समाचारं

द्वितीयहस्तस्य आवासस्य पिघलनम् : लेनदेनस्य वृद्धिः सकारात्मकं भवति, सूचीकरणस्य स्टॉकः न्यूनः भवति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा यथा बीजिंग-शङ्घाई इत्यादिषु प्रथमस्तरीयनगरेषु सेकेण्ड्-हैण्ड्-आवास-विपण्यस्य उन्नतिः निरन्तरं भवति, तथैव अधिक-मुख्यनगरेषु सेकेण्ड-हैण्ड्-आवास-विपण्यस्य पुनर्प्राप्तिः, पिघलनं च अभवत् अगस्तमासस्य ५ दिनाङ्के झुगे-आँकडा-संशोधनकेन्द्रस्य निगरानीय-दत्तांशैः ज्ञातं यत् २०२४ तमस्य वर्षस्य जुलै-मासे १४ प्रमुखनिरीक्षितनगरेषु १२०,३१६ सेकेण्ड-हैण्ड्-आवास-व्यवहाराः अभवन्, मासे मासे ०.२६% वृद्धिः, वर्षे वर्षे च ४२.८४% वृद्धिः अभवत् । सूचीकरणस्य मात्रायाः दृष्ट्या जुलैमासे १४ प्रमुखनगरेषु सेकेण्डहैण्ड् आवाससूचीनां संख्या २२.९ मिलियन यूनिट् यावत् निरीक्षिता, मासे मासे ०.८% न्यूनता, समग्रसूचीमात्रायाः वृद्धिः न्यूनता च अभवत् . डिस्टॉकिंग् नीतेः स्वरेण सेकेण्ड हैण्ड् हाउस् लिस्टिंग् इत्यस्य संख्या उच्चस्तरात् पतिता अस्ति तथा च मार्जिनस्य सुधारः अभवत् ।

जुलाईमासे द्वितीयहस्तस्य आवासीयव्यवहारस्य मात्रायां वर्षे वर्षे ४२.८% वृद्धिः अभवत्

जुलैमासे सेकेण्डहैण्ड् गृहानाम् लेनदेनस्य मात्रा जूनमासस्य तुलने स्थिरः एव अभवत्, यत्र वर्षे वर्षे तीव्रवृद्धिः दृश्यते, यत्र ४०% अधिका वृद्धिः अभवत् झुगे आँकडा अनुसन्धानकेन्द्रस्य निगरानीयदत्तांशैः ज्ञायते यत् २०२४ तमस्य वर्षस्य जुलैमासे १४ प्रमुखनिरीक्षितनगरेषु १२०,३१६ सेकेण्डहैण्ड् आवासव्यवहाराः अभवन्, मासे मासे ०.२६% वृद्धिः, वर्षे वर्षे ४२.८४% वृद्धिः च अभवत् । . सञ्चितरूपेण २०२४ जनवरीतः जुलैपर्यन्तं १४ प्रमुखनगरेषु कुलम् ७०५,३५८ यूनिट् विक्रीतम्, यत् गतवर्षस्य समानकालस्य तुलने ३% न्यूनम् अस्ति

झुगे डाटा रिसर्च सेण्टरस्य मुख्यविश्लेषकः वाङ्ग जिओकियाङ्गः विश्लेषितवान् यत् जुलाईमासे पोलिट्ब्यूरो-समित्या किफायती आवासरूपेण उपयोगाय विद्यमानस्य वाणिज्यिक-आवासस्य अधिग्रहणस्य सक्रियरूपेण समर्थनं कर्तुं, विद्यमानस्य स्टॉकस्य पचनाय, भविष्ये च वृद्धिः अनुकूलितुं च नीति-उपायाः प्रस्ताविताः , नीतिः अद्यापि शिथिलं समर्थकं च स्वरं निर्वाहयिष्यति प्रतिबन्धात्मकनीतयः क्रमेण मञ्चात् निवृत्ताः सन्ति इति अपेक्षा अस्ति यत् सेकेण्डहैण्ड् गृहानाम् लेनदेनस्य मात्रा वर्तमानव्यवहारस्तरं निरन्तरं निर्वाहयिष्यति अल्पकालीनरूपेण ।

नगरानां दृष्ट्या जुलैमासे निरीक्षितेषु १४ प्रमुखनगरेषु मुख्यतया मासे मासे व्यवहारस्य मात्रायां वृद्धिः अभवत्, ४ नगरेषु लेनदेनस्य मात्रायां मासे मासे वृद्धिः अभवत् । माह। वर्षे वर्षे दृष्ट्या फोशान्-नगरं विहाय, यत्र व्यवहारस्य परिमाणे वर्षे वर्षे न्यूनता अभवत्, अन्येषु नगरेषु वर्षे वर्षे भिन्न-भिन्न-अवधि-वृद्धिः अभवत् सञ्चितवर्षे वर्षे जुलैमासपर्यन्तं शङ्घाई, शेन्झेन्, हाङ्गझौ, ज़ियामेन् इति चत्वारि नगराणि गतवर्षे सञ्चितवर्षे वर्षे समानकालं अतिक्रान्तवन्तः।

विशिष्टनगराणि दृष्ट्वा जुलैमासे मासे मासे वृद्धिः कृत्वा डोङ्गगुआन्, चेङ्गडु, सुझौ, डालियान्, शेन्झेन् च शीर्षपञ्चसु स्थानं प्राप्तवन्तः । बीजिंग-नगरस्य “जून-२६-नव-सौदानां” अनन्तरं जुलै-मासे सेकेण्ड-हैण्ड्-गृहानां मासिक-व्यवहारस्य परिमाणं १५,५७५ यूनिट्, मासे मासे ३.९% वृद्धिः, वर्षे वर्षे ६०.३% वृद्धिः च आसीत् अस्मिन् वर्षे एकमासस्य आँकडानां आधारेण न्याय्यं चेत्, बीजिंगस्य लेनदेनस्य परिमाणं जुलैमासे १५,००० यूनिट् अतिक्रान्तम्, यत् मार्च २०२३ तः नूतनं उच्चतमम् अस्ति । जुलैमासे शङ्घाई-नगरस्य लेनदेनस्य मात्रा १९,००० यूनिट् आसीत् यद्यपि पूर्वमासे २६,००० यूनिट्-मात्रायां २४.९% न्यूनता आसीत् तथापि यथा यथा समयः गच्छति तथा तथा शाङ्घाई-नगरस्य नीतीनां प्रभावः दुर्बलः भवति गतवर्षस्य समानकालस्य शाङ्घाई-नगरं अतिक्रान्तम् अस्ति ।

इन्वेण्ट्री-दबावे सीमान्त-सुधारः

झुगे-आँकडा-अनुसन्धान-केन्द्रस्य निगरानीय-आँकडानां ज्ञायते यत् २०२४ तमस्य वर्षस्य जुलै-मासे १४ प्रमुखनगरेषु सेकेण्ड-हैण्ड्-आवासीय-सूचीनां संख्या २२.९ मिलियन-इकाईः आसीत्, यत् मासे मासे ०.८% न्यूनता अभवत् वाङ्ग जिओकियाङ्गस्य दृष्ट्या जुलाईमासे निगरानीयनगरेषु समग्रसूचीकरणस्य मात्रा वर्धमानात् पतनं यावत् अभवत् विक्रयणार्थं सूचीकृतानां गृहानाम् निरपेक्षमूल्येन न्याय्यं चेत् अद्यापि ऐतिहासिकदृष्ट्या उच्चस्तरस्य अस्ति । चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः राजनैतिकब्यूरो इत्यनेन किफायती आवासरूपेण उपयोगाय विद्यमानगृहाणां अधिग्रहणस्य समर्थनं प्रस्तावितं, येन विपण्यक्षयस्य विश्वासः प्रविशति भविष्ये सूचीकृतगृहानां भण्डारः निरन्तरं सुधरति इति अपेक्षा अस्ति।

झुगे-आँकडा-संशोधन-केन्द्रस्य निगरानीय-आँकडानां ज्ञायते यत् प्रमुखनगरेषु द्वितीय-हस्त-गृहाणां विक्रय-चक्रं २०२४ तमस्य वर्षस्य जुलै-मासे २२.५ मासाः आसीत्, मासे मासे ४.९% न्यूनता, वर्षे वर्षे ४६% वृद्धिः च अभवत् अपेक्षितं यत् सेकेण्डहैण्ड् आवासविपण्ये व्यवहारः निरन्तरं त्वरितः भविष्यति, विपण्यविक्रयचक्रं निरन्तरं न्यूनीभवति, आवासविक्रये दबावः च न्यूनीभवति इति अपेक्षा अस्ति।

प्रत्येकस्मिन् नगरे सक्रियसूचीनां संख्यातः न्याय्यं चेत्, जुलैमासे १४ प्रमुखनगरेषु ७ मध्ये सक्रियसूचीनां संख्या मासे मासे वर्धिता, ७ नगरेषु सक्रियसूचीनां संख्या च न्यूनता अभवत् तेषु विक्रयणार्थं सूचीकरणस्य संख्यायाः वृद्धेः दृष्ट्या फोशान्, बीजिंग, झेङ्गझौ च शीर्षत्रयेषु स्थानं प्राप्तवन्तः, परन्तु वृद्धिः महती नासीत्, क्रमशः ३.१%, २.४%, २% च झेङ्गझौ इत्यनेन अद्यैव नित्यं नूतनाः नीतयः स्वीकृताः मूल्यसीमानीतयः रद्दाः च आरब्धाः, मूल्येषु स्वामिनः विश्वासः किञ्चित् वर्धितः, विपण्यप्रक्षेपणस्य गतिः च त्वरिता अभवत्

वर्षे वर्षे डोङ्गगुआन्, नान्जिङ्ग् च अपवादरूपेण, यत्र सक्रियसूचीनां संख्या वर्षे वर्षे न्यूनीभूता, अन्ये १२ नगराणि सर्वाणि वर्षे वर्षे वर्धितानि तेषु शेन्झेन्, वुशी, तथा च वर्षे वर्षे सूचीकरणस्य दृष्ट्या हाङ्गझौ-नगरं क्रमशः ३४०.६%, ६८.२%, ६४.५% च भवति ।

झुगे-आँकडा-अनुसन्धान-केन्द्रस्य निगरानीय-आँकडानां ज्ञायते यत् २०२४ तमस्य वर्षस्य जुलै-मासे प्रमुखेषु १४ नगरेषु मूल्यवृद्धि-सम्पत्त्याः अनुपातः ७.१५% आसीत्, पूर्वमासात् ०.३ प्रतिशताङ्कस्य वृद्धिः, वर्षे वर्षे ३.२५ न्यूनता च आसीत् प्रतिशताङ्काः । मूल्यवृद्धौ स्वामिनः विश्वासः जुलैमासे निरन्तरं सुदृढः अभवत्, परन्तु पूर्वमासस्य अपेक्षया वृद्धिः महत्त्वपूर्णतया लघुः आसीत् ।

नगराणि दृष्ट्वा जुलैमासे निरीक्षितेषु १४ नगरेषु ७ नगरेषु मूल्यवर्धनयुक्तानां गृहानाम् अनुपातः वर्धितः, अन्येषु ७ नगरेषु मूल्यवर्धनयुक्तानां गृहानाम् अनुपातः न्यूनः अभवत् तेषु वुक्सी, किङ्ग्डाओ, शेन्झेन् च देशेषु मूल्यवृद्धियुक्तानां गृहानाम् अनुपातस्य सर्वाधिकं वृद्धिः अस्ति, यत् शीर्षत्रयेषु स्थानम् अस्ति । शङ्घाईनगरे गतमासे नूतनसौदानां अन्तर्गतं मूल्यवर्धनयुक्तानां गृहानाम् अनुपातः महतीं वृद्धिं प्राप्तवान् परन्तु अस्मिन् मासे वर्धितानां गृहानाम् अनुपातः ४.०३ प्रतिशताङ्केन न्यूनीभूतः।

बीजिंग बिजनेस डेली रिपोर्टर वाङ्ग यिन्हाओ तथा ली हान

प्रतिवेदन/प्रतिक्रिया