समाचारं

टीएसएमसी पुनः मूल्यानि वर्धयति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तरफलक समाचार संवाददाता |

अन्तरफलक समाचार सम्पादक |

वैश्विक-शेयर-बजारेषु "ब्लैक्-मण्डे"-इत्यनेन कठिनतया आहतस्य अनन्तरं टीएसएमसी-समूहस्य शेयर-मूल्यं एकस्मिन् दिने १०% अधिकं न्यूनीकृतम्, परन्तु पूंजी-बाजारः अद्यापि अस्य चिप्-विशालकायस्य सम्भावनायाः विषये आशावादी अस्ति

अगस्तमासस्य ६ दिनाङ्के डिजिटाइम्स् इत्यस्य नवीनतमप्रतिवेदनानुसारं IC डिजाइन उद्योगेन ज्ञातं यत् TSMC इत्यस्य उन्नतप्रक्रियाउत्पादानाम् मूल्यं न केवलं २०२४ तमे वर्षे वर्धते। जुलाईमासस्य अन्ते TSMC इत्यनेन क्रमशः अनेकेभ्यः ग्राहकेभ्यः सूचनाः जारीकृताः यतः 5nm तथा 3nm प्रक्रिया उत्पादानाम् मूल्यं जनवरी 2025 तः पुनः वर्धते।उत्पादनयोजनायाः, उत्पादानाम्, सहकार्यसम्बन्धानां च आधारेण वृद्धिः प्रायः 3- भविष्यति। ८% ।

जिमियन न्यूज इत्यनेन मूल्यवृद्धेः अफवाः विषये पुष्टिः कर्तुं टीएसएमसी इत्यनेन पृष्टः यत् कम्पनी मूल्यविषयेषु टिप्पणीं न करोति इति प्रतिक्रियाम् अददात् तथा च टीएसएमसी इत्यस्य मूल्यनिर्धारणरणनीतिः सर्वदा रणनीतिप्रधानं भवति, अवसरोन्मुखं न भवति इति।

पूंजीबाजारः टीएसएमसी-संस्थायाः उन्नतप्रक्रिया-उत्पादानाम् मूल्यवृद्धिं सर्वदा सुसमाचाररूपेण मन्यते । अद्य मॉर्गन स्टैन्ले विश्लेषकैः प्रकाशितेन नवीनतमेन प्रतिवेदने टीएसएमसी इत्येतत् शीर्ष-स्टॉकरूपेण अपि सूचीबद्धं कृतम् अस्ति यत् यद्यपि वैश्विक-आर्थिक-मन्दी-विषये निवेशकानां आतङ्कस्य कारणात् अद्यतने प्रौद्योगिकी-स्टॉकेषु विक्रयणं प्रारब्धम् अस्ति तथापि टीएसएमसी-मूल्यांकनं अद्यापि अधिकं वर्तते । आकर्षणं।

मोर्गन स्टैन्ले विश्लेषकः चार्ली चानः एकस्मिन् प्रतिवेदने लिखितवान् यत् दीर्घकालीन अर्धचालक-अधः चक्रे संस्थाः TSMC इत्यस्य गुणवत्तायाः रक्षात्मकतायाः च विषये आशावादीः सन्ति, तथा च "मूल्यवृद्धेः पुष्टिः तथा च कृत्रिम-बुद्धि-पूञ्जी-व्ययस्य निरन्तर-शक्तिः (TSMC) प्रमुखः उत्प्रेरकः भवितुमर्हति .

अन्येषु शब्देषु, मूल्यवृद्धिः, प्रौद्योगिकीदिग्गजानां पूंजीव्ययस्य वृद्धिः च अस्मिन् वर्षे TSMC इत्यस्य महत्त्वपूर्णौ “ट्रम्पकार्ड्” द्वौ स्तः ।

अस्मिन् वर्षे जूनमासे टीएसएमसी इत्यनेन प्रथमवारं स्वस्य ३-नैनोमीटर्-५-नैनोमीटर्-उन्नत-प्रक्रिया-उत्पादानाम् मूल्यानि वर्धितानि मुख्यलक्ष्याणि कम्पनीयाः उन्नत-प्रक्रिया-ए.आइ. तेषु ३-नैनोमीटर्-५-नैनोमीटर्-ए.आइ-उत्पादानाम् मूल्यं ५%-१०%, गैर-ए-आइ-उत्पादानाम् मूल्यं ०-५%, उन्नत-पैकेजिंग्-मूल्यं च १५- २०% ।

