समाचारं

केन्द्रीयबैङ्क शङ्घाई मुख्यालयः : पी 2 पी ऑनलाइन ऋणसंस्थानां विद्यमानव्यापारस्य समाधानं प्रवर्धयितुं, अचलसंपत्तिबाजारसञ्चालनं सुदृढं कर्तुं तथा वित्तीयस्थितेः निगरानीयताविश्लेषणं च सहकार्यं कर्तुं

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[चीनस्य जनबैङ्कस्य शंघाई मुख्यालयः: पी 2 पी ऑनलाइन ऋणसंस्थानां विद्यमानव्यापारस्य समाधानस्य प्रचारार्थं सहकार्यं कुर्वन्तु, अचलसम्पत्बाजारस्य परिचालनस्य वित्तीयस्थितीनां च निगरानीयताविश्लेषणं च सुदृढं कुर्वन्ति] वित्तीयसमाचारसंस्था, अगस्तमासस्य ५ दिनाङ्के, शङ्घाई मुख्यालयस्य the People's Bank of China held a work meeting for the second half of 2024 on August 2. अस्मिन् सत्रे वास्तविक अर्थव्यवस्थायाः वित्तीयसमर्थनं सुदृढं कर्तुं आह्वानं कृतम्। उचितवृद्धिं सन्तुलितं ऋणविस्तारं च निर्वाहयितुम् स्वक्षेत्रस्य अन्तः वित्तीयसंस्थानां मार्गदर्शनं कुर्वन्तु। वयं संरचनात्मकमौद्रिकनीतिसाधनानाम् भूमिकां उत्तमं क्रीडां दास्यामः तथा च प्रमुखक्षेत्रेषु दुर्बलकडिषु च आवंटितानां वित्तीयसंसाधनानाम् प्रचारं करिष्यामः। निक्षेपव्याजदरेषु तर्कसंगतरूपेण समायोजनार्थं बैंकान् मार्गदर्शनं कुर्वन्तु। लघु-सूक्ष्म-उद्यमानां कृते व्यापकवित्तपोषणव्ययस्य न्यूनीकरणं प्रवर्तयितुं। वित्तस्य "पञ्च प्रमुखलेखेषु" वयं उत्तमं कार्यं करिष्यामः, नीतिलाभांशं च निरन्तरं विमोचयिष्यामः। प्रौद्योगिकी-आधारित-उद्यमानां कृते विविधवित्तपोषणं प्रवर्धयितुं शङ्घाई-विज्ञान-प्रौद्योगिकी-नवाचार-वित्तीय-गठबन्धन-मञ्चस्य भूमिकां पूर्णतया क्रीडन्तु। शङ्घाईनगरे हरितवित्तस्य परिवर्तनकारीवित्तस्य च विकासं त्वरितुं, हरितवित्तमानकानां निर्माणं तथा च आदानप्रदानं सहकार्यं च सुदृढं कुर्वन्तु। "चतुर्ऋणानां" दीर्घकालीनतन्त्रस्य निर्माणं गभीरं कुर्वन्तु, प्रथमऋणेषु, ऋणऋणेषु, मध्यमदीर्घकालीनऋणेषु च स्वप्रयत्नाः वर्धयितुं वित्तीयसंस्थानां मार्गदर्शनं कुर्वन्तु, तथा च समावेशी लघुसूक्ष्मऋणानां प्रचारं कुर्वन्तु येन सद्प्रवृत्तिः निर्वाह्यते "आयतनं वर्धयन्, मूल्यानि न्यूनीकरोति, कवरेजस्य विस्तारः, संरचनायाः अनुकूलनं च" . वित्तीयजोखिमानां प्रभावीरूपेण निवारणं निराकरणं च। प्रमुखक्षेत्रेषु जोखिमनिरीक्षणं सुदृढं कुर्वन्तु तथा च संस्थागतजोखिमनिराकरणं निरन्तरं प्रवर्तयन्तु। P2P ऑनलाइन ऋणदातृसंस्थानां विद्यमानव्यापारस्य समाधानं प्रवर्तयितुं सहकार्यं कुर्वन्तु। अचलसम्पत्बाजारसञ्चालनस्य वित्तीयस्थितीनां च निरीक्षणं विश्लेषणं च सुदृढं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया