समाचारं

पुनः इतिहासस्य साक्षी भवतु! एशिया-प्रशांत-बाजारः, उन्मत्तः मंगलवासरः! एकः भागः, ४,७०० तः अधिकाः भागाः वर्धिताः!

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


कालः "कृष्णसोमवासरः" आसीत् अद्य च "लालमङ्गलवासरः" अस्ति । "दुर्घटना-सदृशं" डुबकीम् अनुभवित्वा एशिया-प्रशांत-शेयर-बजारेषु मंगलवासरे प्रबलतया पुनः उत्थानम् अभवत् ।


अद्य अपराह्णे २ वादने बीजिंगसमये वित्तमन्त्रालयः, जापानस्य बैंकः, वित्तीयसेवासंस्था च अन्तर्राष्ट्रीयवित्तीयविपण्यविषये चर्चां कर्तुं त्रिपक्षीयसमागमं कृतवन्तः। समागमस्य अनन्तरं जापानस्य वित्तमन्त्रालयस्य अन्तर्राष्ट्रीयकार्याणां उपमन्त्री जून मिमुरा अवदत् यत् सभायां शेयरबजारस्य प्रवृत्तेः विषये विचाराणां आदानप्रदानं कृतम् अस्ति तथा च वित्तीयबाजारे विदेशीयविनिमयबाजारे च परिवर्तनस्य प्रगतेः च विषये ध्यानं दास्यति जापानस्य आर्थिकपुनरुत्थानस्य समर्थनार्थं जापानस्य बैंकेन सह निकटतया कार्यं करिष्यति।

नवीनतमवार्तानुसारं जापानीविपक्षदलस्य वरिष्ठसदस्यः जुन् अजुमी इत्यनेन उक्तं यत्, बैंक आफ् जापानस्य गवर्नर् काजुओ उएडा इत्ययं अस्मिन् सप्ताहे अथवा आगामिसप्ताहस्य आरम्भे संसदीयसमित्याः बैठक्यां भागं ग्रहीतुं आहूतः भविष्यति, येन जापानस्य बैंकस्य नवीनतमस्य विषये प्रश्नः क्रियते नीतिनिर्णयः।

जापानी-कोरिया-देशयोः शेयर-बजारेषु पुनः उत्थानम्

अगस्तमासस्य ६ दिनाङ्के प्रातःकाले निक्केई २२५ सूचकाङ्कस्य वायदा ८% वृद्धिः अभवत्, ततः सर्किट् ब्रेकरं मारितवान् । शेयरबजारः तीव्ररूपेण अधिकतया उद्घाटितः, एकदा निक्केई २२५ सूचकाङ्कः ३२०० बिन्दुभ्यः अधिकेन वर्धितः । व्यापारस्य समाप्तेः समये निक्केई २२५ सूचकाङ्कः १०.२३% वर्धमानः ३४,६७५.४६ अंकाः अभवत्, येन त्रिदिवसीयहानिक्रमः समाप्तः, ३४,००० अंकस्य निशानस्य उपरि स्थितः च व्यक्तिगत-स्टॉकस्य दृष्ट्या केयेन्स्-संस्थायाः प्रायः १८%, हिताची-टोक्यो-इलेक्ट्रॉनिक्स्-इत्येतयोः प्रायः १७%, टोयोटा-मोटर-इत्यस्य च प्रायः १३% वृद्धिः अभवत् । जापानदेशस्य टोपिक्स् ९.३% वृद्धिः अभवत् ।


दक्षिणकोरियादेशस्य समग्रसूचकाङ्कः ३% अधिकं वर्धमानः २,५२२.१५ अंकैः समाप्तः । किआ मोटर्स् इत्यस्य वृद्धिः प्रायः ७% अभवत्, एसके हाइनिक्स, एलजी न्यू एनर्जी, हुण्डाई मोटर इत्यादीनां स्टॉक्स् इत्यस्य वृद्धिः प्रायः ५% अभवत् । दक्षिणकोरियादेशस्य कोस्डाक् सूचकाङ्कः ६% अधिकं वर्धितः ।


तदतिरिक्तं ऑस्ट्रेलियादेशस्य एस एण्ड पी २०० सूचकाङ्कः ०.४१% अधिकं ७६८०.६ बिन्दुषु समाप्तः । न्यूजीलैण्ड्देशस्य एस एण्ड पी ५० सूचकाङ्कः ०.१५% न्यूनः भूत्वा १२,२४५.७६ बिन्दुः अभवत् ।

विश्लेषकाः अवदन् यत् जापानी आर्थिकदत्तांशः दक्षिणकोरियासर्वकारस्य प्रातःकाले वृत्तेः च विपण्यभावनावर्धनार्थं सकारात्मकः प्रभावः अभवत्।

दक्षिणकोरियादेशेन उक्तं यत् सर्वकारस्य कोरियाबैङ्कस्य च पर्याप्तनीतिक्षमता अस्ति, अत्यधिकविपण्यस्य अस्थिरतायाः सन्दर्भे उपायाः करिष्यन्ति, यदा तु विदेशीयविनिमयस्य मुद्राविपण्यस्य च स्थिरप्रवृत्तिः दृश्यते।

