समाचारं

Yu Chengdong, Zeng Yuqun, Zhang Jianyong च Xiangjie S9 इत्यस्य मञ्चः अस्ति वा अग्रिमः Qianjie M9 आगच्छति?

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Xiangjie S9 वास्तविक कारस्रोतः : Huawei Hongmeng Smart Travel S9 प्रक्षेपणसम्मेलनम्

लेखक丨चेंग जिओयी

सम्पादक丨ये जिन्यान

Shenwang·Tencent News Xiaoman Studio द्वारा निर्मित

"अधुनापर्यन्तं सर्वाधिकं विलासपूर्णः", "उच्चतमः ग्रेडः" "शीर्षः" च, एते शब्दाः "दूरं अग्रे" इति स्थाने स्थापितवन्तः यत् यू चेङ्गडोङ्गः सर्वैः उद्घोषितम् इति चिन्तितवान्, तथा च Xiangjie S9 इत्यस्य कृते Yu Chengdong इत्यस्य नूतनं लेबलं जातम्

अगस्तमासस्य ६ दिनाङ्के हुवावे इत्यस्य प्रबन्धनिदेशकः, टर्मिनल् बीजी इत्यस्य अध्यक्षः, स्मार्ट कार सॉल्यूशन्स् बीयू इत्यस्य अध्यक्षः, स्मार्ट टर्मिनल् तथा स्मार्ट ऑटोमोटिव् कम्पोनेन्ट्स् आईआरबी इत्यस्य निदेशकः च यू चेङ्गडोङ्ग इत्यनेन स्मार्ट वर्ल्ड एस ९ तथा हुवावे इत्यस्य पूर्णपरिदृश्यस्य नूतनं उत्पादप्रक्षेपणसम्मेलनं आधिकारिकतया विमोचितम् , S9 Max संस्करणं 399,800 युआन् तः आरभ्यते, S9 Ultra संस्करणं च 449,800 युआन् तः आरभ्यते, यत् पूर्वं घोषितपूर्वविक्रयमूल्यात् 50,000 युआन् न्यूनम् अस्ति

Xiangjie इति Huawei Hongmeng Smart इत्यस्य संयुक्त उद्यमः अस्ति तथा च...BAIC इदं होङ्गमेङ्ग् झिक्सिङ्ग् इत्यस्य सहकारी ब्राण्ड् अपि अस्ति, क्षियाङ्गजी एस ९ प्रथमं मॉडल् अस्ति । यू चेङ्गडोङ्ग इत्यनेन सह त्रयः उद्योगनेतारः क्षियाङ्गजी एस ९ मञ्चस्य कृते पत्रकारसम्मेलने उपस्थिताः आसन् ।

"(BAIC) सर्वे Xiangjie S9 मध्ये।"पार्टीसमितेः सचिवः बीएआईसी समूहस्य अध्यक्षः च झाङ्ग जियान्योङ्गः अवदत् यत् बीएआईसी इत्यनेन स्वस्य मूलरणनीत्याः प्रथमप्राथमिकतारणनीत्याः च आधारेण All in Xiangjie S9 इत्यस्मिन् BAIC इत्यस्य सर्वाणि लाभप्रदानि संसाधनानि एकत्रितानि सन्ति।

CATL इत्यस्य अध्यक्षः मुख्यकार्यकारी च Zeng Yuqun इत्यपि पत्रकारसम्मेलने उपस्थितः आसीत् ।"हुआवेइ संख्यानां (डिजिटलीकरणस्य), BAIC सिद्धान्तस्य (कार-निर्माणस्य अनुभवस्य) विषये अस्ति, CATL च रसायनशास्त्रस्य (विद्युत रासायनिकप्रौद्योगिकी) विषये अस्ति। त्रयः कम्पनयः एकत्र स्थापिताः सन्ति: गणितं, भौतिकं, रसायनशास्त्रं च सम्यक् शिक्षन्तु, तर्हि भवन्तः न भविष्यन्ति विश्वयात्रायाः भीतः” इति ।

CATL इत्यस्य Huawei तथा BAIC इत्यनेन सह गहनः सम्बन्धः अस्ति Huawei इत्यनेन सह सहकार्यस्य अन्वेषणं मोबाईलफोनानां युगात् आरभ्य कर्तुं शक्यते, तथा च BAIC इत्यनेन सह सहकार्यं 2012 तः आरभ्यतुं शक्यते तस्मिन् वर्षे BAIC इत्यस्य प्रथमः बैचः 400 E150 EVs इत्यनेन सह a बृहत्प्रमाणेन CATL विद्युत्वाहनैः सुसज्जिताः आसन् । CATL इत्यनेन BAIC Blue Valley इति ए-शेयरसूचीकृतकम्पनीयां अपि निवेशः कृतः यत् BAIC Group इत्यस्य नूतन ऊर्जारूपान्तरणस्य उत्तरदायी अस्ति ।

आधिकारिकपरिचयस्य अनुसारं Xiangjie S9 एकं प्रमुखं सेडान् इति रूपेण स्थितम् अस्ति, तथा च...वेन्जी एम ९ "डबल ९ प्रमुखं" इति निर्माय, एतत् डी-वर्गस्य सेडान्-वाहनानां कृते अनन्य-टूरिंग्-मञ्चेन सुसज्जितम् अस्ति । सर्वेषु Xiangjie S9 श्रृङ्खलायां मानकरूपेण 100kWh Huawei 800V Giant Whale बैटरी अस्ति

स्मार्ट ड्राइविंग् इत्यस्य दृष्ट्या Xiangjie S9 प्रथमं HUAWEI ADS 3.0 इत्यनेन सुसज्जितम् अस्ति, यत् नवीनतमं Huawei स्मार्ट ड्राइविंग् अन्त्यतः अन्तः आर्किटेक्चरं प्रयोजयति 2.0 इत्यस्य तुलने देशे सर्वत्र गोलचक्रे चालयितुं उन्नयनं कृतम् अस्ति, पार्क चालकस्य पक्षतः स्वयमेव टर्नस्टाइलद्वारा गच्छन्ति, बाधाः निष्कासिताः भवन्ति चेत् स्थगयन्ति इत्यादयः कार्यम्।

"ChatGPT इत्यादिषु बृहत् मॉडलेषु सामान्यसमस्या अस्ति। वयं तम् AI hallucination इति वदामः। (अस्य त्रुटिदरः प्रायः 30% भवति। परन्तु उच्चगतियुक्ते कारस्य उपरि यदि शङ्किता त्रुटिः भवति तर्हि कारस्य दुर्घटना भवितुम् अर्हति तथा च जनाः भवितुम् अर्हन्ति ग्लह।"यु चेङ्गडोङ्ग् इत्यनेन उक्तं यत् सः हुवावे-संस्थायाः अनुसंधानविकासविशेषज्ञान् अमेरिका-कनाडा-देशयोः बह्वीषु नगरेषु चालनस्य परीक्षणार्थं प्रेषितवान् ।टेस्लाFSD, मया ज्ञातं यत् FSD इत्यस्य अपि एतादृशी समस्या दृश्यते,"FSD इत्यस्य उपरितनसीमा अत्यन्तं उच्चा अस्ति, परन्तु तस्य निम्नसीमा अतीव न्यूना अस्ति।"

यु चेङ्गडोङ्ग् इत्यनेन स्थले एव उक्तं यत्, "Xiangjie S9 benchmarks" इतिबीएमडब्ल्यू7、ऑडी ए 8तथामर्सिडीज बेंज एस , कार्यकारीविलासिताकारविपणनस्य पुनः आकारं दास्यति। " " .

३,००,००० युआन् होङ्गमेङ्ग् ज़िक्सिङ्ग् इत्यस्य ब्रेक-इवेन्-बिन्दुः अस्ति

समृद्धभाषणस्य अनुभवं विद्यमानस्य यू चेङ्गडोङ्गस्य तुलने पञ्चमासाभ्यः न्यूनकालं यावत् कार्यालये स्थितः BAIC इत्यस्य नूतनः अध्यक्षः झाङ्ग जियान्योङ्गः उत्साहपूर्णस्य हुवावे-परागस्य कृते भाषणं दातुं मञ्चं गृहीतवान् तदा किञ्चित् लज्जितः गम्भीरः च अभवत् .

तस्य भाषणेन मुख्यतया द्वयोः प्रश्नयोः प्रतिक्रिया अभवत् यत् प्रारम्भे मध्यतः निम्नस्तरीयमाडलेन सह नूतन ऊर्जाविपण्ये प्रविष्टः BAIC उच्चस्तरीयमाडलं कथं निर्मातुम् अर्हति? किं कारकम्पनीनां हुवावे-कम्पनीनां च सहकार्यं "तेषां प्राणानां विक्रयणस्य" तुल्यम्?

"जर्मनदेशः इति नाम्ना।"बेन्ज बृहत्तमः भागधारकः इति नाम्ना वयं विश्वस्य बृहत्तमेन विलासिनीकारब्राण्डेन सह दीर्घकालीनं गहनं च सहकार्यं निर्वाहयामः। झाङ्ग जियान्योङ्ग् इत्यनेन उक्तं यत् बीएआईसी इत्यस्य ६६ वर्षीयः इतिहासः अस्ति तथा च वैश्विकप्रयोक्तृभ्यः कुलम् ३६ मिलियनं वाहनम् अयच्छत् ।

तदतिरिक्तं झाङ्ग जियान्योङ्ग इत्यनेन कारकम्पनीनां आत्मानं पुनः परिभाषितं यत्, "कारकम्पनीनां आत्मा कदापि स्वस्य पुरस्कारेषु विश्रामं कर्तुं न अभवत्, अपितु स्वतन्त्रनवाचारस्य, मुक्तसहकार्यस्य च माध्यमेन उपभोक्तृभ्यः उत्तम-उत्पादं प्रदातुं चीनीय-वाहन-उद्योगं अग्रे धकेलितुं च अभवत् । एतत् अस्ति a चीनीयकारकम्पनीनां सच्चा आत्मा, यथायोग्यं च उत्तरदायित्वं” इति ।

जनसूचनानुसारं अस्मिन् वर्षे मार्चमासस्य अन्ते बीएआईसी-समूहस्य कार्यभारं स्वीकृतवान् झाङ्ग जियान्योङ्गः मूलतः बीजिंग-नगरे कार्यभारं ग्रहीतुं पूर्वं बीजिंग-राज्यस्य स्वामित्वस्य सम्पत्ति-परिवेक्षण-प्रशासन-आयोगस्य उपनिदेशकः च आसीत् राज्यस्वामित्वयुक्तः सम्पत्तिपर्यवेक्षणप्रशासनआयोगः, सः एकः दिग्गजः आसीत् यः प्रायः २० वर्षाणि यावत् बीएआईसी-संस्थायां कार्यं कृतवान् आसीत् ।

चीन ऑटोमोबाइल न्यूज द्वारा उद्धृतस्य उद्योगस्य अन्तःस्थस्य मूल्याङ्कनस्य अनुसारं झाङ्ग जियान्योङ्गः एकः व्यावहारिकः व्यक्तिः अस्ति यः निगमशासनं, वित्तीयप्रबन्धनं, करप्रबन्धनम् इत्यादिषु क्षेत्रेषु केन्द्रितः अस्ति यथा बीजिंग बेन्ज सेडान परियोजना तथा क्रिसलर सेडान परियोजना वार्ता तथा कार्यान्वयन कार्य। बीएआईसी औद्योगिकनिवेशस्य कार्यकारीनिदेशकरूपेण स्वस्य कार्यकाले सः १०० तः अधिकेषु परियोजनासु निवेशं कृतवान्, यत्र बीएआईसी न्यू एनर्जी, सीएटीएल, दीदीचुक्सिङ्ग् इत्यादीनां २० तः अधिकानां यूनिकॉर्नकम्पनीनां सूचीकरणं, विलयस्य अधिग्रहणस्य च निर्गमनं च अस्ति

अधुना झाङ्ग जियान्योङ्गः यत् सम्मुखीभवति तत् BAIC समूहः, यस्य पुरातननवीन ऊर्जास्रोतानां प्रतिस्थापनं पूर्णं कर्तुं तत्कालं आवश्यकता वर्तते, तस्य नूतनं ऊर्जाक्षेत्रं च गभीरं हानिम् अनुभवति।

