उपायाः आरब्धाः । प्रथमं "कमीकरणं" भवति, यत्र विदेशीयनिवेशप्रवेशस्य नकारात्मकसूचीं निरन्तरं न्यूनीकर्तुं, विनिर्माणक्षेत्रे विदेशीयनिवेशप्रवेशप्रतिबन्धानां "निकासी" आवश्यकतानां कार्यान्वयनम्, सीमापारसेवाव्यापारस्य नकारात्मकसूचीं पूर्णतया कार्यान्वितुं च अन्तर्भवति द्वितीयं "संवर्धनं कर्तुं" अस्ति, यत्र संस्थागत-उद्घाटनस्य निरन्तरं विस्तारः, अन्तर्राष्ट्रीय-उच्च-मानक-आर्थिक-व्यापार-नियमैः सह सक्रियरूपेण संरेखणं, तथा च स्वतन्त्र-उद्घाटनस्य विस्तारं, पारदर्शकं, स्थिरं, पूर्वानुमानीयं च संस्थागतं वातावरणं निर्मातुं, तथा च दूरसञ्चारः, अन्तर्जालः, शिक्षा, संस्कृतिः, चिकित्सा इत्यादयः क्षेत्राणि उद्घाटितानि। तृतीयः "समीकरणम्" अस्ति, यत् घरेलुविदेशीयवित्तपोषित उद्यमानाम् समानरूपेण व्यवहारं करोति तथा च विदेशीय उद्यमानाम् कृते कारक-अधिग्रहणस्य, योग्यता-अनुज्ञापत्रस्य, सरकारी-क्रयणस्य इत्यादीनां दृष्ट्या राष्ट्रिय-व्यवहारस्य गारण्टीं ददाति
अधिकं मुक्तं चीनदेशं विश्वाय अधिकान् विपण्यावकाशान्, विकासस्य अवसरान् च प्रदास्यति। विदेशीयराजधानी चीनदेशे व्यापारं स्थापयितुं "त्वरकबटनम्" नुदति। वर्षस्य प्रथमार्धे चीनदेशे २६,८७० नवीनविदेशीयकम्पनयः स्थापिताः, येन वर्षे वर्षे १४.२% वृद्धिः अभवत्, यत्र प्रायः ५०० अरब युआन् विदेशीयनिवेशः आकृष्टः, यत् विगतदशवर्षेषु सर्वोच्चस्तरः अस्ति टेस्ला इत्यनेन शाङ्घाई-नगरे अन्यस्य सुपर-कारखानस्य निर्माणं आरब्धम्, तत्र वार्तालापात् हस्ताक्षरपर्यन्तं केवलं एकमासः एव अभवत् । एप्पल् इत्यनेन बीजिंग, शङ्घाई, शेन्झेन्, सूझोउ इत्यत्र अनुसंधानविकासकेन्द्राणि स्थापितानि, चीनदेशे विगतपञ्चवर्षेषु तस्य अनुसंधानविकासकर्मचारिणः दुगुणाः अभवन् । बीएमडब्ल्यू इत्यनेन चीनदेशे विश्वस्य बृहत्तमं उत्पादनमूलं द्वितीयं बृहत्तमं अनुसंधानविकासप्रणाली च स्थापितं । अन्तर्राष्ट्रीयव्यापारस्य प्रचारार्थं चीनपरिषदः अद्यतनप्रतिवेदने ज्ञायते यत् सर्वेक्षणं कृतेषु विदेशीयवित्तपोषितकम्पनीनां ४०% अधिकाः मन्यन्ते यत् चीनीयविपण्यं अधिकं आकर्षकं भवति तेषु अमेरिकीवित्तपोषितकम्पनयः चीनीयविषये सर्वाधिकं आशावादीः सन्ति market.
विदेशीयराजधानी तेषां पादैः “मतदानं” करोति । चीनदेशः न केवलं "विश्वस्य कारखानः" अपितु "विश्वस्य विपण्यम्" अपि अस्ति; दुर्लभ मूल्य अवसाद तथा निवेश उच्चभूमि। चीनस्य विकासस्य अवसरान् ग्रहीतुं, चीनस्य विकासस्य लाभांशं साझां कर्तुं, स्वस्य अधिकविकासं प्राप्तुं च अधिकानां कम्पनीनां स्वागतं कुर्मः।
ओकानर् - अस्याः समागमस्य विषये चीनीयमाध्यमानां अधिकांशः प्रतिवेदनः सकारात्मकः आसीत्, परन्तु केचन पाश्चात्यमाध्यमाः भिन्नाः विचाराः धारयन्ति स्म । किं भवन्तः मन्यन्ते यत् एतस्य "तापमानान्तरस्य" कारणम् अस्ति ?
ज़ी फेङ्गः - "श्रवणं मिथ्या, दर्शनं सत्यम्।" अधुना चीनस्य वीजा-रहितं "मित्रमण्डलम्" निरन्तरं विस्तारं प्राप्नोति, अपि च अमेरिका-सहितस्य ५४ देशेभ्यः जनानां कृते ७२-घण्टा-अथवा १४४-घण्टा-पर्यन्तं पारगमन-वीजा-रहितं कार्यान्वितम् अस्ति अनेके विदेशीयाः पर्यटकाः चीनदेशस्य अनुभवस्य अवसरं गृहीतवन्तः अस्मिन् वर्षे प्रथमार्धे देशे प्रविष्टानां विदेशिनां संख्या १४.६३५ मिलियनं यावत् अभवत्, यत् वर्षे वर्षे १५२.७% वृद्धिः अभवत्, येषु वीजारहितप्रवेशः १९०% वर्धितः । वर्षे वर्षे । "City is not City" इति अन्तर्जालस्य लोकप्रियं जातम्, "China Travel" इति च यातायातस्य गुप्तशब्दः अभवत् । विदेशीयाः पर्यटकाः रात्रौ विपण्यं गच्छन्ति स्म, वीथिषु गच्छन्ति स्म, क्रूज्-यानानि अपि गच्छन्ति स्म, ते चतुष्कोण-नृत्यम् अपि शिक्षन्ति स्म, चालक-रहित-टैक्सी-यानानि अपि आगच्छन्ति स्म, ड्रोन्-वितरणस्य अनुभवं कुर्वन्ति स्म -आयामी विश्व। अनेकाः यात्रा-वीडियाः "अप्रत्याशित-चीन" इति शीर्षकाणि सन्ति, "चीन-देशः यत् पाश्चात्य-माध्यमाः भवन्तं न द्रष्टुम् इच्छन्ति" इति शान्तिपूर्वकं सह-अस्तित्वं कुर्वन्तु।"
वयं अमेरिकादेशस्य सर्वेषां वर्गानां जनानां आदानप्रदानार्थं, अध्ययनार्थं, कार्यार्थं, जीवनार्थं च चीनदेशम् आगन्तुं स्वागतं कुर्मः, तथा च अनेके सुविधाजनकाः उपायाः प्रवर्तयामः: चीनदेशं प्रति पर्यटनवीजायाः आवेदनं कुर्वन्तः अमेरिकननागरिकाः विमानटिकटं प्रदातुं मुक्ताः सन्ति, होटेल-आदेशाः, यात्रा-सूचनाः, आमन्त्रण-पत्राणि अन्ये च सामग्रीः सशर्त-आवेदकानां कृते समुचितरूपेण दीर्घकालं यावत् स्थातुं वीजा निर्गताः भविष्यन्ति अस्य पूर्णसत्रस्य "निर्णये" विशेषतया उक्तं यत् विदेशेषु कर्मचारिणां प्रवेशस्य निवासस्य च, चिकित्सासेवायाः, भुक्तिः इत्यादीनां सुविधानां व्यवस्थायां सुधारः भविष्यति। पूर्णसत्रस्य कतिपयेषु दिनेषु अनन्तरं वाणिज्यमन्त्रालयसहिताः सप्तविभागाः संयुक्तरूपेण "बहिः जगतः उच्चस्तरीयं उद्घाटनं प्रदातुं विदेशेषु कर्मचारिणां निवासस्य सुविधां च कर्तुं अनेकाः उपायाः इति सूचना" जारीकृतवन्तः। अग्रिमे चरणे वयं विदेशीयमित्राणां कृते चीनदेशे यात्रां अधिकं सुलभं आरामदायकं च कर्तुं कार्मिकविनिमयस्य सुविधायै उपायानां अनुकूलनं निरन्तरं करिष्यामः। चीनदेशस्य "मात्रं गच्छन्तु" इति यात्रां कृत्वा भिन्नं अद्भुतं च चीनं मिलितुं सर्वेषां स्वागतम्! (स्रोतः विदेशमन्त्रालयस्य जालपुटम्)
[सम्पादकः हु हन्क्सियाओ] ।
स्रोतः - विदेशमन्त्रालयस्य जालपुटम्
प्रतिवेदन/प्रतिक्रिया