समाचारं

हिक्विजनः स्वस्य सहायककम्पन्योः कृते अन्यं IPO प्रारभते, परन्तु किं कठोरनिरीक्षणेन अधिकाधिकं साहसी भवति?

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विगतवर्षद्वये हिक्विजन (002415.SZ) स्पिन आफ्, सूचीकरणं च निरन्तरं कुर्वन् अस्ति । २०२२ तमस्य वर्षस्य दिसम्बरमासे स्मार्ट-गृहसेवासु केन्द्रितः सहायककम्पनी EZVIZ Network (688475.SH) प्रथमतया विज्ञान-प्रौद्योगिकी-नवाचार-मण्डले अवतरत् यदि हिक्विजन-रोबोट्स् सफलतया सूचीबद्धा भवति तर्हि हिक्विजनस्य अन्यः IPO भविष्यति Hikvision "System" सूचीकृताः कम्पनयः अपि 3 यावत् वर्धयिष्यन्ति।

नवीनतमप्रकाशनानुसारम् अस्मिन् वर्षे मार्चमासस्य ३१ दिनाङ्के हिक्विजन रोबोट् इत्यस्य आईपीओ आवेदनदस्तावेजे अभिलेखिता वित्तीयसूचना समाप्तवती, हिक्विजन रोबोट् इत्यनेन जूनमासस्य २९ दिनाङ्के प्रासंगिकवित्तीयसूचना अद्यतनं कृत्वा प्रस्तुता।

वस्तुतः स्पिन-ऑफ्-माध्यमेन सूचीकृतानां कम्पनीनां स्वातन्त्र्यं, मूलकम्पनीयाः सह सम्बन्धः च नियामकानाम् निवेशकानां च प्रमुखचिन्ताजनकाः विषयाः सन्ति २०२० तः २०२२ पर्यन्तं २०२३ तमस्य वर्षस्य प्रथमार्धं च यद्यपि हिक्विजन रोबोटिक्सस्य प्रदर्शनं तुल्यकालिकरूपेण प्रभावशाली अभवत् तथापि सावधानीपूर्वकं अवलोकनेन ज्ञायते यत् अस्य अन्याः गुप्तचिन्ताः सन्ति कठोरपरिवेक्षणस्य पृष्ठभूमितः अन्यस्य सहायककम्पन्योः Hikvision इत्यस्य IPO सफलः भवितुम् अर्हति वा?



तेजस्वी प्रदर्शनस्य पृष्ठतः गुप्तचिन्ताः उद्भवन्ति

एतत् अवगम्यते यत् EZVIZ Network तथा Hikvision Robotics इत्येतत् Hikvision द्वारा आन्तरिकरूपेण इन्क्यूबट् कृतेषु अभिनवव्यापारेषु अन्यतमम् अस्ति। तेषु हिक्विजन रोबोटिक्स इत्येतत् एकं व्यापारं यस्य कृते कम्पनी महत् महत्त्वं ददाति । सार्वजनिकसूचनाः दर्शयति यत् हिक्विजनेन २०१४ तमे वर्षे मशीनविजनव्यापारकेन्द्रं स्थापितं, यत् मुख्यतया मशीनविजनस्य स्वतन्त्रं शोधं विकासं च करोति तथा च मोबाईलरोबोट् सॉफ्टवेयरं हार्डवेयरं च २०१६ तमे वर्षे अयं व्यवसायः हिक्विजनरोबोटिक्सकम्पनी इति नाम्ना स्वतन्त्रः अभवत्

रिपोर्ट्-अनुसारं हिक्विजन-रोबोटिक्स-संस्था दृश्य-बोधः, एआइ, नेविगेशन-नियन्त्रण-प्रौद्योगिकीः च स्वस्य मूलरूपेण गृह्णाति, औद्योगिक-अन्तर्जाल-वस्तूनि, स्मार्ट-रसदस्य, स्मार्ट-निर्माणस्य च क्षेत्रेषु केन्द्रीभूता अस्ति अन्तिमेषु वर्षेषु Hikvision Robotics’ इत्यस्य राजस्वं उत्तमं वर्तते । प्रॉस्पेक्टसस्य अनुसारं २०२० तः २०२२ पर्यन्तं कम्पनी क्रमशः १.५२५ अरब युआन्, २.७६८ अरब युआन्, ३.९४२ अरब युआन् च राजस्वं प्राप्तवती; . २०२३ तमस्य वर्षस्य प्रथमार्धे कम्पनी २.२७८ अरब युआन् राजस्वं प्राप्तवती तथा च मूलकम्पनीयाः कारणीयः शुद्धलाभः ४१२ मिलियन युआन् आसीत् ।

