समाचारं

इक्विटी इत्यस्य भागः स्थानान्तरितः अभवत्! GAC Aion इत्यस्य IPO इत्यस्मिन् किमपि नूतनं प्रगतिः अस्ति वा?आधिकारिक प्रतिक्रिया

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव बीजिंग इक्विटी एक्सचेंज इत्यनेन जीएसी ऐयन् न्यू एनर्जी व्हीकल कम्पनी लिमिटेड् (अतः परं जीएसी ऐन इति उच्यते) इत्यस्य इक्विटी स्थानान्तरणस्य विषये घोषणा जारीकृता। घोषणायाम् ज्ञायते यत् अस्य निवेशस्य मुख्यं निकायं चाइना सिण्डा एसेट् मैनेजमेण्ट् कम्पनी लिमिटेड् (अतः परं चाइना सिण्डा इति उच्यते) अस्ति ।

चित्रस्य स्रोतः : बीजिंग इक्विटी एक्सचेंज आधिकारिक वेबसाइट

उपर्युक्तघोषणा अपि दर्शयति यत् घोषणायाः आरम्भः समाप्तिः च २०२४ तमस्य वर्षस्य अगस्तमासस्य प्रथमदिनात् २०२५ तमस्य वर्षस्य जनवरीमासे २२ दिनाङ्कपर्यन्तं भवति । तस्मिन् एव काले चीनसिण्डा इत्यस्य इक्विटी-हस्तांतरणस्य सन्दर्भमूल्यं “वार्तालापयोग्यम्” इति दर्शितम् अस्ति ।

अस्मिन् विषये GAC Aian "Daily Economic News" इति संवाददातारं प्रति अवदत् यत् "(China) Cinda (GAC) Aian इत्यस्य भागधारकस्य Yingke (Capital) इत्यस्य पृष्ठतः LP सीमितभागीदारः अस्ति, एतत् च LP shares इत्यस्य स्थानान्तरणम् अस्ति। एतत् आसीत् मूलतः आन्तरिकरूपेण अपेक्षितं यत् द्वौ आईपीओ अधुना स्थगितम् अस्ति, तथा च (चीन सिण्डा) प्रक्रियात्मकरूपेण सम्पत्तिनिस्तारणप्रक्रियायाः आवश्यकता वर्तते।”

चीन सिण्डा अनेककम्पनीषु इक्विटी-हितं स्थानान्तरयितुं योजनां करोति

वस्तुतः बीजिंग इक्विटी एक्स्चेन्जस्य आधिकारिकजालस्थले अद्यैव प्रकटितम् यत् चीन सिण्डा केवलं जीएसी ऐन इत्यस्य न तु बहुविधसंस्थानां इक्विटीं स्थानान्तरयितुं योजनां करोति। उदाहरणार्थं चीनसिण्डा तियानजिन् ग्रामीणवाणिज्यिकबैङ्के, हार्बिन्बैङ्के च स्वस्य इक्विटीधारकतां स्थानान्तरयितुं योजनां करोति, यत्र क्रमशः ०.६५%, ०.०१% च भागधारकानुपातः अस्ति

अवगम्यते यत् एतेषां इक्विटी-हस्तांतरणानाम् घोषणायाः प्रकटीकरणस्य च अन्तिमतिथिः अपि २०२४ तमस्य वर्षस्य अगस्त-मासस्य प्रथमदिनात् २०२५ तमस्य वर्षस्य जनवरी-मासस्य २२ दिनाङ्कपर्यन्तं भवति, इक्विटी-हस्तांतरणस्य मूल्यमपि "वार्तालापयोग्य" इति रूपेण निर्धारितं भविष्यति

तस्मिन् एव काले चीन-सिण्डा-देशेन जैविक-औषध-रासायनिक-आदि-उद्योगानाम् अन्तर्गतं प्रायः ६० वास्तविक-औद्योगिक-उद्यमानां इक्विटी-हस्तांतरण-सूचना अपि प्रकटिता

तदतिरिक्तं उपर्युक्तघोषणा एतदपि दर्शयति यत् GAC Aian निकटभविष्यत्काले हाङ्गकाङ्गनगरे IPO इत्यस्य सज्जतां करोति, तथा च सूचीकरणस्य सर्वाणि सज्जतानि सम्प्रति यथानिर्धारितरूपेण प्रचलन्ति। GAC Aian इत्यनेन पत्रकारैः उक्तं यत् "कम्पनीयाः स्थितिः चाइना सिण्डा इत्यनेन लिखिता, हाङ्गकाङ्गस्य IPO अपि चीन सिण्डा इत्यनेन लिखिता। सामग्रीयाः GAC Aian इत्यनेन समीक्षायाः आवश्यकता नास्ति। एतत् Aian (IPO) इत्यस्य प्रगतेः प्रतिनिधित्वं न करोति। . अद्यापि विवरणं निर्धारितव्यम् अस्ति।" GAC Group’s announcement पश्यन्तु।”

