समाचारं

निक्षेपव्याजदराः "१ युगे" प्रविष्टाः, सूचीकृतकम्पनयः च स्थितिं समायोजितवन्तः, "प्रतिस्थापनार्थं" उच्चव्याजदराणि च आवंटितवन्तः ।

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बैंकनिक्षेपव्याजदरे कटौतीयाः नूतनः दौरः आरब्धः अस्ति यतः प्रमुखैः राज्यस्वामित्वयुक्तैः बङ्कैः निक्षेपव्याजदरेषु न्यूनीकरणानन्तरं संयुक्त-शेयरबैङ्काः, नगरीयग्रामीणव्यापारिकबैङ्काः च अन्तिमेषु दिनेषु तस्य अनुसरणं कृतवन्तः। निक्षेपव्याजदराणि पूर्णतया "१ युगे" प्रविष्टाः सन्ति ।
न्यूनव्याजदराणि, वित्तीय "जलनिपीडयन्" "हस्तबद्धव्याजपूरक" इत्यादीनां कारकैः सह मिलित्वा निगमनिक्षेपान् "चलितुं" निरन्तरं प्रवृत्ताः सन्ति, तथा च बैंकवित्तीयपदार्थेषु अन्येषु उत्पादेषु निवेशितानां निगमनिधिनां परिमाणं निरन्तरं भवितुं शक्नोति वर्धनं करोतु।
चयनदत्तांशः दर्शयति यत् ए-शेयरसूचीकृतकम्पनयः २०२४ तमे वर्षे प्रायः १८२.८५८ अरब युआन् इत्यस्य निक्षेपसम्पत्त्याः क्रयणं करिष्यन्ति, यत् प्रायः ६४% भागं भवति, यत् गतवर्षस्य समानकालस्य तुलने निश्चितं न्यूनता अस्ति तस्मिन् एव काले वित्तीय-उत्पादानाम् सदस्यतां ग्रहणं कुर्वतां सूचीकृत-कम्पनीनां अनुपातः १०.१८% यावत् वर्धितः, तथा च प्रतिभूति-संस्थानां आय-प्रमाणपत्रेषु, सरकारी-बन्धक-विपरीत-पुनर्क्रयणेषु च निवेशस्य परिमाणं क्रमेण वर्धितम्
उद्योगस्य अन्तःस्थानां मतं यत् यथा यथा उच्चव्याजनिक्षेप-उत्पादानाम् अवधिः समाप्तः भवति तथा तथा स्थिर-प्रतिफलं प्राप्तुं पूंजी-उपयोगदक्षतां च सुधारयितुम्, कम्पनीभ्यः अधिक-उच्च-व्याज- "प्रतिस्थापन"-उत्पादानाम् अन्वेषणस्य आवश्यकता वर्तते, तथा च सूचीबद्ध-कम्पनीनां निवेश-वित्तीय-प्रबन्धन-विनियोग-संरचना अपि भविष्यति अधिकं परिवर्तनं भवतु।
न्यूनव्याजदराणां युगे सूचीकृतकम्पनयः स्थानानि समायोजयन्ति
चॉयस्-आँकडानां अनुसारं २०२४ तमे वर्षे ए-शेयरसूचीकृतकम्पनीभिः न्यस्तवित्तीयप्रबन्धनस्य कुलराशिः २८२.८४० अरब युआन् (केवलं कार्यान्वयनस्य अन्तर्गतं, योजनाः कार्यान्वयनसमाप्तिः च विहाय, अधः समानः) भविष्यति, यस्मात् निक्षेपसम्पत्त्याः क्रयणं भविष्यति प्रायः १८२.८५८ अरब युआन् भवति, यस्य भागः प्रायः ६४% भवति । गतवर्षस्य तस्मिन् एव काले अयं अनुपातः अद्यापि ७०% परिमितः आसीत् ।
निगमनिक्षेपाणां "पूले" जलं वित्तीयप्रबन्धनम्, दलाली आयप्रमाणपत्रम् इत्यादिषु उच्चव्याजयुक्तेषु "प्रतिस्थापन" उत्पादेषु प्रवहितम् अस्ति
अस्मिन् वर्षे सूचीकृतकम्पनीनां वित्तीयप्रबन्धनस्य उत्साहः वर्धितः अस्ति । २०२४ तमे वर्षात् सूचीकृतकम्पनीभिः सदस्यतां प्राप्तानां वित्तीयपदार्थानाम् निधिः २३.७ अरब युआन् तः २८.८ अरब युआन् यावत् वर्धितः, यस्य भागः १०.१८% अस्ति
वित्तीयपदार्थक्रयणार्थं नवीनतमा सूचीकृता कम्पनी Jiangshan Oppein (603208.SH) अस्ति । अगस्तमासस्य ३ दिनाङ्के जियाङ्गशान् ओपेन् इत्यनेन “नगदप्रबन्धनार्थं निष्क्रियस्वनिधिप्रयोगे कम्पनीयाः प्रगतेः घोषणा” इति प्रकाशितम् । घोषणायाः अनुसारं कम्पनी अद्यैव एबीसी वेल्थ मैनेजमेण्ट् एबीसी एन्क्सिन्·टियान्टिअन्ली इन्टरबैङ्क प्रमाणपत्रस्य निक्षेपस्य तथा निक्षेपस्य वर्धितस्य धनप्रबन्धनस्य उत्पादानाम् (निगमानाम् कृते न्यून-अस्थिरता-उपभोगः) क्रयणार्थं स्वस्य निष्क्रिय-निधिनां १० कोटि-युआन्-रूप्यकाणां उपयोगं कृतवती to purchase CNCNC Wealth Management Anying Like the No. 3 financial product with सप्तदिवसीयधारणावधिः ठोस आयस्य स्थिर आयस्य च सह।
अत्र अपि एतादृशाः कम्पनयः सन्ति येषां एकवारं निवेशस्य वित्तीय-उत्पादस्य च परिमाणं २.५ अर्ब-युआन्-अधिकं भवति । बेइयुआन् समूहः (601568.SH) जुलाईमासस्य अन्ते घोषितवान् यत् सः क्षियान् बैंकस्य "स्थिरलाभः" क्रमाङ्कः 1D इत्यस्य क्रयणार्थं 1.3 अरब युआन् निष्क्रियनिधिस्य उपयोगं करिष्यति, तथा च चांग' क्रयणार्थं 1.2 अरब युआन् निष्क्रियनिधिं प्रयोक्ष्यति। an Bank's "व्याजं वर्धयति" 60 शैल्याः। उभयोः उत्पादयोः वार्षिकं उपजं २.९% भवति ।
(स्रोतः - बेइयुआन् समूहस्य घोषणा)
वित्तीय-उत्पादानाम् अतिरिक्तं चीन-व्यापार-समाचार-पत्रकाराः अवलोकितवन्तः यत् प्रतिभूति-फर्म-आय-प्रमाणपत्र-उत्पादाः, सर्वकारीय-बाण्ड्-विपरीत-पुनर्क्रयणं, सम्पत्ति-प्रबन्धन-योजनाः अन्ये च स्थिर-निवेश-उत्पादाः सूचीबद्ध-कम्पनीनां "नव-प्रियाः" अभवन्
दलाली-आय-प्रमाणपत्राणि उदाहरणरूपेण गृहीत्वा २०२४ तमे वर्षात् सूचीबद्धकम्पनीभिः क्रीतप्रतिभूतीनां कुलराशिः १६.२ अरब-युआन् अस्ति, यत् २०२३ तमे वर्षे ६.९ अरब-युआन्-रूप्यकाणां मूल्यात् प्रायः १३४.७८% वृद्धिः अभवत्
"दलाली आयप्रमाणपत्राणि प्रतिभूतिकम्पनीनां ऋणं पूंजी च गारण्टीरूपेण निर्गच्छन्ति। वित्तीयउत्पादानाम् तुलने तेषां सुरक्षा अधिका भवति। सामान्यतया ते प्रधानसंरक्षणस्य आधारेण किञ्चित् ऊर्ध्वगामिनी आयलोचनं प्राप्तुं शक्नुवन्ति उक्तवान् यत् सम्प्रति यदा निक्षेपस्य बृहत् बैंकप्रमाणपत्राणि दुर्लभानि सन्ति तदा एतत् उत्तमं वैकल्पिकं उत्पादं जातम्।
उदाहरणरूपेण फुलिंग् सरसों (002507.SZ) गृह्यताम्, यत् अधिकवारं क्रीयते, बहुविधघोषणानुसारं, संवाददाता ज्ञातवान् यत् अस्मिन् वर्षे कम्पनी कुलम् 14 दलाली आयवाउचर उत्पादाः क्रीतवन्तः, यत्र कुलनिवेशः 1.35 अरब युआन् अभवत् . तेषु ३० एप्रिल दिनाङ्के कम्पनी घोषितवती यत् सा शेनवान् होङ्गयुआन्, साउथवेस्ट सिक्योरिटीज, हैटोङ्ग सिक्योरिटीज इत्यादीनां १० दलाली आयप्रमाणपत्रस्य उत्पादानाम् क्रीतवान्, यत्र ९५ कोटि युआन् निवेशः कृतः ८ फरवरी दिनाङ्के कम्पनी ४ दलाली-आय-प्रमाणपत्र-उत्पादानाम् क्रीतवान्, यत्र प्रायः ४० कोटि-युआन्-रूप्यकाणां निवेशः कृतः ।
एकक्रयणस्य आकारस्य दृष्ट्या एन्जी शेयर्स् (002812.SZ) प्रथमस्थानं प्राप्तवान् । २ जुलै दिनाङ्के कम्पनी घोषितवती यत् सा हुआताई सिक्योरिटीजतः एकं निश्चितं मूलधन-गारण्टीकृतं आय-प्रमाणपत्रं क्रेतुं अस्थायीरूपेण निष्क्रियस्य उद्धृतस्य धनस्य २५ कोटि-युआन्-रूप्यकाणां उपयोगं करिष्यति ।उत्पादस्य अवधिः २०२४ तमस्य वर्षस्य जुलै-मासस्य प्रथमदिनात् २०२५ तमस्य वर्षस्य जून-मासस्य १२ दिनाङ्कपर्यन्तं भवति प्रतिफलनस्य दरः २.२% अस्ति ।
ज्ञातव्यं यत् एकवर्षात् अधिकं निवेशकालयुक्तानां वित्तीयप्रबन्धनस्य, निक्षेपस्य, आयप्रमाणपत्रस्य च तुलने अल्पकालीनप्रतिफलं प्राप्तुं सर्वकारीयबन्धकानां विपरीतपुनर्क्रयणस्य उपयोगः सूचीकृतकम्पनीषु अपि लोकप्रियः अस्ति चॉयस्-आँकडानां अनुसारं गतवर्षस्य अस्मिन् एव काले केवलं द्वौ कम्पनौ कोषबन्धनस्य रिवर्स-रेपो-सदस्यतां प्राप्तवन्तौ, यत्र कुलराशिः ३६ कोटि-युआन् आसीत् २०२४ तमे वर्षात् कुलम् १० कम्पनयः सर्वकारीयबन्धनविपरीतपुनर्क्रयणं कृतवन्तः, यत्र सञ्चितनिवेशराशिः १.४८४ अरब युआन् अस्ति ।
तेषु गुओगुआङ्ग-शेयर्स् (002749.SZ) अधिकवारं क्रियन्ते । चॉयस्-आँकडानां अनुसारं कम्पनी अस्मिन् वर्षे बहुवारं ट्रेजरी-बॉण्ड्-विपरीत-पुनर्क्रयण-उत्पादानाम् क्रयणं कृतवती अस्ति, यत्र सञ्चित-क्रय-राशिः २० कोटि-युआन्-पर्यन्तं भवति घोषणायाः अनुसारं केवलम् अस्मिन् वर्षे जनवरी २४ तः २५ जनवरी पर्यन्तं कम्पनी अष्टवारं क्रमशः सर्वकारीयबन्धनविपरीतपुनर्क्रयणं क्रीतवती, यत्र कुलराशिः ५ कोटि युआन् आसीत्, तथा च २.४९% तः २.५८% पर्यन्तं वार्षिकप्रतिफलस्य दरः च अभवत्
(स्रोतः : गुओगुआंग कं, लिमिटेड घोषणा)
निगमनिक्षेपव्याजदराणि पतन्ति
