समाचारं

यूरोपीय केन्द्रीयबैङ्कस्य पूर्वराष्ट्रपतिः येनस्य तीव्रवृद्धेः विषये वदति यत् आतङ्कस्य आवश्यकता नास्ति, एतत् विलम्बितस्वस्थसमायोजनम् अस्ति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

८ तमे ७ तमे च दिनाङ्के फाइनेन्शियल एसोसिएटेड् प्रेसस्य समाचाराः (सम्पादकः झाओ हाओ)मंगलवासरे (अगस्त ६) स्थानीयसमये यूरोपीयकेन्द्रीयबैङ्कस्य पूर्वाध्यक्षः जीन-क्लाउड् त्रिचेट् इत्यनेन उक्तं यत् येनस्य हाले एव द्रुतगतिना सुदृढीकरणं विलम्बितरूपेण स्वस्थं च समायोजनं गणयितुं शक्यते , अतः अधुना तस्य व्यापकविपण्यप्रभावस्य विषये आतङ्कस्य आवश्यकता नास्ति .

त्रिचेट् २००३ तः २०११ पर्यन्तं यूरोपीय-केन्द्रीय-बैङ्कस्य द्वितीय-अध्यक्षरूपेण कार्यं कृतवान् ।प्रथमः विम् डुइसेन्बर्ग्, तृतीयः चतुर्थः च क्रमशः इटली-देशस्य पूर्वप्रधानमन्त्री मारिओ द्राघी, अधुना क्रिस्टीन् लगार्डे च आसन्

यूरो-रूप्यकस्य परिकल्पने, जन्मे, विकासे च यावत् सः संकटस्य सामना न करोति, तस्य प्रतिक्रियां च न दत्तवान् तावत् यावत् त्रिचेट् इत्यस्य महत्त्वपूर्णा भूमिका आसीत् । २००३ तमे वर्षे यूरोपीय-केन्द्रीय-बैङ्कस्य अध्यक्षत्वात् पूर्वं त्रिचेट् १९९३ तमे वर्षे आरभ्य १० वर्षाणि यावत् फ्रान्स्-बैङ्कस्य गवर्नर्-रूपेण कार्यं कृतवान् ।

त्रिचेत्

त्रिचेट् इत्यनेन एकस्मिन् साक्षात्कारे उक्तं यत् जापानस्य "हॉकी" मौद्रिकनीतिं प्रति परिवर्तनं, मध्यपूर्वे भूराजनीतिकतनावः, अमेरिकादेशे निराशाजनकं रोजगारदत्तांशः इत्यादयः कारकाः मिलित्वा गतशुक्रवासरे सोमवासरे च वैश्विकबाजारेषु अशान्तिं जनयन्ति।

“मम मतेन त्रयोऽपि USD/JPY सुधारणे भूमिकां निर्वहन्ति स्म, परन्तु एतत् सुधारणं बहुकालं यावत् आसीत्, सर्वे जानन्ति स्म यत् येन अनुचितस्थाने अस्ति तथा च कैरी-व्यापाराः दीर्घकालं यावत् न सन्ति इति कालः” इति ।

सामान्यतया अधिकव्याजदराणां मुद्राणां क्रयणं सुकरं भवति, न्यूनव्याजदराणां मुद्राणां विक्रयणं सुकरं भवति । न्यूनव्याजदरेण येन सह धनसङ्ग्रहस्य उच्चव्याजदरेण मुद्राणां क्रयणस्य "वाहनव्यापारः" येनस्य पूर्वमूल्यक्षयस्य मुख्यकारणेषु अन्यतमं मन्यते

परन्तु गतबुधवासरे जापानस्य बैंकेन नीतिव्याजदरं ०% तः ०.१% तः ०.२५% यावत् समायोजयितुं निर्णयः कृतः, तथा च वर्तमानराज्यपालः काजुओ उएडा इत्यनेन अपि सशक्तः "हॉकी" संकेतः प्रकाशितः, pushing the Japanese currency up.युआन-विनिमयदरः तीव्ररूपेण वर्धितः, अमेरिकी-डॉलरस्य मूल्यं च गतसप्ताहे जापानी-येन्-मूल्येन प्रायः ५% न्यूनता अभवत् ।

नूतनसप्ताहं प्रविश्य जापानी येन, स्विसफ्रैङ्क्, अमेरिकीकोषः इत्यादीनां सुरक्षितस्थानानां सम्पत्तिः निरन्तरं वर्धमानः, यदा तु शेयरबजार इत्यादीनां जोखिमपूर्णानां सम्पत्तिनां क्षयः अभवत् सोसाइटी जनरल् इत्यस्य मुख्यः विदेशीयविनिमयरणनीतिज्ञः किट् जुक्सः टिप्पणीं कृतवान् यत् "यतो हि मूल्यं न दत्त्वा विश्वस्य बृहत्तमं मध्यस्थताव्यापारं भवन्तः विवृतुं न शक्नुवन्ति" इति

त्रिचेट् अवदत् यत् "केनचित् प्रकारेण एतत् समायोजनं स्वस्थं समायोजनं द्रष्टुं शक्यते। अवश्यम् अद्यापि अस्माभिः अत्यन्तं सावधानता ग्रहीतव्या, परन्तु गतशुक्रवासरे श्वः च अस्माभिः अवलोकितस्य समायोजनस्य उत्तमं व्याख्यानम् अस्ति। ”

"एतत् सम्भवतः बहुकालात् अतीतम् अस्ति, अमेरिके, यूरोपे, वैश्विक-अर्थव्यवस्थायां च केचन सकारात्मकाः सन्ति यत् आतङ्कस्य आवश्यकता नास्ति - यत् वर्तमानपरिस्थितौ अतीव, अतीव महत्त्वपूर्णम् अस्ति" इति त्रिचेट् विशेषतया अजोडत्, "अहं न पश्यामि that अमेरिकाविषये आतङ्कितस्य कारणानि” इति ।

अमेरिकीश्रमविभागेन शुक्रवासरे प्रकाशितस्य रोजगारस्य स्थितिप्रतिवेदने ज्ञातं यत् जुलैमासे गैर-कृषिक्षेत्रे नूतनानां कार्याणां संख्या ११४,००० आसीत्, यत् बाजारस्य अपेक्षायाः अपेक्षया दूरं न्यूनम् आसीत्, बेरोजगारी-दरः अपि अप्रत्याशितरूपेण ४.३% यावत् वर्धितः the highest level since October 2021. सर्वोच्चमूल्यं च सैमस्य शासनं प्रेरितवान्।

"सहमस्य कानूनस्य" प्रस्ताविका, फेडरल् रिजर्व्-संस्थायाः पूर्व-अर्थशास्त्री च क्लाउडिया साहम् अपि "अमेरिकादेशः अद्यापि मन्दतायाः बिन्दुं न प्राप्तवान्" इति मन्यते, फेडरल् रिजर्व्-सङ्घस्य तत्कालं कार्यवाही कर्तुं न उचितम् इति च दर्शितवती . "एवं क्षणे शान्तं तिष्ठतु। अतीव महत्त्वपूर्णम्।"

त्रिचेट् इत्यनेन दर्शितं यत् जुलैमासे अमेरिकीसमष्टिक्रयणप्रबन्धकसूचकाङ्कः अद्यापि विस्तारपरिधिमध्ये एव अस्ति । सोमवासरे एस एण्ड पी ग्लोबल इत्यनेन प्रकाशितेन आँकडासु ज्ञातं यत् अमेरिकीव्यापकपीएमआई इत्यस्य अन्तिममूल्यं ५५ तः ५४.३ यावत् न्यूनीकृतम्, यत् अद्यापि ५० बम-बस्ट् रेखायाः अपेक्षया महत्त्वपूर्णतया अधिकम् अस्ति।

सैम इव त्रिचेट् इत्यस्य अपि मतं यत् वर्तमानदत्तांशः फेडस्य "आपातकालीन/अपरम्परागतव्याजदरे कटौती" इत्यस्य समर्थनं न करोति - नियमितरूपेण एफओएमसी-समागमसमयात् बहिः नीतिव्याजदराणि न्यूनीकर्तुं सः मन्यते यत् वर्तमानः विषयः सितम्बरमासस्य बैठक्यां भवितुमर्हति व्याजदरे २५ आधारबिन्दुभिः अथवा ५० आधारबिन्दुभिः कटौती करणीयम्?

"अस्माभिः यत् किमपि ज्ञातं तत् सर्वं दृष्ट्वा अहं न मन्ये यत् फेडः सक्रियरूपेण एतत् अनावश्यकं आतङ्कं जनयिष्यति यतोहि एषा चिन्ता अस्मिन् स्तरे न्याय्यं न भवति इति सः अवदत् यत् आगामिषु सप्ताहेषु अधिकानि आँकडानि अधिकं दर्शयिष्यन्ति।

त्रिचेट् इत्यनेन एतदपि उक्तं यत् यद्यपि अमेरिकादेशे यूरोक्षेत्रे च महङ्गानि अद्यापि २% लक्ष्यात् उपरि अस्ति तथापि सः निरन्तरं मन्दतायाः कालखण्डं गतः, यस्य कारणं विभिन्नदेशानां केन्द्रीयबैङ्कानां कारणं भवितुमर्हति।

(झाओ हाओ, वित्तीय एसोसिएटेड प्रेस)
प्रतिवेदन/प्रतिक्रिया