बीएआईसी इत्यस्य वित्तीयप्रतिवेदनानुसारं २०२३ तमे वर्षे बीएआईसी मोटरस्य वाहनराजस्वस्य मध्ये कुलराजस्वस्य ९२.३% भागः ईंधनवाहनानां भवति, यदा तु नवीन ऊर्जावाहनानां भागः केवलं ७.७% आसीत् BAIC Blue Valley इत्यस्य वित्तीयप्रतिवेदनानुसारं 2020 तः 2023 पर्यन्तं BAIC Blue Valley इत्यस्य क्षतिः चतुर्वर्षेभ्यः क्रमशः अभवत्, यस्य मूल्यं 20 अरब युआन् इत्यस्मात् अधिकं भवति अस्य वर्षस्य प्रथमार्धे बीएआईसी ब्लू वैली इत्यस्य शुद्धहानिः २.४ अरब युआन् तः २.७ अरब युआन् यावत् भविष्यति इति अपेक्षा अस्ति ।

बीएआईसी ब्लू वैली इत्यनेन व्याख्यातं यत् पूर्वहानिः द्वौ कारणौ स्तः प्रथमं मूल्ययुद्धेन लाभान्तरं निपीडयति;द्वितीयं उच्चस्तरीयविकासे निवेशस्य निरन्तरता कम्पनीयाः अल्पकालिकप्रदर्शने प्रभावं करोति।

क्षियाङ्गजी उच्चस्तरीयब्राण्डरूपेण स्थापनस्य कारणं BAIC Blue Valley इत्यस्य हानिं न्यूनीकर्तुं हानिः लाभे परिणतुं च तत्काल आवश्यकतायाः अपि सम्बद्धं भवितुम् अर्हति

यू चेङ्गडोङ्ग इत्यनेन सद्यः एव आयोजिते "१६ तमे चीन-आटोमोबाइल-ब्लू-बुक-मञ्चे" उक्तं यत् ३,००,००० युआन्-रूप्यकाणि होङ्गमेङ्ग-झिक्सिङ्ग्-इत्यस्य ब्रेक-इवेन्-बिन्दुः अस्ति, "३००,००० युआन्-तः न्यूनाः काराः मूलतः हानिरूपेण विक्रीयन्ते सः अपि अवदत् यत् होङ्गमेङ्ग ज़िक्सिङ्ग् इत्यस्य व्ययः अधिकः अस्ति, व्ययस्य न्यूनीकरणार्थं उत्पादस्य गुणवत्तायाः त्यागः न करिष्यति।

कोरसस्य साहाय्येनजगत् पृच्छतुज़ुयुः हानिः लाभे परिणमयितवान् अस्ति तथा च नूतनानां बलानां अग्रणीस्तरं प्रविष्टवान् अस्ति यत् क्षियाङ्गजी इत्यस्य उपरि सट्टेबाजीं करणीयम् इति वक्तुं शक्यते।

हुवावे स्वस्य बलस्य उपयोगं कर्तुं शक्नोति, परन्तु तस्य भाग्यं परिवर्तयितुं कठिनम् अस्ति

हुवावे कियत् क्षमताम् आनयति ?

अस्मिन् वर्षे एप्रिलमासे बीजिंग-वाहनप्रदर्शने क्षियांगजी-इत्यस्य पदार्पणात् आरभ्य हुवावे-बीएआईसी-इत्यनेन बीएआईसी-समूहस्य नूतन-ऊर्जा-परिवर्तनस्य उत्तरदायी ए-शेयर-सूचीकृत-कम्पनी बीएआईसी-इत्यनेन सह सम्बद्धा सूचना गहनतया प्रकाशिता अस्ति वर्षस्य प्रथमार्धे वर्षे वर्षे प्रायः २०% न्यूनता अभवत् प्रतिशेयर।