सूचीकृतकम्पनीनां निवेशलक्ष्यस्य बृहत्परिमाणेन पुनर्सन्तुलनस्य पृष्ठतः निक्षेपव्याजदरेषु निरन्तरं न्यूनता अस्ति ।
२०२२ तमस्य वर्षस्य अप्रैलमासे केन्द्रीयबैङ्केन निक्षेपव्याजदराणां कृते मार्केट्-आधारितसमायोजनतन्त्रस्य स्थापनायाः मार्गदर्शनं कृतम् ततः परं सितम्बर २०२२, जून २०२३, सितम्बर २०२३, २०२३ तमे वर्षे बैंकनिक्षेपव्याजदरेषु अनेकवारं समायोजनं कृतम् अस्ति । दिसम्बर २०२३, तथा जुलै २०२४.अवरोहण।
अस्मिन् वर्षे जुलैमासे नवीनतमचक्रस्य न्यूनीकरणस्य अनन्तरं प्रमुखराज्यस्वामित्वयुक्तानां बङ्कानां त्रिमासस्य, अर्धवर्षस्य, एकवर्षस्य च एकमुष्टिनिक्षेपस्य सूचीकृतव्याजदराणि १.०५%, १.२५%, १.३५% च न्यूनीकृतानि एकमुष्टिनिक्षेपस्य सूचीकृतव्याजदराणि १.४५%, १.७५%, १.८% च न्यूनीकृतानि, तथा च सम्पूर्णे बोर्डे निक्षेपाः "१ युगे" प्रविष्टाः संयुक्त-शेयर-बैङ्काः, लघु-मध्यम-आकारस्य च बङ्काः अपि तस्य अनुसरणं कुर्वन्ति ।
(दत्तांशस्रोतः : Zhongtai Securities Research Report)
सूचीकृतकम्पनीनां निगमनिक्षेपव्याजदरेषु न्यूनता तस्मादपि अधिका भवितुम् अर्हति । ८ अप्रैल दिनाङ्के बाजारव्याजदरमूल्यनिर्धारणस्व-अनुशासनतन्त्रेण “हस्तबद्धव्याजदेयता उच्चव्याजदरसंग्रहणं च माध्यमेन निक्षेपबाजारे प्रतिस्पर्धाक्रमस्य निर्वाहस्य निषेधस्य उपक्रमः” जारीकृतः, यत्र “हस्तव्याजदेयता” इति स्थगितस्य आह्वानं कृतम् अस्ति तथा च... एप्रिलमासस्य अन्ते पूर्वं वाणिज्यिकबैङ्कानां सुधारणानि सम्पन्नं कर्तुं आवश्यकम्।
दक्षिणचीनदेशस्य बैंक-उद्योगस्य एकः व्यक्तिः पत्रकारैः सह अवदत् यत् सामान्यतया निगमव्यापारे विशेषतः केषाञ्चन बृहत्-उद्यमानां सहकारेण "हस्त-व्याज-पूरकस्य" उपयोगः भवति उपरिष्टात् द्वयोः पक्षयोः अनुरूपः निक्षेपसम्झौता अस्ति, परन्तु निजीरूपेण ते पूर्वसम्झौते व्याजदरेण पूरयितुं "ड्रावरसमझौते" हस्ताक्षरं करिष्यन्ति
"'मैनुअल् ब्याजपूरक' मुख्यतया निगमनिक्षेपेषु गैर-बैङ्कनिक्षेपेषु च केन्द्रितः अस्ति, तियानफेङ्ग सिक्योरिटीजस्य स्थिर-आयस्य मुख्यविश्लेषकः सन बिन्बिन् इत्यनेन अनुमानितम् यत् "मैनुअल्-व्याजपूरक"-सम्बद्धानां निक्षेपाणां कुल-परिमाणं १५ खरब-युआन्-तः न्यूनं नास्ति . तेषु निगमनिक्षेपाः १० खरब युआन् वा अधिकं वा भवितुम् अर्हन्ति, अबैङ्कनिक्षेपाः ५ खरब युआन् वा अधिकं वा भवितुम् अर्हन्ति ।
सूचोव सिक्योरिटीज इत्यस्य विश्लेषकः चेन् ली इत्यस्य मतं यत् एतस्याः पृष्ठभूमितः निगमनिक्षेपाः एकस्य पश्चात् अन्यस्य "चलिताः" सन्ति मे-जून-मासेषु नूतनाः निगमनिक्षेपाः इतिहासस्य समानकालस्य अपेक्षया महत्त्वपूर्णतया न्यूनाः आसन्, तेषां स्थानान्तरणं च आरब्धम् अधिक-उपज-वित्तीय-उत्पादाः, मुद्रा, बन्धक-निधिः इत्यादयः स्थानान्तरणम् ।
न्यूनव्याजदराणां युगे निक्षेपाणां वित्तीयप्रबन्धनस्य च परिमाणे "सीसा" प्रभावः भवति, यत् दत्तांशैः स्पष्टं भवति । "चीनबैङ्किंग उद्योगस्य वित्तीयप्रबन्धनबाजारस्य अर्धवार्षिकप्रतिवेदनं (२०२४ तमस्य वर्षस्य प्रथमः)" अद्यतने बैंकिंगउद्योगवित्तीयप्रबन्धनपञ्जीकरणेन संरक्षणकेन्द्रेण च प्रकाशितं दर्शयति यत् जून २०२४ तमस्य वर्षस्य अन्ते यावत् बैंकस्य वित्तीयप्रबन्धनबाजारस्य विद्यमानः आकारः आसीत् २८.५२ खरब युआन्, वर्षस्य आरम्भात् ६.४३% वृद्धिः, वर्षे वर्षे १२.५५% वृद्धिः च ।
अधुना वित्तीयप्रबन्धनस्य परिमाणं अद्यापि वर्धमानम् अस्ति । एवरब्राइट् सिक्योरिटीजस्य वित्तीयउद्योगस्य मुख्यविश्लेषकः वाङ्ग यिफेङ्गः अवदत् यत् क्रॉस्-त्रिमासिककालस्य अनन्तरं धनं व्यवस्थितरूपेण प्रत्यागतं तथा च वित्तीयप्रबन्धनस्य परिमाणं स्वाभाविकतया वर्धितम्, २१ जुलैपर्यन्तं वित्तीयप्रबन्धनस्य परिमाणं प्रायः वर्धितम् मासस्य आरम्भात् १.५ खरब युआन् यावत् प्रायः ३० खरब युआन् यावत्, तथा च अपेक्षा अस्ति यत् निकटभविष्यत्काले ३० खरब युआन् इत्यस्य उपरि एव तिष्ठति।
अधिकांशसंस्थानां मतं यत् निक्षेपाणां वित्तीयप्रबन्धनादिषु उत्पादेषु स्थानान्तरणस्य प्रवृत्तिः भविष्ये अपि निरन्तरं भविष्यति । सन बिन्बिन् इत्यस्य मतं यत् "मैनुअल् व्याजपूरक" इत्यनेन सह सम्बद्धाः केचन निगमनिक्षेपाः संरचितनिक्षेपेषु, वित्तीयप्रबन्धनेषु, मौद्रिकनिधिषु च स्थानान्तरिताः भवितुम् अर्हन्ति, केचन च बङ्केषु एव तिष्ठन्ति
चेन् ली इत्यनेन शोधप्रतिवेदने अपि विश्लेषणं कृतम् यत् अस्य वर्षस्य आरम्भात् आरभ्य बैंकव्याजमार्जिनस्य दबावं न्यूनीकर्तुं बृहद्मूल्यानां निक्षेपप्रमाणपत्राणि सहितं बैंकनिक्षेपाणां व्याजदराणि निरन्तरं पतन्ति, विक्रयः च of medium- and long-term large-denomination certificates of deposit क्रमशः निलम्बितम् अस्ति प्रतिस्थापनम्” उत्पादाः । वर्तमान वृषभ-बण्ड्-बाजारस्य अन्तर्गतं बाण्ड्-वित्तीय-उत्पादाः मौद्रिक-निधि-मुद्रा-वित्तीय-उत्पादानाम् तुलने उत्तमः विकल्पः भवति, यदा तु जोखिमाः नियन्त्रणीयाः सन्ति, निवेश-मूल्यं च अधिकं भवति
(अयं लेखः China Business News इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया