समाचारं

अपर्याप्त आन्तरिकनियन्त्रणादिसमस्यानां कारणात् चाइना ट्रस्ट् इत्यस्मै नियामकैः नूतनग्राहकानाम् १२ मासानां कृते निलम्बनस्य आदेशः दत्तः ।

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग बिजनेस न्यूज (रिपोर्टर हाओ यान्) अगस्त ६ दिनाङ्के बीजिंग प्रतिभूति नियामक ब्यूरो इत्यनेन एकां घोषणा जारीकृतं यत् बीजिंग चाइना सिन्फू इन्वेस्टमेण्ट् मैनेजमेण्ट् कन्सल्टिङ्ग् कम्पनी लिमिटेड् (अतः परं "चीन सिन्फू" इति उच्यते) इत्यस्य निम्नलिखित उल्लङ्घनानि सन्ति: असफलता व्यावसायिकस्थानेषु परिवर्तनं समये सम्पादयति प्रक्रियाः कम्पनीयाः अनुपालनप्रबन्धनं आन्तरिकनियन्त्रणं च स्थाने नास्ति, इलेक्ट्रॉनिकहस्ताक्षरप्रणाल्याः प्रदत्तं जोखिमप्रकाशनप्रपत्रं ग्राहकहस्ताक्षराणां अभावः भवति, अनुपालनस्य ग्राहकाः प्रबन्धनप्रणाली वास्तविकनाम्ना पञ्जीकृता नास्ति, तथा च अनुपालनप्रबन्धनप्रणाली ग्राहकप्रबन्धनदत्तांशकोशाः पृथक् पृथक् भवन्ति, परस्परं च असम्बद्धाः सन्ति, येन अनुपालनप्रबन्धनं जोखिमनियन्त्रणं च व्यावसायिकप्रक्रियासु प्रभावीरूपेण निवेशनं कठिनं भवति

तदतिरिक्तं, केषाञ्चन विपणनकर्मचारिणां प्रतिभूतियोग्यता नास्ति स्टॉक अनुशंससॉफ्टवेयरद्वारा उपयुज्यमानस्य आँकडानां स्रोतानां सूचनानां च सह बहुविधाः विषयाः।

बीजिंग प्रतिभूति नियामक ब्यूरो इत्यनेन उक्तं यत् उपर्युक्तव्यवहारेन बहुविधविनियमानाम् उल्लङ्घनं कृतम् अस्ति तथा च चीनस्य झिन्फूविरुद्धं प्रशासनिकपरिवेक्षणपरिहारं कर्तुं निर्णयः कृतः, येन नूतनग्राहकान् १२ मासान् यावत् निलम्बयितुं आदेशः दत्तः। कम्पनीयाः मुख्यालयं शाखाश्च निलम्बनकालस्य मध्ये नूतनग्राहकानाम् हस्ताक्षरं कर्तुं न शक्नुवन्ति, पुरातनग्राहकानाम् सेवाकालस्य समाप्तेः अनन्तरं स्वस्य अनुबन्धस्य नवीकरणस्य अनुमतिः नास्ति, तथा च तेषां "निवेशकः" इत्यादिषु वेषधारिषु निवेशपरामर्शव्यापारं कर्तुं अनुमतिः नास्ति शिक्षा"। नवीनग्राहकानाम् योजनस्य निलम्बनस्य अवधिः समाप्तः भवति ततः परं चीन सिन्फू सुधारस्य स्थितिं लिखितरूपेण सूचयिष्यति।

तस्मिन् एव काले बीजिंग-प्रतिभूति-नियामक-ब्यूरो-संस्थायाः सूचितं यत्, कम्पनीयाः अनुपालन-प्रबन्धनस्य प्रमुखत्वेन क्ष्यू किङ्ग्क्सिन् स्वस्य कार्यकाले कम्पनीयाः उपर्युक्त-उल्लङ्घनानां उत्तरदायी आसीत् बीजिंग-प्रतिभूति-नियामक-ब्यूरो-संस्थायाः चेतावनीपत्रं निर्गत्य प्रशासनिक-नियामक-उपायाः कृताः । तत्कालीनस्य अध्यक्षत्वेन झाङ्ग सोङ्गः स्वस्य कार्यकाले कम्पनीयाः उपरि उल्लिखितानां उल्लङ्घनानां कृते मुख्यतया उत्तरदायी आसीत्, तथा च बीजिंग-प्रतिभूति-नियामक-ब्यूरो-द्वारा चेतावनी-पत्रं निर्गन्तुं प्रशासनिक-पर्यवेक्षण-उपायानां अधीनम् अपि आसीत्

प्रतिवेदन/प्रतिक्रिया