समाचारं

आदेशं दत्त्वा एकस्मिन् वा द्वयोः वा दिवसयोः मध्ये भवन्तः मालम् प्राप्तुं शक्नुवन्ति विदेशेषु गोदामेषु विदेशेषु ग्राहकानाम् "चीनवेगः" अनुभवितुं शक्यते।

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [People’s Daily WeChat official account] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
01:05
चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रेण समीक्षितस्य अनुमोदितस्य च "सुधारस्य अधिकव्यापकरूपेण गभीरीकरणस्य चीनीयशैल्या आधुनिकीकरणस्य च प्रचारस्य विषये चीनस्य साम्यवादीपक्षस्य केन्द्रीयसमितेः निर्णयः" इति "सुधारं गभीरं कर्तुं" प्रस्तावितः विदेशव्यापारव्यवस्थायाः" तथा "विदेशसञ्चारसुविधानां क्रमेण परिनियोजने विविधसंस्थानां समर्थनं कुर्वन्ति" इति ।
अस्मिन् वर्षे आरम्भात् मम देशस्य सीमापारं ई-वाणिज्यव्यापारः निरन्तरं वर्धमानः अस्ति । सीमापारं ई-वाणिज्यं तथा विदेशीयगोदामाः इत्यादीनां नूतनानां विदेशीयव्यापारमूलसंरचनानां समन्वयः, सम्बद्धः च भवति यत् मध्यवर्तीसम्बद्धतां न्यूनीकरोति तथा च उपभोक्तृभ्यः प्रत्यक्षतया प्राप्तुं शक्यते, येन विदेशीयव्यापारसंरचनायाः अनुकूलनं प्रवर्धितं भवति तथा च स्केलस्य स्थिरीकरणं भवति।
चित्रे डसेल्डोर्फ्-नगरस्य विदेशेषु गोदामस्य स्वचालितसञ्चालनस्य विहङ्गमदृश्यं दृश्यते ।
फोटो ली हाओयांग् द्वारा
दत्तांशस्रोतः सीमाशुल्कसामान्यप्रशासनम् इत्यादि।
मानचित्रण : वांग झेपिंग
स्थानीयसमये प्रातः ८:३० वादने जर्मनीदेशस्य डसेल्डोर्फ्-नगरस्य ग्रेनरी-ओसीज-वेयरहाउस्-इत्यस्य वेयरहाउस्-३-द्वारस्य सम्मुखे कंटेनर-ट्रक-पङ्क्तयः पङ्क्तिबद्धाः आसन्, ये अवरोहणं कृत्वा गोदामे स्थापयितुं प्रतीक्षन्ते स्म कार्यालये प्रवेशं कृत्वा कार्यवस्त्रं परिवर्तयति स्म , दिवसस्य कार्यभारस्य मूल्याङ्कनं करोति स्म।
प्रातः ९ वादने आयोजिते सभायां प्रत्येकप्रक्रियायाः कृते आवश्यकाः कर्मचारिणः नियुक्ताः, दिवसस्य कार्यं च आरब्धम् ।
९:४० वादने प्रथमः ट्रकः गन्तुं सज्जः आसीत् । "अस्मिन् वाहने मालः जर्मनीदेशस्य विभिन्नेषु भागेषु परितः देशेषु च ट्रांसशिपमेण्ट्-केन्द्रस्य माध्यमेन प्रेषितः भविष्यति।"-शी लेइ इत्यनेन उक्तं यत् विदेशेषु गोदामस्य स्थितिः कार्यं च अतीव स्पष्टम् अस्ति, तथा च एतत् घरेलुं च संयोजयति महत्त्वपूर्णः रसद-नोड् अस्ति अन्तर्राष्ट्रीय आपूर्ति श्रृङ्खला।
विदेशेषु गोदामेषु विदेशेषु गच्छन्तीनां विदेशीयव्यापारकम्पनीनां कार्यक्षमतायाः महती उन्नतिः अभवत् ।
रसदसमयः घातीयरूपेण लघुः भवति । पूर्वं व्यापारिणः आन्तरिकरूपेण मालस्य भण्डारं कुर्वन्ति स्म, ग्राहकाः आदेशं दत्तवन्तः ततः परं चीनदेशात् अन्तिमगन्तव्यस्थानं प्रति निर्यातयन्ति स्म विमानमालयानेन अपि जर्मनीदेशं प्राप्तुं ५ तः १० दिवसाः यावत् समयः भवति स्म अधुना विदेशेषु गोदामेषु पूर्वमेव मालाः सज्जीकृताः भवन्ति, बर्लिननगरं प्रेषिताः संकुलाः गोदामात् निर्गत्य परदिने वा परदिने वा वितरितुं शक्यन्ते, यत् घरेलुरसदस्य समयसापेक्षतायाः तुलनीयम् अस्ति
