समाचारं

अचलसम्पत्त्याः स्थिरं दीर्घकालीनविकासं प्राप्तुं सहायतार्थं संस्थागतसुधारं नूतनविकासप्रतिरूपं च केन्द्रीक्रियताम्

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिक्योरिटीज टाइम्सस्य संवाददाता झाङ्ग दा

"चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः निर्णयः अग्रे व्यापकरूपेण गभीरीकरणं चीनीयशैल्या आधुनिकीकरणं च प्रवर्धयितुं" (अतः परं "निर्णयः" इति उच्यते) यस्य समीक्षां कृत्वा २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रेण अनुमोदितः चीनस्य साम्यवादी दलेन अचलसंपत्तिविकासस्य नूतनप्रतिरूपस्य निर्माणस्य सुधारलक्ष्यं स्थापितं तथा च आपूर्तिव्यवस्थायाः सुधारणात् आरभ्य सुधारकार्यं नियामकनीतीनां अनुकूलनं परिचालनपद्धतीनां परिवर्तनं च इत्यादिषु प्रमुखक्षेत्रेषु स्पष्टीकृतम् अस्ति, तथा च अचलसंपत्तिउद्योगसुधारः मार्गचित्रं स्पष्टतरं जातम् अस्ति।

सिक्योरिटीज टाइम्स्-पत्रिकायाः ​​संवाददातृभिः साक्षात्कारं कृतवन्तः विशेषज्ञाः विद्वांसः च मन्यन्ते यत् "निर्णयः" वर्तमानस्य दीर्घकालीनस्य च बोधं करोति, तथा च स्थावरजङ्गमस्य दीर्घकालीनविकासस्य दिशां लक्ष्यं च स्थापयति। अचलसम्पत्विकासस्य नूतनप्रतिरूपस्य निर्माणं त्वरयितुं नीतिमार्गदर्शनसमर्थनयोः अविभाज्यम् अस्ति यत् नूतनप्रतिरूपस्य निर्माणाय अनुकूलानि वित्तीयनीतिः, भूनीतिः, करनीतिः इत्यादीनि निर्मातुं कार्यान्वितुं च आवश्यकम्।

सुधारलक्ष्यं स्पष्टं कुर्वन्तु

वर्तमानं दीर्घकालं च विचार्यताम्

"निर्णयः" अचलसम्पत्पक्षस्य वर्णनं "जनानाम् आजीविकायाः ​​रक्षणाय, सुधारणाय च संस्थागतव्यवस्थायां सुधारः" इति परिधिमध्ये स्थापयति “अयं निर्णयः यस्मात् कारणात् अचलसम्पत्तौ अधिकं केन्द्रितः अस्ति तस्य कारणं अस्ति यत् अस्मिन् वर्तमानस्य दीर्घकालीनस्य च ध्यानं भवति, वर्तमानस्य तत्कालीनसमस्यानां समाधानं प्रति केन्द्रितं भवति तथा च अर्थव्यवस्थायाः व्यापकं समन्वितः च विकासं सुनिश्चित्य भविष्यस्य स्थायिविकासस्य अपि ध्यानं दत्तम् अस्ति, समाजं पर्यावरणं च तया अचलसम्पत्त्याः दीर्घकालीनविकासाय दिशां लक्ष्याणि च स्थापितानि सन्ति," इति चीनस्य रेन्मिन् विश्वविद्यालयस्य राष्ट्रियविकासरणनीतिसंस्थायाः वरिष्ठः शोधकः किन् हाङ्गः प्रतिभूतिपत्रस्य साक्षात्कारे अवदत् टाइम्सस्य संवाददाता।

किन हाङ्गस्य मतेन "किरायादानं क्रयञ्च प्रवर्धयति इति आवासव्यवस्थायाः स्थापनायाः त्वरितीकरणं" प्रत्यक्षतया अचलसम्पत्बाजारे वर्तमानसमस्यानां प्रतिक्रियां ददाति यथा केषुचित् नगरेषु उच्चानि आवासमूल्यानि तथा च अनियमितानि अपरिपक्वानि च किरायाबाजाराणि "स्थायिनिवासद्वारा पञ्जीकरणं प्रवर्तयितुं" "निर्णयः" पूर्वानुमानं भवति यत् किरायेण क्रयणं च प्रवर्धयति इति आवासव्यवस्थायाः निर्माणं त्वरयित्वा, गृहक्रयणे भाडे च कठिनतायाः वर्तमानसमस्याः, भाडायाः क्रयणस्य च भिन्नाः अधिकाराः च कर्तुं शक्नुवन्ति केषाञ्चन निवासिनः उपशमिताः भवेयुः, येन जनानां आजीविकायाः ​​प्रभावीरूपेण रक्षणं भवति तथा च जनानां जीवनस्य गुणवत्तायां सुधारः भवति।

"नवीन-अचल-संपत्ति-विकास-प्रतिरूपस्य निर्माणं त्वरयितुं" इत्यस्य उद्देश्यं विद्यमानस्य अचल-संपत्ति-विकास-प्रतिरूपस्य नवीनीकरणं अनुकूलनं च अस्ति । किन् हाङ्गः पत्रकारैः सह उक्तवान् यत् विशेषतया, अचलसम्पत्बाजारस्य स्वस्थं स्थायिविकासं च प्रवर्धयितुं अचलसम्पत्कम्पनीनां "उच्चऋणं, उच्चउत्तोलनं, उच्चकारोबारं च" इति व्यावसायिकप्रतिरूपं परिवर्तयितव्यम्।

किन हाङ्ग इत्यनेन इदमपि दर्शितं यत् नूतनस्य अचलसंपत्तिविकासप्रतिरूपस्य निर्माणं त्वरयितुं नीतिमार्गदर्शनसमर्थनात् अविभाज्यम् अतः वित्तीयनीतीनां, भूमिनीतीनां, करनीतीनां इत्यादीनां निर्माणं कार्यान्वयनञ्च यत्... नूतनं मॉडलं अनिवार्यं भवति।

वित्तपोषणविधिषु विक्रयपूर्वव्यवस्थायां च सुधारः

अचलसम्पत्विकासस्य नूतनप्रतिरूपस्य निर्माणं अचलसम्पत्विकाससमस्यानां समाधानार्थं तथा च अचलसम्पत्बाजारस्य स्थिरस्वस्थविकासं प्रवर्धयितुं मौलिकरणनीतिः अस्ति।

अचलसम्पत्विकासस्य नूतनप्रतिरूपस्य निर्माणं त्वरितुं प्रमुखक्षेत्रेषु सुधारान् अधिकं गभीरं कर्तुं आवश्यकम्।

अयं "निर्णयः" स्पष्टतया "अचलसम्पत्विकासस्य वित्तपोषणपद्धतिषु सुधारं तथा च वाणिज्यिकआवासस्य विक्रयपूर्वव्यवस्थायां" प्रस्तावयति, यत् नूतनविकासप्रतिरूपस्य निर्माणे संस्थागतसुधारस्य महत्त्वपूर्णसामग्रीषु अन्यतमम् अस्ति

“पूर्वं अचलसम्पत्विकासवित्तपोषणं वाणिज्यिकगृहनिर्माणार्थं विक्रयपूर्वनिधिनाम् उपयोगेन सह निकटतया सम्बद्धम् आसीत् यदा विक्रयपूर्वनिधिनिरीक्षणं न भवति स्म तदा विकासकम्पनयः विक्रयपूर्वनिधिनाम् दुरुपयोगं कुर्वन्ति स्म तथा च व्याजमुक्तस्य उत्तोलनस्य उपयोगं कुर्वन्ति स्म विकासाय भूमिं अधिग्रहणं कुर्वन्ति, येन असमाप्तपरियोजनानां जोखिमः आगतवान् "किन् हाङ्गः अवदत् यत् वाणिज्यिक आवासस्य विक्रयपूर्वव्यवस्थायां सुधारः सुधारश्च, विक्रयपूर्वनिधिस्य उपयोगस्य सख्तीपूर्वकं निरीक्षणं वा विद्यमानगृहविक्रयणस्य कार्यान्वयनेन गृहक्रयणं बहुधा न्यूनीकर्तुं शक्यते गृहक्रेतृणां जोखिमाः परन्तु अचलसम्पत्विकासस्य वित्तपोषणपद्धतिषु सुधारः अपि आवश्यकः येन विकासनिधिः निर्माणप्रक्रियाम् आच्छादयितुं शक्नोति।

चीनी सामाजिकविज्ञान-अकादमीयाः वित्तीय-रणनीति-संस्थायाः आवास-बृहत्-आँकडा-परियोजना-दलस्य नेता ज़ौ-लिन्हुआ-इत्यनेन सिक्योरिटीज-टाइम्स्-पत्रिकायाः ​​संवाददात्रे उक्तं यत् "वाणिज्यिक-आवासस्य विक्रय-पूर्व-व्यवस्थायां सुधारः" इति अर्थः अस्ति यत् पूर्व-विक्रयः वाणिज्यिक आवासस्य व्यवस्था न समाप्तं भविष्यति, परन्तु विपण्यप्रवृत्तिः विद्यमानगृहानां विक्रयणं प्रति केन्द्रीक्रियते, योजनातः बहिः गृहेषु च विक्रयानुपातः न्यूनीकृतः। वाणिज्यिक आवासविक्रयपूर्वव्यवस्थायाः सुधारस्य समग्रदिशा गृहक्रेतृणां अधिकारानां हितानाञ्च रक्षणस्य आधारेण निधिनिरीक्षणस्य उपयोगस्य च दक्षतायां सुधारः भवितुम् अर्हति।

सीआरआईसी अनुसन्धानकेन्द्रस्य उपमहाप्रबन्धकः याङ्ग केवेइ अपि मन्यते यत् पूर्वविक्रयव्यवस्था अल्पकालीनरूपेण पूर्णतया न निष्कासिता भविष्यति, एतत् विचार्य यत् पायलट् पूर्वविक्रयव्यवस्थायाः समस्याः, यथा दीर्घचक्रं, मन्दं भुगतानसङ्ग्रहः, तथा अचलसम्पत्कम्पनीषु वर्धितः परिचालनभारः, प्रभावीरूपेण समाधानं न कृतवान् .

नियामकनीतिषु सुधारं कुर्वन्तु

स्थानीयं पूर्णतया सशक्तीकरणं कुर्वन्तु

अचलसम्पत्विपण्यस्य स्पष्टक्षेत्रीयलक्षणानाम् कारणात् विभिन्नेषु नगरेषु लेनदेनस्य परिमाणं मूल्यानि च बहु भिन्नानि सन्ति । अस्मिन् "निर्णये" पुनः "प्रत्येकं नगरसर्वकारं अचलसम्पत्विपण्यस्य नियमने नगरस्य अनुसारं नीतयः कार्यान्वितुं च स्वायत्ततायाः पूर्णतया सशक्तः अस्ति", अपि च स्पष्टतया उक्तं यत् "प्रासंगिकनगरेभ्यः आवासक्रयणप्रतिबन्धनीतिः रद्दीकर्तुं न्यूनीकर्तुं वा अनुमतिः अस्ति" इति , तथा साधारण-आवासीय-असामान्य-आवासीय-भवनानां मानकानि रद्दं कुर्वन्तु।" .

"विनियमनक्षेत्रे स्थानीयसरकारानाम् स्वायत्ततां दत्त्वा 'एक-आकार-सर्व-अनुकूल'-नीतिभिः उत्पद्यमानं असंगतिं दुष्प्रभावं च परिहर्तुं शक्यते तथा च नियामकनीतीनां लचीलापनं वर्धयितुं शक्यते, "सम्बद्धनगरेभ्यः आवासक्रयणप्रतिबन्धं रद्दीकर्तुं वा न्यूनीकर्तुं वा अनुमतिः भवति policies" and giving local governments more autonomy , स्थानीयसरकारानाम् स्वकीयस्थितीनां आधारेण नियन्त्रणपरिपाटानां नवीनतां कर्तुं, आवासमूल्यानि स्थिरीकर्तुं, निवासिनः विस्तृतश्रेणीयाः आवासक्रयणस्य आवश्यकतां पूरयितुं, स्थानीयअचलसंपत्तिविकासप्रतिमानानाम् अन्वेषणाय च प्रोत्साहयितुं सहायकं भविष्यति; "रद्दीकरणम् of ordinary residential and non-ordinary residential standards" will help liberalize गृहक्रयणस्य वर्तमानप्रतिबन्धाः ये अद्यापि केषुचित् नगरेषु विद्यन्ते तेषां गृहक्रयणस्य उचितमागधा प्रवर्धितवती अस्ति तथा च विपण्यक्रियाकलापः वर्धितः।

सीआरआईसी-संशोधनकेन्द्रस्य आँकडानुसारं देशस्य अधिकांशद्वितीयतृतीयस्तरीयनगरेषु आवासव्यवहारप्रतिबन्धाः पूर्णतया उदारीकृताः सन्ति, केवलं चत्वारि प्रथमस्तरीयनगराणि, बीजिंग, शङ्घाई, ग्वाङ्गझौ, शेन्झेन् च, तथा च तियानजिन्, हैनान् च केचन नगराणि अद्यापि क्रयणप्रतिबन्धान् प्रवर्तयन्ति।

चीनसूचकाङ्कसंशोधनसंस्थायाः विपण्यसंशोधननिदेशकः चेन् वेनजिङ्गः भविष्यवाणीं करोति यत् अल्पकालीनरूपेण गुआंगझू, तियानजिन्, हैनान् इत्यादीनां केषुचित् क्षेत्रेषु क्रयप्रतिबन्धनीतयः उत्थापयितुं प्रबलाः अपेक्षाः सन्ति , तथा शेन्झेन् क्रयप्रतिबन्धान् उत्थापयितुं, अल्पकालीनः च अद्यापि क्रमिकप्रगतेः आधारेण भवितुम् अर्हति ।

साधारण-आवासीय-मानकानां दृष्ट्या ज़ौ लिन्हुआ इत्यस्य मतं यत् "साधारण-आवासीय-असामान्य-आवासीय-मानकानां रद्दीकरणस्य" अर्थः अस्ति यत् उन्नत-आवास-क्रयणार्थं लेनदेन-करः शुल्कं च अधिकं न्यूनीकरिष्यते इति एतत् कदमः साधारण-निवासिनः कृते समर्थनं अधिकतया प्रतिबिम्बयति उन्नत आवासस्य मागः . यतो हि असामान्यगृहाणां विशालः बहुभागः केवलं तुल्यकालिकरूपेण विशालः अथवा एककमूल्येन तुल्यकालिकरूपेण अधिकः भवति, ते वस्तुतः विलासिनीगृहाणि न सन्ति, अधिकांशः क्रेतारः च साधारणाः आवासीयपरिवाराः सन्ति

याङ्ग केवेई इत्यनेन सूचितं यत् २०२३ तमे वर्षे शेन्झेन्, शङ्घाई, बीजिंग च सर्वैः साधारण-आवासीय-भवनानां कुल-मूल्य-सीमा समाप्तवती, तथा च भविष्ये केवलं भवन-क्षेत्रं, तल-क्षेत्र-अनुपातः, यूनिट्-मूल्यम् इत्यादिभिः भेदं करिष्यन्ति आवासीयमानकेषु अधिकं शिथिलीकरणं वा रद्दीकरणं वा अपेक्षितम् उदाहरणार्थं शङ्घाई-नगरेण आवासव्यवहारस्य करभारं न्यूनीकर्तुं शङ्घाई-शेनझेन्-नगरेण क्षेत्रप्रतिबन्धेषु शिथिलीकरणं कृतम् अस्ति ।

ज्ञातव्यं यत् “निर्णये” “अचलसम्पत्करव्यवस्थायां सुधारः” इति अपि प्रस्तावः अस्ति । किन् हाङ्गस्य मतं यत् अचलसम्पत्करव्यवस्थायाः सुधारस्य समग्ररूपेण विचारः करणीयः प्रथमं, अचलसम्पत्करस्य कानूनीरूपरेखायां सुधारः, प्रासंगिककरस्य संग्रहणव्याप्तिः, मानकानि, पद्धतयः, उपयोगाः च क्रमेण स्थापयितुं अनुकूलितुं च आवश्यकम् , न्यूनीकर्तुं च यत् न्यूनीकर्तव्यं वर्धयितव्यं च वर्धयितव्यम्। विकासव्यवहारस्य करस्य न्यूनीकरणं, धारणानां करं वर्धयितुं च पूर्वं चर्चा कृता अस्ति, भविष्यस्य दृष्ट्या एतस्याः करव्यवस्थायाः समायोजनाय कानूनविधानानि, करमूलकरदराणि, मूल्याङ्कनव्यवस्थाः, करसंग्रहणं प्रबन्धनपरिवेक्षणं च आवश्यकाः सन्ति। करमुक्तिः, नीतिप्रचारः च बहुपक्षेषु प्रणालीनिर्माणं कार्यान्वयनञ्च कर्तुं, तथा च कानूनविनियमानाम् संचालनक्षमता पारदर्शिता च सुनिश्चित्य पायलट् पायलट्, डाटा एकीकरण, समर्थननीतिः अन्येषां उपायानां माध्यमेन सुधारस्य सुचारु उन्नतिं सुनिश्चितं करोति।

अचलसम्पत्करस्य विषये यत् बहुधा ध्यानं आकर्षितवान्, चेन् वेन्जिङ्ग् इत्यस्य मतं यत् मध्यमतः दीर्घकालं यावत् अचलसम्पत्करसम्बद्धाः विधानाः सुधाराः च निरन्तरं उन्नताः भवितुम् अर्हन्ति, परन्तु वर्तमानस्य अचलसम्पत्बाजारः गहनसमायोजनस्य चरणे अस्ति, तथा च अचलसम्पत्करस्य आरम्भस्य समयः अद्यापि परिपक्वः नास्ति। लेनदेनलिङ्केषु करस्य शुल्कस्य च अधिकं न्यूनीकरणं, यथा डीड् करदरस्य न्यूनीकरणं, अपि आवाससुरक्षायाः समर्थनार्थं महत्त्वपूर्णः उपायः अस्ति

प्रतिवेदन/प्रतिक्रिया