समाचारं

टॉमसन बाई-हेल्थ् इत्यनेन स्वस्य अर्धवार्षिकप्रतिवेदनं जारीकृतम् : ऑनलाइन तथा ऑफलाइन राजस्वं संकुचितं जातम्, वर्षस्य प्रथमार्धे विज्ञापनार्थं ५० कोटि युआन् निवेशः अभवत्

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

BY-HEALTH इतिनवीनतमः अर्धवार्षिकः प्रतिवेदनः प्रकाशितः, परिणामेषु च एतत् आशावादी नास्ति इति ज्ञातम् ।

अगस्तमासस्य ५ दिनाङ्के सायं बाय-हेल्थ् इत्यनेन २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनं प्रकाशितम् । वित्तीयप्रतिवेदने ज्ञायते यत् वर्षस्य प्रथमार्धे राजस्वं ४.६१३ अरब युआन् आसीत्, यत् गतवर्षस्य समानकालस्य तुलने १७.५६% न्यूनता, सूचीकृतकम्पनीनां भागधारकाणां कृते शुद्धलाभः ८९१ मिलियन युआन् आसीत्, ४२.३४% न्यूनता गतवर्षस्य समानकालात् राजस्वं शुद्धलाभं च पतितम्।

ऑनलाइन-अफलाइन-चैनलयोः राजस्वं वर्षे वर्षे न्यूनीकृतम्, वर्षस्य प्रथमार्धे विज्ञापनार्थं ५० कोटिरूप्यकाणां निवेशः अभवत्

नण्डु बे फाइनेन्शियल न्यूज इत्यस्य एकः संवाददाता अवदत् यत् अस्मिन् वर्षे प्रथमार्धे मुख्यव्यापार-आयस्य मध्ये मुख्य-ब्राण्ड् "बाय-हेल्थ" इत्यनेन २.६३५ अरब युआन् राजस्वं प्राप्तम्, यत् वर्षे वर्षे १९.७७% न्यूनता अभवत् "जियानलिडुओ" इत्यनेन ५९१ मिलियन युआन् राजस्वं प्राप्तम्, वर्षे वर्षे १६.८१% न्यूनता: "जीवनक्षेत्रम्" घरेलु उत्पादैः २१ कोटि युआन् राजस्वं प्राप्तम्, वर्षे वर्षे २४.७९% न्यूनता, विदेशेषु च एलएसजी इत्यनेन राजस्वं प्राप्तम् ५११ मिलियन युआन्, वर्षे वर्षे ४.७२% न्यूनता (ऑस्ट्रेलिया-डॉलरेषु: LSG परिचालन-आयः १०८ मिलियन-अस्ट्रेलिया-डॉलर् आसीत्, वर्षे वर्षे ५.३७% न्यूनता)

चैनल्-दृष्ट्या अस्मिन् वर्षे प्रथमार्धे बाइ-हेल्थ् इत्यस्य अफलाइन-चैनेल्-मध्ये २.६२९ अरब-युआन्-रूप्यकाणां राजस्वं प्राप्तम्, यत् वर्षे वर्षे १५.८२% न्यूनता अभवत् ऑनलाइन-चैनलेषु १.९५३ अरब-युआन्-रूप्यकाणां राजस्वं प्राप्तम्, यत् वर्षे वर्षे २०.५४% न्यूनता अभवत् ।

वस्तुतः By-Health इत्यस्य ऑनलाइन-अफलाइन-परिमाणस्य संकोचनम् अपि अस्मिन् वर्षे स्वास्थ्यभोजने "सामान्यसमस्या" अस्ति । झोङ्गकाङ्ग सीएमएच इत्यस्य आँकडानुसारम् अस्मिन् वर्षे जनवरीतः मे पर्यन्तं देशे सर्वत्र खुदरा औषधालयचैनलेषु स्वास्थ्योत्पादानाम् स्वास्थ्यखाद्यानां च विक्रयः वर्षे वर्षे २०.५% न्यूनः अभवत्

ऑनलाइन-चैनलस्य दृष्ट्या ओटीईओ-परामर्शस्य प्रासंगिकप्रतिवेदनानि दर्शयन्ति यत् २०२३ तमे वर्षे पोषणस्य स्वास्थ्यसेवायाश्च ऑनलाइन-खुदराविक्रये शीर्ष-५० ब्राण्ड्-समूहानां भागः २९.०% भविष्यति, यत् २०२२ तमे वर्षे तुलने ५ प्रतिशताङ्कस्य न्यूनता अस्ति तत्र बहवः नूतनाः प्रवेशकाः सन्ति, ब्राण्ड्-सान्द्रता च न्यूना न्यूना भवति । केचन श्वेतलेबल तथा OEM उत्पादाः ये मालम् आनेतुं यातायातस्य उपरि अवलम्बन्ते, ते तुल्यकालिकरूपेण न्यूनप्रवेशबाधाभिः सह ई-वाणिज्यमार्गेण विपण्यां प्लाविताः, येन प्रमुखब्राण्ड्-मध्ये महत् प्रभावः अभवत्

उद्योगकारणात् राजस्वस्य न्यूनतायाः अतिरिक्तं, उपस्वास्थ्यस्य तुल्यकालिकरूपेण अधिकः विपण्यव्ययः कार्यप्रदर्शनं प्रभावितं कुर्वन्तः मुख्यकारणेषु अन्यतमः भवितुम् अर्हति