“आईपीओ-संस्थायाः मूलं संस्थागत-तन्त्र-समस्यानां समाधानं भवति ।”

GAC Aian इत्यस्य सूचीकरणप्रक्रिया सर्वदा विपण्यस्य ध्यानं आकर्षितवती अस्ति ।

अगस्त २०२१ तमे वर्षे जीएसी आयोन इत्यनेन मिश्रितसुधारस्य आरम्भः कृतः तथा च सम्पत्तिपुनर्गठनं, कर्मचारीसमूहस्वामित्वं, सूचीकरणप्रकटीकरणम् इत्यादीनि कार्याणि क्रमशः सम्पन्नानि २०२२ तमस्य वर्षस्य सितम्बरमासस्य आरम्भे GAC Aian New Energy Vehicle Co., Ltd इत्यस्य स्थापना कृता, रणनीतिकसहकारिनिदेशकानां परिचयः च अभवत् । अस्य अर्थः अस्ति यत् जीएसी आयोनः मिश्रितस्वामित्वसुधारस्य मार्गे महत्त्वपूर्णं पदानि स्वीकृतवान् अस्ति तथा च तदनन्तरं सामरिकनिवेशस्य, आईपीओ-प्रवर्तनस्य च सज्जतां कुर्वन् अस्ति।

तदनन्तरं २०२२ तमस्य वर्षस्य अक्टोबर्-मासे पूंजीवर्धनार्थं, शेयरविस्तारार्थं च GAC Aion सार्वजनिकरूपेण गुआङ्गझौ-इक्विटी-एक्सचेंज-मध्ये सूचीकृतम्, येन श्रृङ्खला-ए-वित्तपोषण-चक्रं सम्पन्नम् अवगम्यते यत् GAC Aian’s A round of financing इत्यनेन upstream and downstream industrial enterprises सहित कुल 53 रणनीतिकनिवेशकानां परिचयः कृतः, यत्र कुलवित्तपोषणं 18.294 अरब युआन् अस्ति तथा च 17.72% भागानां विमोचनं कृतम् अस्ति।

तियानफेङ्ग सिक्योरिटीज इत्यनेन पूर्वस्मिन् शोधप्रतिवेदने उल्लेखः कृतः यत् आईपीओ इत्यस्मात् पूर्वं अन्तिमवित्तपोषणरूपेण जीएसी ऐन इत्यस्य श्रृङ्खला ए वित्तपोषणं घरेलुनवीन ऊर्जावाहनउद्योगे बृहत्तमं एकलनिजीइक्विटीवित्तपोषणं निर्धारयिष्यति, यत् नूतनकारनिर्माणबलानाम् पूर्ववित्तपोषणात् दूरं अधिकं भवति the pre-IPO period. -IPO दौरस्य वित्तपोषणस्य परिमाणेन असूचीकृतनवीन ऊर्जावाहनकम्पनीषु बृहत्तमा एकशृङ्गकम्पनी अभवत्।

चित्रस्य स्रोतः : एवरी जर्नल् इत्यस्य संवाददाता झाङ्ग जियानस्य छायाचित्रम् (दत्तांशनक्शा)

उपर्युक्तनिवेशोत्तरमूल्याङ्कनस्य आधारेण GAC Aion इत्यस्य मूल्याङ्कनं तस्य मूलकम्पन्यो GAC Group, Xpeng Motors, Leapmotor इत्येतयोः वर्तमानविपण्यमूल्यं अतिक्रान्तम् अस्ति

परन्तु ज्ञातव्यं यत् जीएसी ऐयन् सम्प्रति कार्यप्रदर्शनहानिकाले अस्ति । उपर्युक्तघोषणानुसारं २०२२ तमे वर्षे GAC Aion इत्यस्य कुलसम्पत्तयः ३७.१९९ अरब युआन्, स्वामिनः इक्विटी १०.०३५ अरब युआन्, परिचालन आयः ३८.७९३ अरब युआन्, शुद्धलाभः -२.०६२ अरब युआन् च अस्ति

"GAC Aian इत्यस्य IPO अनेकेभ्यः कम्पनीभ्यः भिन्नः अस्ति। GAC Aian इत्यस्य धनस्य अभावः नास्ति। IPO इत्यस्य धनराशिं संग्रहीतुं न भवति। मूलं व्यवस्थायाः तन्त्रस्य च समस्यानां समाधानं भवति। सत्यं वक्तुं शक्यते यत् एतत् क... good time for an IPO right now चीन इलेक्ट्रिक व्हीकल १०० फोरम (२०२४) अस्मिन् वर्षे मार्चमासे।

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया