समाचारं

नूतनस्य BYD Han इत्यस्य मूल्यं समायोजितं भविष्यति वा? लिडार् इत्यस्य अतिरिक्तं नूतनं कारस्य चेसिस् अधिकं स्थिरं भविष्यति वा?

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लिडार् तथा उच्चस्तरीयं वाहनचालनसहायताप्रौद्योगिक्याः अन्तिमरूपं कृत्वा अस्मिन् वर्षे तृतीयत्रिमासे नूतनं मॉडलं प्रक्षेपणं भविष्यति इति अपेक्षा अस्ति।BYD हान , अन्याः च नूतनाः सूचनाः अधुना एव उजागरिताः सन्ति । उद्योगसूचनाप्रौद्योगिकीमन्त्रालयेन प्रकाशितस्य नवीनतमस्य बैटरीजीवनस्य बैटरीसूचनायाश्च अनुसारं नूतनस्य BYD Han इत्यस्य शुद्धविद्युत्संस्करणं मूलतः त्रिविद्युत्प्रौद्योगिक्याः दृष्ट्या वर्तमानमाडलस्य बराबरम् अस्ति नूतनकारस्य DM-i प्लग-इन् हाइब्रिड् संस्करणस्य विद्युत्प्रणाल्यां प्रमुखाः परिवर्तनाः भविष्यन्ति । तदतिरिक्तं नूतनं BYD Han इत्यनेन चेसिस् ट्यूनिङ्ग् इत्यस्मिन् नूतनानि परिवर्तनानि अपि आगमिष्यन्ति ।

नूतनकारस्य प्रदर्शनं ≥ नगदं भवति, मूल्यपरिधिः समायोजितः भविष्यति वा?

उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयेन प्रकाशितस्य नवीनतम-बैटरी-जीवन-सूचनायां नूतन-बी.वाई.डी.-हान-इत्यनेन केवलं एकं विनिर्देशं घोषितम् । सः ७२kWh बैटरीक्षमतायुक्तः संस्करणः, ६०५km शुद्धविद्युत्परिधिः च अस्ति । इदं विनिर्देशं मूलतः वर्तमानस्य "Han EV Honor Edition 605KM front-wheel drive premium model" इत्यस्य अनुरूपं भवति, तदनुरूपं मार्गदर्शकमूल्यं च 199,800 युआन् अस्ति । चतुःचक्रचालकसंस्करणं विहाय ६०५कि.मी.परिधिः BYD Han EV इत्यस्य मध्यपरिधिप्रदर्शनम् अस्ति, ७१५कि.मी.परिधियुक्तं दीर्घपरिधिसंस्करणम् अपि अस्ति, ५०६कि.मी.परिधियुक्तं मानकपरिधिसंस्करणं च अस्ति

अतः किं नूतनं BYD Han EV केवलं 605km यावत् परिधिं प्रदाति? एतत् न स्यात्, न्यूनातिन्यूनं मानकबैटरीजीवनसंस्करणं अधिकं धारयितुं शक्यते । यद्यपि नूतनकारघोषणासूचनायां बैटरीजीवनसूचनाघोषणायां च प्रासंगिकदत्तांशः नास्ति। परन्तु वाहनपरिवर्तनविस्तारसूचनाघोषणायां अधिकतमशक्तिः १५०kW इति TZ200XSQ मोटरस्य उपयोगेन निम्नस्तरीयं मॉडलं प्रादुर्भूतम् । इदं विन्यासः वर्तमानस्य "Han EV Honor Edition 506KM front-wheel drive premium model" इत्यस्य अनुरूपं भवति यस्य मार्गदर्शकमूल्यं 179,800 युआन् अस्ति ।

उल्लेखनीयं यत् नूतनस्य BYD Han EV इत्यस्य तुलने त्रि-विद्युत्-प्रदर्शनं मूलतः वर्तमान-माडलस्य सममूल्यम् अस्ति । नूतनकारस्य DM-i संस्करणे बृहत्परिवर्तनं कृतम् अस्ति, भवेत् तत् आन्तरिकदहनइञ्जिनं, मोटरं, बैटरी वा । सर्वप्रथमं प्लग-इन् संकरप्रणाल्याः आन्तरिकदहनइञ्जिनभागः अद्यापि 1.5T विस्थापनं निर्वाहयति, परन्तु मॉडलं BYD472ZQB इति परिवर्तितम् अस्ति वर्तमानमाडलेन सह सर्वाधिकं स्पष्टः अन्तरः अस्ति यत् अधिकतमशक्तिः १३किलोवाट् (पूर्वस्य १०२किलोवाट् तः ११५ किलोवाट् यावत्) वर्धिता अस्ति । इदं पञ्चमपीढीयाः DM प्रौद्योगिक्या सुसज्जितस्य पूर्वस्य १.५L इञ्जिनस्य भिन्नम् अस्ति उत्तरस्य आन्तरिकदहनइञ्जिनभागस्य शक्तिः वस्तुतः किञ्चित्पर्यन्तं न्यूनीभूता अस्ति सरलतया वक्तुं शक्यते यत् पञ्चम-पीढीयाः DM इत्यस्य 1.5T संस्करणं कार्यक्षमतायाः उन्नयनं कृतम् अस्ति, यदा तु 1.5L संस्करणं दक्षता उन्नयनं प्रति केन्द्रितम् अस्ति ।

आन्तरिकदहनइञ्जिनस्य उन्नयनानन्तरं नूतनस्य BYD Han प्लग-इन् संकरस्य मॉडलस्य विद्युत्मोटरमाडलं अपि TZ210XYD इति परिवर्तितम् अस्ति, यस्य अधिकतमशक्तिः 200kW अस्ति केवलं शक्तिस्य दृष्ट्या अयं मोटरः वर्तमानस्य DM-p Ares संस्करणस्य पृष्ठीयमोटरस्य समानः अस्ति, परन्तु मॉडलः समानः नास्ति । केवलं वर्तमानस्य किफायती DM-i संस्करणस्य तुलनां कृत्वा मोटरशक्तिः ५५kW यावत् वर्धयितुं शक्यते । पञ्चम-पीढीयाः डीएम-प्रौद्योगिकी स्वयं पी१-मोटरस्य आन्तरिकदहन-इञ्जिनस्य च मध्ये दृढं संयोजनं वियुग्मयित्वा कुलविद्युत्-ड्राइव-शक्तिं अधिकं वर्धयितुं शक्नोति इति न वक्तव्यम् यदि चालनसंरचना कठोररूपेण न बहिष्कृता भवति तर्हि केवलं आन्तरिकदहनइञ्जिनस्य विद्युत्मोटरस्य च कार्यक्षमतामापदण्डवृद्धिः गण्यते नूतनः BYD Han प्लग-इन् संकरः प्रायः 68kW इत्यस्य व्यापकवृद्धिं प्राप्तुं शक्नोति, यत् 92 अश्वशक्तितः अधिकं भवति ।

यथा पूर्वं उक्तं, पञ्चमपीढीयाः डीएम-प्रौद्योगिकी P1 मोटरस्य आन्तरिकदहनइञ्जिनस्य च संयोजनं वियुग्मितुं शक्नोति । अतः नूतनस्य आन्तरिकदहनइञ्जिनस्य एव अधिकदक्षतायाः अतिरिक्तं विद्युत्मोटरद्वयस्य अस्तित्वेन आन्तरिकदहनइञ्जिनस्य गतिः अधिकतया न्यूनीकर्तुं शक्यते यदा सः प्रत्यक्षचालने सम्मिलितः भवति, तस्मात् फीड-इन्धनस्य उपभोगः न्यूनीकरोति, अनुकूलनं च भवति NVH. उद्योगसूचनाप्रौद्योगिकीमन्त्रालयेन प्रकाशितसूचनानुसारं नूतनस्य BYD Han प्लग-इन्-संकरस्य ईंधनस्य उपभोगः ४.७L/१००कि.मी. अत्यन्तं वर्धितेन कार्यक्षमतायाः सह अस्य फीड् इन्धनस्य उपभोगः अद्यापि ०.४L/१००कि.मी.

आन्तरिकदहनइञ्जिनस्य विद्युत्मोटरस्य च महत्त्वपूर्णसुधारस्य विषये नूतनस्य BYD Han इत्यस्य मूल्यं वर्धते वा? उत्तरं सम्भवतः न इति। यतः शक्ति-बैटरी-भागे पञ्चम-पीढीयाः DM-प्रौद्योगिक्याः दक्षता-लाभस्य उपरि अवलम्ब्य, नूतन-कारः प्रवेश-संस्करणे प्रायः 13kWh-इत्यस्य बैटरी-पैकस्य उपयोगं करोति, यदा तु उच्च-अन्त-संस्करणं वर्तमान-बैटरी-क्षमतां प्रायः 18kWh-इत्येतत् निरन्तरं करोति इदं बैटरीसंयोजनं पञ्चमपीढीयाः DM इत्यस्य उपयोगेन पूर्वमाडलानाम् सदृशम् अस्ति । निम्नस्तरीयाः मॉडल् न्यूनातिन्यूनं ५ किलोवाट् घण्टानां विद्युत् रक्षितुं शक्नुवन्ति, पर्याप्तं व्ययस्थानं मुक्तं कर्तुं शक्नुवन्ति, अन्तिममूल्ये आश्चर्यं अपि आनेतुं शक्नुवन्ति ।

विशेषतः उच्चवेगेन धावति चेत् चेसिस् अधिकं आरामदायकं वा ?

उद्योगसूचनाप्रौद्योगिकीमन्त्रालयेन क्रमशः प्रकाशितसूचनानुसारं नूतनस्य BYD Han इत्यस्य त्रयोः विद्युत्-प्रदर्शनपक्षयोः सुधारस्य अतिरिक्तं नूतनकारस्य चेसिस्-दृष्ट्या अपि चिन्तनीयः परिवर्तनः अस्ति प्रथमं नूतनकारघोषणसूचनायां शुद्धविद्युत् वा प्लग-इन् संकरसंस्करणं वा, पृष्ठभागस्य पटलः १६५०मि.मी.पर्यन्तं विस्तारितः अस्ति, यदा तु अग्रपट्टिका अद्यापि १६४०मि.मी. कारशरीरस्य अन्ये दत्तांशाः मूलतः अपरिवर्तिताः सन्ति इति विचार्य, विशेषतः शरीरस्य विस्तारः अद्यापि १९१०मि.मी., नूतनकारः केवलं पृष्ठचक्रपट्टिकां वर्धयति

१० मि.मी.चक्रस्थानान्तरं महत् न प्रतीयते, परन्तु यदि वयं केवलं किफायतीयात्रीकारानाम् विचारं कुर्मः तर्हि एतत् अन्तरं बहु लघु नास्ति ।अस्तिBYDकार-माडल-प्रणाल्यां आकार-कारकं गृहीत्वा अर्थात्BYD ताङ , तस्य अग्रपटलः पृष्ठमार्गात् २० मि.मी.दीर्घः अस्ति । यतो हि उत्तरस्य, अधिकभूमौ निकासीयुक्तस्य एसयूवी इत्यस्य रूपेण, तुल्यकालिकरूपेण विस्तृतः अग्रे पटलः भवति, यः कोणेषु स्थिरतां सुधारयितुं शक्नोति अवश्यं सुगतिसटीकतायाः निश्चितं परिमाणं बलिदानं भविष्यति। परन्तु एसयूवी-वाहनानां कृते एषः मूलविषयः नास्ति ।

पुनः कारस्य दृष्टिकोणं प्रति, यत्र अग्रे पृष्ठे च चक्रस्य आधारः समानः भवति इति स्थितिं विहाय, अधिकतया पृष्ठस्य चक्रस्य आधारः अग्रे चक्रस्य आधारात् किञ्चित् बृहत्तरः भवतिअवश्यं यथाहोण्डा सिविक एतादृशः प्रकरणः यत्र पृष्ठभागस्य पटलः अग्रे पट्टिकायाः ​​अपेक्षया २८मि.मी.दीर्घः भवति, सः अद्यापि दुर्लभः अस्ति ।समानस्तरटोयोटा कोरोला , पृष्ठस्य पटलः अग्रे पट्टिकायाः ​​अपेक्षया केवलं 6mm दीर्घः अस्ति । उपमायाः आधारेण किं नूतनं BYD Han स्वस्य क्रीडानियन्त्रणप्रदर्शनं वर्धयिष्यति? विशेषतः यथा पूर्वं उक्तं, नूतनकारस्य त्रिविद्युत्प्रदर्शनभागे उन्नयनानन्तरं । परन्तु वास्तविकता तस्य विपरीतमेव भवेत्।