मुख्यमन्त्रिमण्डलसचिवः हयाशी मसनोरी इत्यनेन उक्तं यत् जापानसर्वकारः विपण्यप्रवृत्तीनां निरीक्षणं निरन्तरं करिष्यति तथा च आर्थिकवित्तीयसञ्चालनं स्थिरं करिष्यति। अपरं तु एकस्मिन् दिने विपण्यम् अतिशयेन पतितम्, पुनः उत्थानस्य आवश्यकता अपि अस्ति ।

तस्मिन् दिने विपण्यस्य उद्घाटनात् पूर्वं जापानस्य स्वास्थ्य-श्रम-कल्याण-मन्त्रालयेन प्रकाशितानि आँकडानि दर्शयन्ति यत् जून-मासे जापानस्य श्रम-नगद-आयः वर्षे वर्षे ४.५% वर्धितः, तथा च २.४% वृद्धिः भविष्यति इति अपेक्षा आसीत् The previous value was revised from १.९% वृद्धिः २% यावत् अतिरिक्तसमयवेतनं वर्षे वर्षे १.३% वर्धितम्, पूर्वमूल्यं च २.३% वर्धितम् । जापानदेशे जूनमासे सर्वेषां गृहव्ययस्य वर्षे वर्षे १.४% न्यूनता अभवत्, तथा च ०.९% न्यूनता अपेक्षिता आसीत्, पूर्वमूल्ये च १.८% न्यूनता अभवत्, ते च मासे मासे ०.१% न्यूनाः अभवन्; ०.२% वर्धयितुं, पूर्वमूल्यं ०.३% न्यूनीकृतम् ।

ए-शेयराः सामूहिकरूपेण बन्दाः अभवन्

अद्य त्रयः प्रमुखाः ए-शेयर-स्टॉक-सूचकाङ्काः सामूहिकरूपेण अधिकं उद्घाटिताः, प्रारम्भिकव्यापारे पुनः पतिताः, अपराह्णे पुनः उत्थापिताः, विलम्बेन व्यापारे उत्थापिताः, अन्ते च अधिकं बन्दाः अभवन् समापनपर्यन्तं शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्के ०.२३%, शेन्झेन्-घटकसूचकाङ्के ०.८२%, जीईएम-सूचकाङ्के १.२५%, बीजिंग-प्रतिभूति-५० सूचकाङ्के च १.५१% वृद्धिः अभवत्


क्षेत्राणां दृष्ट्या शिक्षा, प्रकाशविद्युत्, क्रीडाः, नवीनौषधानि च शीर्षलाभकारिषु अन्यतमाः आसन्, यदा तु बीमा, ऑनलाइन राइड-हेलिंग्, वाहनम्, बङ्काः च शीर्षहारिणां मध्ये आसन् विपण्यां ४७०० तः अधिकाः स्टॉक्स् रक्तवर्णे आसन् ।

विपण्यां प्रकाशविद्युत्क्षेत्रं शीर्षलाभकर्तृषु अन्यतमम् आसीत्, यत्र सैवु प्रौद्योगिकी, जुण्डा प्रौद्योगिकी, औउजिंग् प्रौद्योगिकी इत्यादीनां बहवः स्टॉक्स् दैनिकसीमाम् अवाप्तवन्तः

शिक्षाक्षेत्रे पुनः वर्धमानसीमाप्रवृत्तिः आरब्धा, यत्र केडे एजुकेशनस्य २०% सीमायाः वृद्धिः, क्वान्टोङ्ग् एजुकेशनस्य ११% अधिकं वृद्धिः, ओन्ली एजुकेशन, मोबाईल् एजुकेशन, ज़ुएडा एजुकेशन इत्यादीनां बहवः स्टॉक्स् दैनिकसीमायाः वृद्धिः अभवत् .

औषधस्य स्टॉकः सक्रियः एव अस्ति।

अचलसंपत्तिक्षेत्रे विलम्बेन व्यापारे स्वस्य लाभस्य विस्तारः अभवत्, विश्वसङ्घबैङ्कः, आई लव माय होम् इत्यादयः स्वस्य दैनिकसीमाम् आहतवन्तः, यदा तु नगरनिर्माणविकासः, बिन्जियाङ्गसमूहः, विशेषविकाससेवाः इत्यादयः ५% अधिकं वर्धिताः

उष्ण-स्टॉकस्य दृष्ट्या, Zotye Automobile सत्रस्य समये सीमायाः कृते पतितः, "स्वर्गः पृथिवी च" इति प्रदर्शनं कृतवान्, यस्य कारोबारः १ अरब युआन्-अधिकः अभवत्


टेण्डा टेक्नोलॉजी मध्याह्नस्य समीपे एव स्वस्य दैनिकसीमाम् उद्घाटितवती, ततः दिवसस्य अन्ते पुनः स्वस्य दैनिकसीमायां पतिता, सत्रस्य समये "स्वर्गः पृथिवी च" इति स्थितिः मञ्चितवती, यत्र दिवसे ८६% अधिकं कारोबारस्य दरः अभवत्



सम्पादकः पेङ्ग बो

प्रूफरीडिंग : रण यांकिंग