यद्यपि Hikvision Robotics इत्यस्य प्रदर्शनं प्रभावशाली अस्ति तथापि तस्य पृष्ठतः गुप्तचिन्ता अपि सन्ति ।

प्रथमं हिक्विजन रोबोट् इत्यस्य लाभस्य बृहत् भागः सर्वकारीयसहायताभ्यः, प्राधान्यकरनीतीभ्यः च आगच्छति । २०२० तः २०२२ पर्यन्तं २०२३ तमस्य वर्षस्य प्रथमार्धपर्यन्तं हिक्विजन रोबोटिक्सस्य अनुदान-आयः क्रमशः कुललाभस्य २२.८४%, १९.०६%, ८.६१%, १२.६३% च अभवत् अस्मिन् एव काले कम्पनी अनुसन्धानविकासव्ययस्य सुपरकटौतिः, मूल्यवर्धितकरस्य तत्क्षणं प्रतिदानं, उच्चप्रौद्योगिकी उद्यमानाम् आयकरप्राथमिकता च इत्यादीनां करप्राथमिकनीतयः आनन्दितवती, येषु ११२.५१%, २४.७४%, २८.४३% भागः अभवत् । , तथा कुललाभस्य २८.१५% क्रमशः ।

द्वितीयं, हिक्विजन रोबोटिक्सस्य परिचालनशुद्धनगदप्रवाहः नकारात्मकः एव अस्ति । २०२० तः २०२२ पर्यन्तं २०२३ तमस्य वर्षस्य प्रथमार्धे च हिक्विजन रोबोटिक्सस्य परिचालनशुद्धनगदप्रवाहः क्रमशः -१०३ मिलियन युआन्, -३२५ मिलियन युआन्, -३९.७१८ मिलियन युआन्, -२९४ मिलियन युआन् च आसीत् अस्मिन् विषये हाइकाङ्ग रोबोट् इत्यनेन उक्तं यत् कम्पनीयाः उत्पादनस्य परिचालनस्य च स्केलस्य विस्तारेण सह तदनुसारं कच्चामालस्य क्रयणं उत्पादस्य भण्डारणं च वर्धितम्, प्राप्यलेखानां वृद्धिः अभवत्, अपि च अपस्ट्रीम-डाउनस्ट्रीम-देयता-सङ्ग्रह-निपटनस्य च मध्ये निश्चितः समय-अन्तरः अस्ति

अस्मिन् एव काले हाइकाङ्ग रोबोट् इत्यस्य प्राप्यलेखानां पुस्तकशेषः क्रमशः ४४६ मिलियन युआन्, ६८१ मिलियन युआन्, १.२०२ बिलियन युआन्, १.६४४ बिलियन युआन् च आसीत् कम्पनी अवदत् यत् विक्रयस्य विस्तारः निरन्तरं भवति इति कारणेन तस्याः प्राप्यलेखानां वृद्धिः अभवत्। तस्मिन् एव काले कम्पनीयाः केषाञ्चन ग्राहकानाम् आन्तरिकभुगतानानुमोदनप्रक्रिया तुल्यकालिकरूपेण कठोरः भवति, यस्य परिणामेण अतिदेयलेखाः प्राप्यन्ते

तदतिरिक्तं हिक्विजन रोबोटिक्सस्य सम्पत्ति-देयता-अनुपातः अपि उच्चस्तरीयः अस्ति । रिपोर्टिंग् अवधिमध्ये हिक्विजन रोबोटिक्सस्य सम्पत्ति-देयता-अनुपाताः क्रमशः ८६.८४%, ६९.४६%, ७०.४९%, ६६.२३% च आसन्, ये एकस्मिन् एव उद्योगे तुलनीयकम्पनीभ्यः महत्त्वपूर्णतया अधिकाः आसन्

सहायककम्पनीनां सूचीकरणस्य प्रचारः किमर्थं निरन्तरं क्रियते ?

अवगम्यते यत् हिक्विजन रोबोटिक्स आईपीओ इत्यस्य प्रक्षेपणसमयः २०२१ तमस्य वर्षस्य डिसेम्बर् मासः अस्ति ।तस्मिन् समये हिक्विजन इत्यनेन घोषणायाम् उक्तं यत् सः स्वस्य सहायककम्पनीं हिक्विजन रोबोटिक्स इत्येतत् स्पिन आफ् कृत्वा स्वदेशीयरूपेण सूचीबद्धं करिष्यति इति

Lanfu Finance Network इत्यनेन ज्ञातं यत् यतः Hikvision Robot इत्यस्य IPO आवेदनं मार्च 7, 2023 दिनाङ्के, 15 जनवरी, 2024 दिनाङ्के स्वीकृतम्, Shenzhen Stock Exchange इत्यनेन “Hangzhou Hikvision Robot Co., Ltd. इत्यस्य शेयर्स् इत्यस्य प्रारम्भिकसार्वजनिकप्रस्तावस्य आवेदनस्य विषये तथा च... listing on the GEM "सूचीसमीक्षाकेन्द्रस्य मतं कार्यान्वितुं पत्रम्", Hikvision Robot इत्यस्य सूचीकरणप्रक्रियायां नवीनतमप्रगतिः न प्रकटिता।

परन्तु हिक्विजन रोबोट् इत्यस्य आईपीओ आवेदनदस्तावेजेषु वित्तीयसूचनाः २०२४ तमस्य वर्षस्य मार्चमासस्य ३१ दिनाङ्के समाप्ताः अभवन् ततः परं हिक्विजन रोबोट् इत्यनेन २९ जून दिनाङ्के प्रासंगिकवित्तीयसूचनाः अद्यतनं कृत्वा प्रस्तुताः

हिक्विजन रोबोटिक्स इत्यस्य अतिरिक्तं हिक्विजन इत्यनेन हिक्विजन वेइयिंग्, हिक्विजन ऑटोमोटिव इलेक्ट्रॉनिक्स, हिक्विजन स्टोरेज, हिक्विजन फायर प्रोटेक्शन्, ईज्विजेड् नेटवर्क्स् इत्यादीनां बहुसहायककम्पनीनां माध्यमेन विशालः अभिनवव्यापारशिबिरस्य निर्माणं कृतम् अस्ति व्यापारस्य एषः भागः २०२३ तमे वर्षे हिक्विजन-सङ्घस्य कृते १८.५ अरब युआन्-अधिकं राजस्वं योगदानं करिष्यति, यत् कम्पनीयाः कुलराजस्वस्य २०.७७% भागं भवति

अन्तिमेषु वर्षेषु हिक्विजनः सूचीकरणं प्राप्तुं बहुधा सहायककम्पनीनां विच्छेदनं कृतवान् अस्ति । २०२२ तमस्य वर्षस्य डिसेम्बरमासे ईज्विज् नेटवर्क् विज्ञान-प्रौद्योगिकी-नवीनीकरण-मण्डले सफलतया अवतरत् । परन्तु सूचीकरणस्य प्रथमदिने EZVIZ Network इशूमूल्यात् अधः पतित्वा 12.23% न्यूनतां 25.25 युआन् प्रतिशेयरं यावत् बन्दः अभवत् । अपि च, EZVIZ Network अपि लाभं न वर्धमानं राजस्वं वर्धयितुं स्थितिं अनुभवति स्म, कम्पनी 4.306 अरब युआन राजस्वं प्राप्तवती, 1.61% मामूली वृद्धिः वर्षे वर्षे 333 मिलियन युआन् आसीत् -वर्षे २६.१०% न्यूनता।

ज्ञातव्यं यत् हिक्विजनेन क्रमशः स्वस्य सहायककम्पनीनां आईपीओ-प्रवर्तनं कृतम्, अथवा वर्तमानकाले यत् विकासस्य अटङ्कं भवति तत् भङ्गयितुं नूतनान् विकासचालकान् अन्वेष्टुं आशास्ति २०१७ तमे वर्षात् हिक्विजनस्य राजस्वं शुद्धलाभं च क्रमशः ३१%, १९%, १६%, १०% च शुद्धलाभवृद्धिः, शुद्धलाभवृद्धिः च अस्ति ८% ।

यद्यपि २०२१ तमे वर्षे वर्षे वर्षे वृद्धिः आरब्धा, तथापि २०२२ तमे वर्षे सूचीकृतेः अनन्तरं शुद्धलाभस्य प्रथमः न्यूनता अभवत् ।शुद्धलाभः १२.८३८ अरब युआन् आसीत्, वर्षे वर्षे २३.६५% न्यूनता अभवत् युआन् इति वर्षे वर्षे न्यूनता अभवत् ।

हिक्विजनः अत्यन्तं उष्ट्रमार्गे गुरुभारं वहन् विशालः चलनवाहनः इव अस्ति । एतस्याः पृष्ठभूमितः हिक्विजनः स्वस्य व्यवसायस्य निरन्तरवृद्धेः समर्थनार्थं स्वस्य सहायककम्पनीनां स्वतन्त्रसूचीं प्रवर्धितवान् अस्ति ।

कठोरपरिवेक्षणेन स्पिन-ऑफ्-लिस्टिंग्-विषये उत्साहः न्यूनः अभवत्

२०१९ तमस्य वर्षस्य अन्ते स्पिन-ऑफ्-लिस्टिंग्-विषये नूतनानां नियमानाम् आरम्भात् आरभ्य ए-शेयर-विपण्ये स्पिन-ऑफ्-लिस्टिंग्-विषये उन्मादः प्रवृत्तः अस्ति परन्तु यथा यथा विपण्यवातावरणं परिवर्तते तथा तथा स्पिन-ऑफ-सूचीनां लोकप्रियता निरन्तरं न्यूनीभवति । अद्यतने Hisense Video, Jingsheng Electromechanical, Baosteel Co., Ltd., Huahai Pharmaceutical इत्यादिभिः कम्पनीभिः घोषणाः जारीकृताः यत् तेषां सहायककम्पनीनां स्पिन आफ्, सूचीकरणं च समाप्तं कृतम् इति।

तेषु Jingsheng Electromechanical (300316.SZ) मूलतः स्वस्य सहायककम्पनीं Meijing New Materials इत्येतत् स्पिनं कृत्वा शेन्झेन् स्टॉक एक्सचेंजस्य GEM इत्यत्र सूचीबद्धं कर्तुं योजनां कृतवती आसीत्; शंघाई स्टॉक एक्सचेंजस्य विज्ञानं तथा प्रौद्योगिकी नवीनता बोर्डः। टार-शुद्ध-उत्पादानाम्, बेन्जीन-परिष्कृत-उत्पादानाम्, कार्बन-आधारित-नवीन-सामग्रीणां च उत्पादनं विक्रयं च ।

दुर्भाग्येन उपर्युक्ताः कम्पनयः अन्ततः स्पिन-ऑफ्-लिस्टिंग्-इत्यस्य योजनां समाप्तवन्तः । अनेकाः सूचीबद्धकम्पनयः उक्तवन्तः यत् वर्तमानविपण्यवातावरणस्य व्यापकविचारस्य आधारेण तथा सहायककम्पन्योः स्वकीयविकासयोजनायाः आधारेण, तथा च सम्बन्धितपक्षैः सह पूर्णसञ्चारस्य सावधानीपूर्वकं प्रदर्शनस्य च अनन्तरं कम्पनीना स्पिन-ऑफ-सूची-प्रकरणं समाप्तं कृतम् अस्ति

विश्लेषकाः अवदन् यत् स्पिन-ऑफ्-लिस्टिंग्-इत्यस्य वर्तमान-लोकप्रियतायां तीव्ररूपेण न्यूनता अभवत् वर्तमान कठोर नियामक पृष्ठभूमि के तहत .

अस्मिन् वर्षे एप्रिलमासे राज्यपरिषद् "पूञ्जीबाजारस्य पर्यवेक्षणस्य सुदृढीकरणं, जोखिमनिवारणं, उच्चगुणवत्ताविकासं च प्रवर्धयितुं च अनेकाः मताः" जारीकृतवन्तः, यस्मिन् "निर्गमन-सूची-व्यवस्थायां अधिकं सुधारः" अपि च "स्पिनस्य सख्यं नियमनं" इत्यादीनां आवश्यकतानां स्पष्टतया उक्तम् -offs and listings" इति । सख्तनिरीक्षणेन सूचीकृतकम्पनीनां स्पिन-ऑफ्-लिस्टिंग्-विषये उत्साहः अधिकः तर्कसंगतः जातः ।

इदं हिक्विजनस्य तीव्रविपरीतम् अस्ति, परन्तु अन्ये अधिकांशकम्पनयः कठोरनिरीक्षणेन पश्चात्तापं कृतवन्तः, परन्तु हिक्विजनेन बहुवारं आईपीओ-कृते स्वस्य सहायककम्पनीनां विच्छेदनं कृतम्, यत् "स्पन्-ऑफ्-एण्ड्-लिस्टिंग्" इत्यस्य इच्छां दर्शयति हिक्विजनस्य स्पिन-ऑफ् तथा सूचीकरणयोजना अन्ततः साकारं भविष्यति वा, Lanfu Finance प्रतिवेदनस्य अनुसरणं निरन्तरं करिष्यति।