समग्रतया व्ययस्य महती न्यूनता अभवत् । "विदेशव्यापारस्य सीमापारं गोदामस्य रसदः मोटेन त्रयः खण्डाः विभक्तुं शक्यते। प्रथमः चरणः बन्दरगाहतः बन्दरगाहपर्यन्तं परिवहनं, मध्यं विदेशेषु भण्डारणं, अन्तिमः पादः च विदेशेषु वितरणं भवति container shipping इत्यस्य उपयोगं करोति, यत् एकस्मिन् समये मालस्य बृहत् परिमाणं भारितुं शक्यते, तस्मात् यूनिट् मालवाहनशुल्कं न्यूनीकरोति । विदेशेषु गोदामेषु परिष्कृतसञ्चालनस्य, अनुकूलितगोदामानां, व्यावसायिकगोदामसेवानां च माध्यमेन परिचालनदक्षतायां, इन्वेण्ट्री-कारोबारदरेण च सुधारः भवति, येन व्ययस्य न्यूनता भवति यतो हि मालः अन्त्यग्राहकानाम् समीपे एव भवति, वितरणस्य व्ययः, विशेषतः बहुगोदामसंयोजनवितरणस्य, न्यूनः भवति तथा च बृहत् विदेशेषु गोदामेषु स्थानीयटर्मिनलवितरणसेवाप्रदातृभिः सह प्रबलं सौदामिकीशक्तिः भवति, येन व्यापकसञ्चालनव्ययः अधिकं न्यूनीकरोति
सेवाशृङ्खला अधिका पूर्णा अस्ति। मालस्य प्रत्यागमनस्य कठिनता एकः प्रमुखः समस्या अस्ति या विदेशीयव्यापारकम्पनीभ्यः पीडयति विदेशेषु गोदामाः प्रभावीरूपेण एतस्याः समस्यायाः समाधानं कुर्वन्ति। उदाहरणरूपेण वस्त्रनिर्यातं गृह्यताम्, यस्य प्रतिफलनस्य आदानप्रदानस्य च उच्चा आवृत्तिः भवति यदि विदेशेषु गोदामः धुरीरूपेण नास्ति तर्हि प्रतिफलने मालस्य प्रवेशः भवति, यत् दीर्घकालं यावत् कष्टप्रदं प्रक्रिया अस्ति मालम्, यस्य परिणामेण संसाधनानाम् अपव्ययः भवति अधुना तेषां केवलं विदेशेषु मालस्य प्रत्यागमनस्य आवश्यकता वर्तते, ततः आवंटनं करणीयम्।
सम्प्रति अन्तर्राष्ट्रीयव्यापारविपण्ये प्रतिस्पर्धा अधिकाधिकं तीव्रं भवति विदेशव्यापारकम्पनीनां नूतनप्रतिस्पर्धात्मकलाभानां संवर्धनार्थं कथं सहायतां कर्तुं शक्यते?
कोष्ठः गोदामस्य मानकं, स्मार्ट, उच्चमूल्यकं, बृहत्वस्तूनि च इत्यादिषु वर्गेषु विभजति । बृहत्-वस्तूनाम् उदाहरणरूपेण गृहीत्वा, बहुषु परिदृश्येषु ग्राहकानाम् ऑनलाइन-अफलाइन-वितरण-आवश्यकतानां पूर्तये, कोष्ठे स्मार्ट-गोदामे स्वनिर्मित-स्व-सञ्चालित-ट्रक-वितरण-क्षमता, बृहत्-भार-उत्थापन-रोबोट्, बक्स-प्रकारस्य च अस्ति गोदाम रोबोट् एकस्मिन् एव स्थले सहकार्यं कुर्वन्ति, परिचालनदक्षतां दुगुणं कुर्वन्ति . गतवर्षे शिखरऋतौ जर्मन-स्मार्ट-गोदामानां बहिर्गमनक्षमता २०,००० आदेशानां दैनिकं औसतं शिखरं प्राप्तवती ।
"अस्माकं लक्ष्यं 'अन्ततः अन्तः' अनुबन्ध-पूर्ति-आपूर्ति-शृङ्खला-व्यापक-सेवा-प्रदाता भवितुं वर्तते, यत् ग्राङ्ग-ओसीज-गोदामस्य महाप्रबन्धकः चेन् हुआहुइ-इत्यनेन उक्तं यत्, अन्तिमेषु वर्षेषु ग्राङ्ग-विदेशीय-गोदामस्य घरेलुरूपेण विस्तारः कृतः यत्, पिकअप-संग्रहणं च समाविष्टम् अस्ति , ट्रंकपरिवहनं, सीमाशुल्कनिष्कासनम् इत्यादिव्यापारं, विदेशेषु ट्रकसेवानां अनुकूलनं निरन्तरं कुर्वन्, ट्रंकरेखायाः टर्मिनलवितरणक्षमतायाः च वर्धनं, व्ययस्य न्यूनीकरणं, दक्षतां च वर्धयितुं च।
अद्यत्वे जर्मनीदेशे बार्न्-नगरे कुलम् १७०,००० वर्गमीटर्-परिमितं विदेशेषु गोदामाः सन्ति । विश्वं पश्यन् "अस्माभिः ३० तः अधिकेषु देशेषु १६ लक्षवर्गमीटर् अधिकेषु स्वसञ्चालितविदेशेषु गोदामाः स्थापिताः, येषु २०,००० तः अधिकानां उद्यमस्तरीयग्राहकानाम् सेवा कृता अस्ति।
सायं ५:३० वादने यदा गोदामस्य सर्वं कार्यं सम्पन्नम् अभवत् तदा शी लेइ सूचीं ग्रहीतुं कार्यालयं प्रति प्रत्यागतवान्: "सर्वं बहिर्गच्छन्त्याः आदेशाः एकस्मिन् दिने एव स्वच्छाः भवन्ति। एषः अस्माकं सर्वाधिकं आरामदायकः क्षणः अस्ति।
अग्रे पठनम्
विदेशेषु गोदामाः बिन्दून् संयोजयित्वा रेखां निर्माय सूत्राणि जालरूपेण बुनन्ति
पीपुल्स दैनिक संवाददाता लुओ शानशान
अस्मिन् वर्षे जूनमासे वाणिज्यमन्त्रालयेन अन्यविभागैः च "सीमापार-ई-वाणिज्यनिर्यातस्य विस्तारस्य विषये रायाः विदेशगोदामस्य निर्माणस्य प्रवर्धनं च" इति जारीकृतम्, यत्र "सीमापारस्य ई-वाणिज्यस्य उच्चगुणवत्तायुक्तविकासं प्रवर्धयितुं" प्रस्तावः कृतः विदेशेषु गोदामेषु।" तथ्याङ्कानि दर्शयन्ति यत् मम देशे सम्प्रति ३० मिलियनवर्गमीटर् अधिकक्षेत्रं व्याप्य २५०० तः अधिकाः विदेशेषु गोदामाः निर्मिताः सन्ति । सीमापारव्यापारे विदेशेषु च रसदस्य महत्त्वपूर्णं नोड्रूपेण विदेशेषु गोदामाः विकासस्य द्रुतमार्गे प्रविशन्ति, येन कम्पनीनां विदेशं गन्तुं "अन्तिममाइल" उद्घाट्यते
विदेशेषु गोदामाः यथा नाम सूचयति तथा विदेशविपण्येषु स्थिताः गोदामाः सन्ति । एकस्मात् गोदामकार्यात् "अन्ततः अन्तः" पूर्णलिङ्कव्यापकसेवापर्यन्तं विदेशेषु गोदामकम्पनयः स्वसेवाजालस्य सुधारं निरन्तरं कुर्वन्ति सीमापार-ई-वाणिज्यस्य उल्लासपूर्णविकासेन सह उपभोक्तृणां रसदप्रदर्शनस्य समयसापेक्षतायाः अधिकानि आवश्यकतानि सन्ति, टर्मिनल् उपभोक्तृबाजारस्य समीपे गोदामबिन्दुस्थापनेन विदेशेषु गोदामानां कृते पूर्वमेव मालाः सज्जीकृताः, सीमापारस्य द्रुतवितरणं, कारोबारं च प्राप्तुं शक्यते विदेशेषु विपण्येषु मालस्य, सीमापारस्य मालस्य च सुधारः भवति ।
अन्तिमेषु वर्षेषु यथा विदेशेषु गोदामकम्पनयः सेवानां नवीनतां अनुकूलनं च कुर्वन्ति तथा विदेशेषु गोदामाः केवलं "सूचीबिन्दवः" न भवन्ति, अपितु व्यापकसेवाकार्यैः सह नवीनविदेशव्यापारमूलसंरचना अपि भवन्ति, विदेशव्यापारस्य आपूर्तिशृङ्खलायाः महत्त्वपूर्णः भागः च भवति केचन विदेशेषु गोदामाः विदेशेषु कम्पनीनां कृते प्रदर्शनी, विक्रयपश्चात्, अनुरक्षणं च इत्यादीनि बहुविधसेवाः प्रदातुं शक्नुवन्ति । उदाहरणार्थं यिवु मॉल समूहेन दुबई, मेक्सिको इत्यादिषु स्थानेषु विदेशेषु गोदामानि स्थापितानि, "विदेशीयगोदाम + प्रदर्शनीभवन" इत्यस्य "अग्रप्रदर्शनी तथा पृष्ठगोदाम" इति परिचालनप्रतिरूपं स्वीकृत्य अत्र केचन विदेशेषु गोदामकम्पनयः अपि सन्ति ये प्रथमपदस्य रसदसेवानां विस्तारं घरेलुपर्यन्तं कृतवन्तः, विदेशव्यापारनिर्यातकात् आयातकपर्यन्तं बन्दपाशसेवाव्यवस्थां निर्मान्ति
अधुना विश्वे विकीर्णाः विदेशेषु गोदामाः बिन्दून् सम्बध्दयन्ति, सूत्राणि च जालरूपेण बुनन्ति, पर्वतं समुद्रं च लङ्घ्य समुद्रं प्रति नूतनान् मार्गान् उद्घाटयन्ति सीमाशुल्कसामान्यप्रशासनेन प्रकाशिताः नवीनतमाः आँकडा: दर्शयन्ति यत् अस्मिन् वर्षे प्रथमार्धे मम देशस्य सीमापारं ई-वाणिज्यस्य आयातनिर्यात: १.२२ खरब युआन् आसीत्, यत् वर्षे वर्षे १०.५% वृद्धिः अभवत्, यत् ४.४ आसीत् तस्मिन् एव काले मम देशस्य विदेशव्यापारस्य समग्रवृद्धिदरात् अधिकं प्रतिशताङ्काः। २०१८ तमे वर्षे १.०६ खरब युआन् तः २०२३ तमे वर्षे २.३८ खरब युआन् यावत् मम देशस्य सीमापारं ई-वाणिज्यस्य आयातनिर्यासः पञ्चवर्षेषु १.२ गुणान् वर्धितः अस्ति
रसद-कारोबार-दक्षतायाः उन्नयनार्थं बहवः विदेशेषु गोदाम-कम्पनयः स्वस्य बुद्धिमान् डिजिटल-रूपान्तरणं च त्वरितवन्तः । मालस्य अन्तः गमनम्, बहिर्गमनवितरणं च बहुधा सूचनाप्रविष्टिः मालस्य निबन्धनं च भवति । सूचना-आधारित-बुद्धिमान्-मञ्चस्य माध्यमेन उत्पाद-सूचनायाः वास्तविक-समय-सङ्ग्रहः, संचरणं, संसाधनं च प्राप्तुं शक्यते । बृहत् आँकडा विश्लेषणेन सह मिलित्वा, प्रणाली मालस्य विक्रयप्रवृत्तिं, मालस्य माङ्गं च पूर्वानुमानं कर्तुं शक्नोति, तथा च पूर्वमेव सूचीविनियोगं पुनः पूरणं च कर्तुं शक्नोति एतेन न केवलं मालस्य समये आपूर्तिः सुनिश्चिता भवति, अपितु इन्वेण्ट्री-अतिसञ्चयस्य, मन्दविक्रयस्य च जोखिमः अपि परिहृतः भवति । क्रमाङ्कनवितरणप्रक्रियायां रोबोट्, स्वचालितक्रमणसाधनं च बहूनां आदेशान् कुशलतया, स्थिरतया, सटीकतया च सम्भालितुं शक्नुवन्ति ।
साक्षात्कारेषु केचन कम्पनयः विदेशेषु गोदामानां उच्चगुणवत्तायुक्तविकासाय नूतनाः अपेक्षाः प्रकटितवन्तः । तेषु मानकीकरणनिर्माणं उच्चावृत्तिशब्दः अस्ति । "सीमापारं ई-वाणिज्य + विदेशेषु गोदामानां" संयोजनेन विदेशव्यापारविकासाय नूतना गतिः संवर्धितः, परन्तु अद्यापि एतत् नूतनं वस्तु अस्ति, अद्यापि प्रासंगिकविभागानाम्, उद्योगसङ्घस्य, उद्यमानाम् च संयुक्तरूपेण अन्वेषणं, उद्योगमानकानां सुधारणं च आवश्यकम् अस्ति नियमाः, तथा च विदेशेषु गोदामकम्पनीनां कानूनी अनुपालनशीलविकासस्य मार्गदर्शनं कुर्वन्ति चीनीय उद्यमानाम् वैश्विकं गन्तुं उत्तमरीत्या।
"जनदैनिक" २०२४.८.५ पृष्ठ २ जनदैनिक संवाददाता लुओ शानशान
प्रतिवेदन/प्रतिक्रिया