TSMC इत्यस्य मूल्यवृद्ध्या ग्राहकानाम्, पूंजीबाजारस्य च सकारात्मकप्रतिक्रियाः शीघ्रमेव प्राप्ताः ।

प्रथमं एआइ क्षेत्रे टीएसएमसी इत्यस्य वर्तमानस्य महत्त्वपूर्णः ग्राहकः एनवीडिया इत्यनेन तस्य समर्थने अग्रणीत्वं कृतम् हुआङ्ग रेन्क्सुन इत्यनेन एकस्मिन् साक्षात्कारे स्पष्टतया उक्तं यत् विश्वे प्रौद्योगिकी-उद्योगे च टीएसएमसी इत्यस्य योगदानं विचार्य कम्पनीयाः उत्पादस्य सेवायाः च मूल्यानि “ इति । अति न्यूनम्” इति पूर्वम् । ततः परं एप्पल्, क्वाल्कॉम्, एएमडी इत्यादयः प्रमुखाः ग्राहकाः क्रमशः मूल्यवृद्धियोजनानि स्वीकृतवन्तः ।

गोल्डमैन् सैक्स्, जेपी मॉर्गन चेस् इत्यादयः वालस्ट्रीट् निवेशसंस्थाः अपि आशावादीः सन्ति यत् टीएसएमसी इत्यस्य मूल्यवृद्ध्या कम्पनीयाः प्रदर्शनं वर्धयिष्यति, तथा च तेषां लक्ष्यमूल्यानि वर्धितानि प्रतिवेदनानि जारीकृतवन्तः। गोल्डमैन् सैक्स इत्यनेन टीएसएमसी इत्यस्य लक्ष्यमूल्यं १९% वर्धितम्, यत् कम्पनीयाः ३-नैनोमीटर्-५-नैनोमीटर् चिप्स् इत्यस्य निर्माणमूल्यं "कम-एक-अङ्कीय-प्रतिशतम्" वर्धयिष्यति इति भविष्यवाणीं कृतवान् ;JPMorgan Chase इत्यस्य न्यायाधीशः अस्ति यत् TSMC 2024 तमस्य वर्षस्य राजस्वस्य पूर्वानुमानं वर्धयितुं शक्नोति।

ज्ञातव्यं यत् मूल्यवृद्ध्या अपि TSMC इत्यस्य उत्पादानाम् सेवानां च अभावः अस्ति ।

ताइवान इलेक्ट्रॉनिक टाइम्स् इत्यस्य अनुसारं एप्पल्, क्वालकॉम्, एनविडिया, एएमडी इत्येतयोः चतुर्णां प्रमुखनिर्मातृणां टीएसएमसी इत्यस्य ३-नैनोमीटर् श्रृङ्खलायाः प्रक्रियानिर्माणक्षमता पूर्वमेव विभक्ता अस्ति, अन्ये ग्राहकाः अपि सम्बन्धित-आदेशानां बोलीं दातुं पङ्क्तिं कुर्वन्ति, तथा च केचन आदेशाः अपि तावत्पर्यन्तं निर्धारिताः सन्ति २०२६ तमे वर्षे ।

TSMC इत्यस्य द्वितीयत्रिमासिकवित्तीयप्रतिवेदने ज्ञायते यत् उन्नतप्रक्रियाणां द्वयोः पीढयोः, ३ नैनोमीटर्, ५ नैनोमीटर् च, कम्पनीयाः आर्धं राजस्वं योगदानं दत्तवन्तौ अस्मिन् वर्षे ३ नैनोमीटर् पूर्णकार्यन्वयनस्य वर्षम् अस्ति । ग्राहकानाम् आग्रहः अधुना "अति प्रबलः" अस्ति तथा च द्वितीयत्रिमासे कुलवेफरराजस्वस्य १५% योगदानं कृतवान् अयं आकङ्कः प्रथमत्रिमासे ९% आसीत्, गतवर्षे केवलं ६% आसीत् । ५nm, ७nm च क्रमशः ३५%, १७% च भवन्ति ।

TSMC इत्यस्य अध्यक्षः अध्यक्षश्च Wei Zhejia इत्ययं अपि अवदत् यत् अत्यन्तं प्रबलस्य विपण्यमागधायाः कारणात् TSMC इत्यस्य वर्तमानाः AI उत्पादाः सेवाश्च उत्पादनक्षमतानियोजने परिवर्तनस्य तालमेलं न स्थापयितुं शक्नुवन्ति, तथा च "आपूर्ति-माङ्गयोः मध्ये संतुलनं" प्राप्तुं समर्थाः भवितुम् अर्हन्ति इति दूरम् अस्ति " " . तस्य अनुमानानुसारं २०२६ तमस्य वर्षस्य निश्चितत्रिमासिकपर्यन्तं समयः स्यात् इति अपेक्षा अस्ति यत् कम्पनी आपूर्ति-माङ्ग-सन्तुलनस्य लक्ष्यं प्राप्तुं प्रयतितुं शक्नोति

परन्तु विपण्यां प्रौद्योगिकीविशालकायैः एआइ-निवेशः अद्यापि शिखरं न प्राप्तवान् ।

ब्रिटिशमाध्यमेन "फाइनेन्शियल टाइम्स्" इत्यनेन अगस्तमासस्य ६ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं २०२४ तमस्य वर्षस्य प्रथमार्धे माइक्रोसॉफ्ट, अमेजन, मेटा, गूगलस्य मूलकम्पनी अल्फाबेट् इत्यादीनां अमेरिकीप्रौद्योगिकीविशालकायानां पूंजीव्ययस्य महती वृद्धिः अभवत्, कृत्रिमबुद्धौ निवेशः च वर्धितः क्षेत्रसंरचनायाः कुलनिवेशः १०६ अब्ज अमेरिकीडॉलर् यावत् अभवत् । परन्तु एषः आरम्भः एव, यतः एते दिग्गजाः आगामिषु १८ मासेषु निवेशं अधिकं वर्धयितुं प्रतिज्ञां कृतवन्तः ।

यद्यपि सम्प्रति एआइ निवेशस्य व्यापारप्रतिरूपस्य प्रतिफलस्य च विषये स्पष्टसहमतिः नास्ति तथापि एते प्रौद्योगिकीदिग्गजाः एआइ निवेशस्य भुक्तिं कर्तुं त्वरन्ति मेटा-सङ्घस्य मुख्यकार्यकारी मार्क जुकरबर्ग् अस्मिन् सप्ताहे हुआङ्ग रेन्क्सन् इत्यनेन सह वार्तालापं कृत्वा अवदत् यत्, "अस्मिन् क्षणे अहं क्षमतानिर्माणस्य आवश्यकतायाः पूर्वं जोखिमं ग्रहीतुं वरम्, न तु यदि अतीव विलम्बः भवति।

विश्वस्य प्रथमक्रमाङ्कस्य चिप्निर्मातृत्वेन TSMC इत्यस्य उद्योगस्य उन्नततमेषु एआइ चिप्निर्माणे प्रायः एकाधिकारः अस्ति, तथा च एआइ आधारभूतसंरचनायां प्रौद्योगिकीविशालकायानां निवेशस्य बृहत्तमेषु लाभार्थिषु अपि अन्यतमः अस्ति अस्मिन् वर्षे मध्ये मूल्यवृद्धेः घोषणायाः अनन्तरं कम्पनीयाः शेयरमूल्ये शीघ्रमेव उदयः जातः, जुलै ८ दिनाङ्के ४.८% वर्धितः, प्रथमवारं तस्याः विपण्यमूल्यं १ खरब अमेरिकीडॉलर् अतिक्रान्तम् यद्यपि अद्यतनवैश्विकशेयरबजारस्य अशान्तिकाले शेयरमूल्यं तीव्ररूपेण न्यूनीकृतम् अस्ति तथापि अस्मिन् वर्षे अस्य शेयरमूल्यं ४३% अधिकं वर्धितम् अस्ति ।