६ मासाभ्यः न्यूनेन समये BAIC Blue Valley इत्यस्य विपण्यमूल्यं ३० अरब युआन् इत्यस्मात् अधिकं वर्धितम् अस्ति । अगस्तमासस्य ६ दिनाङ्के व्यापारस्य समाप्तिपर्यन्तं BAIC Blue Valley प्रतिशेयरं ९.२२ युआन् इति मूल्ये व्यापारं कुर्वन् आसीत्, यत् १.२१% अधिकम् आसीत्, यस्य विपण्यमूल्यं ४१.३९ अरब युआन् आसीत् ।BAIC Blue Valley इत्यस्य प्रदर्शनेन निवेशकानां मध्ये मिश्रितभावनाः उत्पन्नाः सन्ति, BAIC इत्यस्य एकः निवेशकः Shenzhen Net इत्यस्मै अवदत् यत्, "BAIC इत्यस्य प्रदर्शनं अद्यतनकाले बहु उत्तमम् अस्ति, परन्तु मम भयम् अस्ति यत् एतत् केवलं कड़ाहीयां ज्वलनम् एव अस्ति।

हुवावे इत्यस्य क्षमता उपभोक्तृभ्यः नूतनानां ब्राण्ड्-समूहानां शीघ्रं ज्ञापनं कर्तुं शक्नोति, परन्तु ब्राण्ड् स्वशक्तिं कियत् दूरं उपयोक्तुं शक्नोति इति स्वस्य उत्पाद-क्षमतायाः समग्र-सञ्चालन-रणनीत्याः च उपरि निर्भरं भवति

हुवावे इत्यस्य स्मार्टकारचयनव्यापारः अर्थात् होङ्गमेङ्ग स्मार्ट् इत्यस्य सम्प्रति "चत्वारि क्षेत्राणि" सन्ति प्रथमः ब्राण्ड् वेन्जी हुवावे इत्यस्य कारकम्पन्योः साइरसस्य च सहकारी ब्राण्ड् अस्तिअधुना अस्मिन् वर्षे जूनमासात् जुलैमासपर्यन्तं विक्रयः क्रमशः ४०,००० अतिक्रान्तवान्, यत् नूतनानां घरेलुकारनिर्माणशक्तीनां पश्चात् द्वितीयस्थानं प्राप्तवान् ।आदर्श कार . थैलिस् समूहः वेन्जी इत्यनेन सह चतुर्वर्षेषु प्रथमं त्रैमासिकं लाभं अपि प्राप्तवान्, तस्य विपण्यमूल्यं च एकदा ली ऑटो इत्यस्य विपण्यमूल्यं अतिक्रान्तवान् ।

परन्तु वेन्जी इत्यस्य वृद्धिः सुचारुरूपेण नौकायानं न कृतवती । २०२३ तमस्य वर्षस्य जनवरीमासे वेन्जी-विक्रयः एकस्मात् चट्टानात् पतितः, २०२२ तमस्य वर्षस्य उत्तरार्धे मासिकविक्रयः १०,००० यूनिट्-परिधितः ४,५०० यूनिट्-तः न्यूनः अभवत् एकदा उद्योगः अवदत् यत् "जिज्ञासाजगत् जीवनमरणक्षणं प्राप्तवान्" इति ।

२०२३ तमस्य वर्षस्य प्रथमार्धे वेन्जी इत्यनेन २३,००० वाहनानि विक्रीताः, ली ऑटो इत्यनेन १३९,१०० वाहनानि विक्रीताः, यत् वेन्जी इत्यस्य ६ गुणाधिकम् । गतवर्षस्य सेप्टेम्बरमासपर्यन्तं वेन्जी नूतनं M7 इत्येतत् विमोचितवान्, पुनः उद्भवितुं हुवावे-मोबाइलफोनस्य तरङ्गं च सवारः अभवत् ।

होङ्गमेङ्ग ज़िक्सिङ्ग् इत्यस्य “द्वितीयं क्षेत्रम्”—हुआवेई तथा...चेरीसहकारी ब्राण्ड् ज़िजी गतवर्षस्य नवम्बरमासे प्रथमं मॉडलं प्रारब्धवान्स्मार्ट वर्ल्ड S7 तस्य प्रक्षेपणानन्तरं एकस्मिन् मासे विक्रयस्य परिमाणं १,००० यूनिट् इत्यस्मात् न्यूनम् आसीत् । अस्मिन् वर्षे एप्रिलमासे द्वितीयसूचीकरणं झीजी-कम्पनीं मन्दतायाः बहिः आनेतुं असफलम् अभवत् यतः तस्य प्रारम्भिकविक्रयः मासद्वयं यावत् क्रमशः ५,००० यूनिट् अतिक्रान्तवान्, ततः जून-जुलाई-मासेषु विक्रयः ३,००० यूनिट्-तः न्यूनः अभवत्

यु चेङ्गडोङ्ग् इत्यनेन ज़िजी इत्यस्य असफलतायाः कारणं अपर्याप्तविपणनम् इति उक्तम् । सः १५ जुलै दिनाङ्के "Walking with Hui" इति लाइव प्रसारणे अवदत् यत् Zhijie S7 इत्येतत् अतीव उत्तमं उत्पादम् अस्ति, परन्तु तस्य विक्रयः पर्याप्तः उत्तमः नास्ति। मुख्यकारणम् अस्ति यत् अस्माकं विपणनक्षमता अद्यापि अपर्याप्ताः सन्ति ।

सम्भवतः Zhijie इत्यस्य अनुभवात् पाठात् च शिक्षितुं BAIC इत्यनेन Xiangjie इत्यस्य सूचीकरणात् पूर्वं BAIC New Energy इत्यस्य विपणनप्रबन्धनक्षमतायाः उन्नयनं सुदृढं च कृतम्।

अस्मिन् वर्षे जुलै-मासस्य ९ दिनाङ्के क्षियाङ्गजी-इत्यस्य प्रक्षेपणस्य पूर्वसंध्यायां BAIC New Energy इत्यस्य प्रबन्धनेन महत् समायोजनं कृतम् । तकनीकीपृष्ठभूमियुक्तः BAIC New Energy इत्यस्य पूर्वमहाप्रबन्धकः Dai Kangwei इत्ययं BAIC Group इत्यस्य उपमुख्य-इञ्जिनीयररूपेण पदोन्नतः अभवत् तथा च तत्सहकालं BAIC New Energy इत्यस्य अध्यक्षरूपेण कार्यं कृतवान्, विपणने अधिकः अनुभवः विद्यमानः पूर्वकार्यकारी उपमहाप्रबन्धकः Zhang Guofu; आपूर्तिश्रृङ्खलाप्रबन्धनम्, बीएआईसी न्यू एनर्जी इत्यस्य महाप्रबन्धकरूपेण पदोन्नतः अभवत् तथा च पूर्वबीएआईसी समूहस्य परिचालननिदेशकः लियू गुआनकियाओ इत्यस्य स्थानान्तरणं बीएआईसी न्यू ऊर्जा पार्टी समितिस्य उपसचिवः तथा उपमहाप्रबन्धकः अभवत्, यः मुख्यतया विपणनविभागस्य उत्तरदायी आसीत्

संस्थापकः प्रतिभूतिः मन्यते यत् Xiangjie S9 Wenjie M9 इत्यस्य लोकप्रियमार्गस्य प्रतिकृतिं करिष्यति इति अपेक्षा अस्ति शुद्धविद्युत्माडलस्य स्थिर-स्थिति-विक्रय-पूर्वसूचना 1,900-3,100 यूनिट्/मासः, विस्तारित-परिधि-माडलस्य स्थिर-स्थिति-विक्रय-पूर्वसूचना च अस्ति ५,९००-१५,००० यूनिट्/मासम् अनुमानितम् अस्ति यत् Xiangjie S9 शुद्धविद्युत् मॉडल +विस्तारित-परिधि-माडलस्य कुल-स्थिर-स्थिति-मासिक-विक्रय-मात्रा १०,००० तः अधिकः भवितुम् अर्हति । उत्पादनक्षमतायाः दृष्ट्या बीएआईसी ब्लू वैली क्षियांगजी इत्यस्य उत्पादनार्थं बीजिंग-नगरस्य मियुन्-नगरे उच्चस्तरीयं स्मार्ट-पारिस्थितिकी-कारखानं निर्माति ।