होण्डा सिविक् इत्यस्य प्रकरणस्य उपयोगं कुर्मः यस्मात् कारणात् अयं क्रीडाविशेषतायुक्तः क्रीडासेडान् नागरिकवाहनानां क्षेत्रे अग्रे पृष्ठे च एतावत् महत् अन्तरं सृजति इति कारणं यत् वस्तुतः अग्रे पटलं न्यूनीकरोति अस्य १५४७मि.मी.-इत्यस्य अग्रपटलः संकीर्णः न दृश्यते, परन्तु शरीरस्य विस्तारेण सह मिलित्वा अस्य अनुपातः पार्श्वे स्थितस्य टोयोटा कोरोला-इत्यस्य तुलनीयः अपि नास्ति । परन्तु पृष्ठभागस्य पटलविस्तारस्य दृष्ट्या सिविक् संख्यात्मकमूल्यं अनुपातं च कोरोला इत्यस्मात् बहु विस्तृतं भवति । अतः होण्डा सिविक् सैद्धान्तिकरूपेण उत्तमं सुगतिसटीकतां प्राप्तुं शक्नोति, परन्तु किञ्चित् स्थिरतायाः अपि त्यागं करिष्यति ।

नूतनं BYD Han इत्येतत् पश्चात् पश्यन् नूतनकारेन अग्रे चक्रस्य पटलस्य मूल्यं शरीरस्य विस्तारस्य अनुपातं च न परिवर्तितम् । सारतः, एतत् केवलं पृष्ठचक्रपट्टिकायाः ​​उन्नयनं करोति, तथा च C-वर्गस्य कारत्वेन अस्य उन्नयनस्य परिमाणम् अपि अत्यन्तं संयमितम् अस्ति । अस्य समायोजनस्य कारणं सम्भवतः विस्तारितेन पृष्ठमार्गेण आनयितस्य ऋजुरेखास्थिरतायाः कारणात् अस्ति । कोणेषु च शरीरस्य पृष्ठपङ्क्तौ स्थिरता।

अवश्यं, चेसिस् संरचनायां स्पष्टपरिवर्तनं प्राप्तुं अस्थायीरूपेण असम्भवम् इति आधारेण, केवलं ट्यूनिङ्ग-कौशलस्य आधारेण नूतनकारस्य प्रभावस्य सुधारः तुल्यकालिकरूपेण सीमितः भवितुम् अर्हति यथा, यदि वयं केवलं चक्राधारसमायोजनस्य प्रभावस्य चर्चां कुर्मः तर्हि बृहत्कोण-युक्तिषु कार्यक्षमता सीमितं भवितुम् अर्हति । परन्तु राजमार्गेषु, द्रुतमार्गेषु च यत्र सुगतिचक्रस्य बृहत्कोणे चालनस्य आवश्यकता नास्ति, तत्र केचन सुधाराः करणीयाः नवीन BYD Han इत्यस्मिन् lidar इत्यस्य अन्येषां च संवेदनहार्डवेयरस्य योजनेन सह मिलित्वा, तथैव तस्य स्मार्टड्राइविंग् समाधानस्य पूर्वतकनीकीगणनाभिः सह, चित्रं विना उच्चगतिदृश्येषु उत्तमं NOA प्रदर्शनं पूरयितुं अपि प्राथमिकता अस्ति अतः व्यापकत्रि-विद्युत्-प्रदर्शनस्य, चेसिस्-ट्यूनिङ्गस्य, बुद्धिमान् चालनस्य च दृष्ट्या नूतनं BYD Han अधिकं आरामदायकं, स्थिरं, चिन्ता-रहितं च उच्च-गति-प्रदर्शनं आनयिष्यति इति अपेक्षा अस्ति