वित्तीयप्रतिवेदने ज्ञायते यत् अस्मिन् वर्षे प्रथमार्धे उपस्वास्थ्येन विज्ञापनक्षेत्रे ५२२ मिलियन युआन् निवेशः कृतः इति उक्तं यत् एषः व्ययः मुख्यतया ब्राण्डजागरूकतां वर्धयितुं तथा च विविधताप्रदर्शनस्य नामकरणं प्रमुखोत्पादानाम् संसाधननिवेशं वर्धयितुं च आसीत् मिलियन युआन् विविधप्रदर्शनेषु तथा ऑनलाइन निवेशितः आसीत् विज्ञापनशुल्कं २०४ मिलियन युआन्, योजनानिर्माणशुल्कं अन्यव्ययः च कुलम् १८७ मिलियन युआन् अस्ति ।

उपर्युक्तप्रदर्शनस्य विषये उपस्वास्थ्यसंस्थायाः वित्तीयप्रतिवेदने उक्तं यत्,अस्मिन् वर्षे प्रथमार्धे उपभोक्तृवातावरणे परिवर्तनं निरन्तरं जातम्, उद्योगस्पर्धा च तीव्रताम् अवाप्तवती, तथैव कम्पनीयाः चरणबद्धव्यापाररणनीतिः वर्षस्य आरम्भे अपेक्षितलक्ष्याणां प्राप्तिं प्रभावीरूपेण प्रवर्धयितुं असफलतां प्राप्तवती

प्रथमत्रिमासे कार्यप्रदर्शनस्य न्यूनता आरब्धा, अध्यक्षः च अवदत् यत् "उद्योगः नूतनं चक्रं आरब्धवान्" इति ।

नण्डु बे फाइनेन्शियल न्यूज् इत्यस्य एकः संवाददाता अवलोकितवान् यत् अस्मिन् वर्षे प्रथमत्रिमासे आरभ्य बाय-हेल्थ् इत्यस्य प्रदर्शने अधः गमनम् अभवत् ।

अस्मिन् वर्षे प्रथमत्रिमासे प्रतिवेदनानुसारं परिचालन आयः २.६४६ अरब युआन् आसीत्, यत् सूचीकृतकम्पनीनां भागधारकाणां कृते शुद्धलाभः ७२७ मिलियन युआन् आसीत्, यत् वर्षे वर्षे न्यूनता अभवत् २९.४३% इत्यस्य अशुद्धलाभानां कटौती ७०९ मिलियन युआन् यावत् अभवत्, यत् वर्षे वर्षे २८.६७% न्यूनता अभवत् । परिचालनक्रियाकलापैः उत्पन्नः शुद्धनगदप्रवाहः १४९ मिलियन युआन् आसीत्, यत् वर्षे वर्षे ७७.५६% न्यूनता अभवत् ।

तदतिरिक्तं, बाय-हेल्थस्य परिचालन-नगद-प्रवाहस्य स्थितिः आशावादी नास्ति

कार्यप्रदर्शने दबावस्य अतिरिक्तं नन्दुवान फाइनेन्शियल न्यूजस्य संवाददातारः अवलोकितवन्तः यत् उपस्वास्थ्येन प्रतिवेदने केचन जोखिमकारकाः अपि उल्लेखिताः, यथा उत्पादस्य गुणवत्ता तथा खाद्यसुरक्षाजोखिमाः, नीतिजोखिमाः, प्रमुखोत्पादानाम् विक्रये कच्चामालक्रयणस्य जोखिमाः, तथा उद्योगप्रतिस्पर्धा तीव्रता, नवीनव्यापारस्य नवीनपरियोजनानां च जोखिमाः, सम्पत्तिक्षतिजोखिमाः तथा च संकलितनिधियुक्तनिवेशपरियोजनानां जोखिमाः। कम्पनी इत्यनेन उक्तं यत् सा एतेषां जोखिमानां सक्रियरूपेण प्रतिक्रियां दास्यति तथा च गुणवत्ताप्रबन्धनं सुदृढं कृत्वा, उत्पादनप्रक्रियाणां अनुकूलनं कृत्वा, सटीकनिरीक्षणसाधनक्रयणं कृत्वा, गुणवत्ताप्रबन्धनकर्मचारिणां संवर्धनं कृत्वा उत्पादस्य गुणवत्तां सुरक्षां च सुनिश्चितं करिष्यति।

यदा २०२३ तमस्य वर्षस्य वार्षिकप्रतिवेदनं कतिपयेभ्यः मासेभ्यः पूर्वं प्रकाशितम् तदा उपस्वास्थ्यस्य अध्यक्षः लिआङ्ग युन्चाओ "शेयरधारकेभ्यः पत्रे" स्पष्टतया अवदत् यत् सः "सन्तुष्टः न भवितुम् अर्हति", संकटं च अनुभवितवान् एव तत्र उक्तं यत् २०२३ तमः वर्षः आहारपोषणपूरकस्य नूतनचक्रस्य प्रथमं वर्षम् अस्ति, परन्तु "नवचक्रस्य अशांतरूपस्य अन्तर्गतं अधः प्रवाहः अस्ति" इति

ज्ञातव्यं यत् अगस्तमासस्य ५ दिनाङ्के सायं बाय-हेल्थ् इत्यनेन घोषितं यत् कम्पनीयाः योजना अस्ति यत् कम्पनीयाः भागाः १० कोटितः २० कोटिपर्यन्तं युआन् यावत् पुनः क्रीताः भविष्यन्ति न्यूनीकृतं भवेत्।पुनर्क्रयणमूल्यं 20 युआन/शेयर (समाहितम्) अधिकं न भविष्यति।

साक्षात्कारः लेखनम् च : नन्दु बे वित्तीयसमाचारस्य संवाददाता हुआङ्ग चिबो बेइबेई