समाचारं

जापानदेशः "दृढं औषधं विहितं करोति" ।

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मार्चमासे नकारात्मकव्याजदराणां युगस्य विदां कृत्वा जापानदेशेन गतसप्ताहे अपेक्षायाः परं व्याजदराणि ०.२५% यावत् वर्धितानि। "जापान-बैङ्कस्य निर्णयः जापानदेशे विदेशेषु च निवेशकैः अर्थशास्त्रिभिः च निकटतया अवलोकितः अस्ति।" विगतत्रयत्रिमासे द्वयोः मध्ये जापानस्य अर्थव्यवस्था संकुचिता अस्ति, आर्थिकदृष्टिकोणः च अनिश्चितः अस्ति, अतः अस्मिन् बिन्दौ व्याजदराणि वर्धयितुं जापानस्य विकल्पः विवादास्पदः अस्ति केचन विशेषज्ञाः मन्यन्ते यत् जापानदेशः व्याजदराणां वर्धनस्य बिन्दुं प्राप्तवान्, परन्तु अस्य प्रमुखस्य मौद्रिकनीतिपरिवर्तनस्य प्रभावः द्रष्टव्यः अस्ति
बन्धनात् सुवर्णपर्यन्तं सर्वं प्रभावितं भवति
३१ जुलै दिनाङ्के जापानस्य बैंकेन नीतिलक्ष्यव्याजदरं प्रायः ०-०.१% तः ०.२५% यावत् वर्धयिष्यति इति घोषितम्, यत् मार्चमासे नकारात्मकव्याजदराणि त्यक्त्वा अन्यत् व्याजदरवृद्धिः आसीत्
एतस्य अप्रत्याशितव्याजदरवृद्धेः अनन्तरं येन-मूल्यानां मूल्यं वर्धयितुं आरब्धम्, जापानीयानां शेयर-बजारस्य च निरन्तरं क्षयः आरब्धः । अगस्तमासस्य ५ दिनाङ्के समापनपर्यन्तं निक्केई २२५ सूचकाङ्कः १२.४% न्यूनः अभवत्, अस्मिन् वर्षे सर्वाणि लाभाः मेटितवान् । जापानी-शेयर-बजारेण अधः कर्षिताः दक्षिणकोरिया-तुर्किये-देशयोः शेयर-बजाराः निरुद्धाः अभवन्, अनेकेषु देशेषु शेयर-बजाराः अपि क्षीणाः अभवन् ।
तस्मिन् एव दिने जापानस्य मुख्यमन्त्रिमण्डलसचिवः हयाशी मसरुः अवदत् यत्,सः शेयरबजारे नित्यं उतार-चढावस्य विषये किमपि वक्तुं अनागतवान्, देशे विदेशे च वित्तीयस्थितेः निकटतया निरीक्षणं कुर्वन् अस्ति।
जापानस्य मुख्यमन्त्रिमण्डलसचिवः हयाशी मासाशी इत्यनेन ५ दिनाङ्के जापानी-शेयर-बजारे डुबकी-विषये भाषणं कृतम् । (दृश्य चीन) २.
ऐतिहासिकदृष्ट्या जापानदेशस्य मौद्रिकशिथिलीकरणनीत्या निर्गमनस्य अनन्तरं जापानदेशस्य शेयरबजारेषु अवनतिप्रवृत्तिः दृश्यते ।वेस्ट् चाइना सिक्योरिटीज इत्यस्य हाले प्रकाशितस्य शोधप्रतिवेदनस्य अनुसारं २००० तमे वर्षे २००६-२००७ तमे वर्षे च व्याजदरवृद्धिचक्रयोः कालखण्डे निक्केई २२५ सूचकाङ्कः क्रमशः प्रायः २०%, ४०% च न्यूनः अभवत्
यतो हि जापानी येन् विश्वे महत्त्वपूर्णा न्यूनव्याजवित्तपोषणमुद्रा अस्ति, अतः एषा व्याजदरवृद्धिः पूर्वमेव विपणेन पूर्णतया अपेक्षिता नासीत्ब्लूमबर्ग्-संस्थायाः सूचना अस्ति यत् जापान-बैङ्कस्य नीतौ परिवर्तनेन वैश्विकविपण्येषु व्यापकः प्रभावः अभवत्, यथा बाण्ड्-तः सुवर्णं, बिटकॉइन-पर्यन्तं च ।
अमेरिकी "वाल स्ट्रीट जर्नल्" इत्यनेन एकस्मिन् प्रतिवेदने उक्तं यत् गतबुधवासरे फेडरल् रिजर्वस्य व्याजदरनिर्णयः अवश्यमेव सर्वेषां ध्यानस्य केन्द्रबिन्दुः आसीत्, परन्तु प्रशान्तसागरस्य परे पार्श्वे जापानस्य बैंकस्य समागमस्य अपि पर्याप्तः प्रभावः अभवत्।
दीर्घकालीननीतिनिर्धारणे एकस्मिन् समये द्वयोः प्रमुखयोः केन्द्रीयबैङ्कयोः महत्त्वपूर्णं मोक्षबिन्दौ भवितुं दुर्लभम् इति कथ्यते किं दुर्लभतरं यत् तेषां नीतयः विपरीतदिशि गच्छन्ति, तस्य परिणामः दूरगामी अप्रत्याशितश्च भवितुम् अर्हतिविश्वस्य निवेशकानां कृते अमेरिकादेशस्य विषये ध्यानं दातुं अतिरिक्तं जापानस्य प्रवृत्तिषु अधिकं ध्यानं दातुं आदतिः अवश्यमेव विकसितव्या।
व्याजदरवृद्धेः समयः संशयितः अस्ति
यतः जापानस्य बैंकेन गतबुधवासरे व्याजदराणि वर्धितानि, २०६८ तमे वर्षे ।जापानस्य टोयोटा मोटरस्य शेयरस्य मूल्यं अग्रिमत्रिषु व्यापारदिनेषु क्रमशः पतितम्, गतशुक्रवासरे ८% यावत् पतितम् एतत् टोयोटा मोटरस्य नवीनतमं प्रदर्शनप्रतिवेदनं प्रकाशितस्य द्वितीयत्रिमासे अभिलेखात्मकलाभवृद्धेः अभिलेखस्य अनन्तरमेव अभवत्।
अस्य विषये फाइनेंशियल टाइम्स् इति पत्रिकायाः ​​समाचारः अस्ति यत्,येनस्य दीर्घकालीनदुर्बलता न केवलं टोयोटा-संस्थायाः निर्यातं विदेशेषु अधिकं प्रतिस्पर्धां करोति, अपितु जापानदेशात् बहिः अर्जितस्य लाभस्य प्रत्यागमनमूल्यं अपि वर्धयति
किन्तु इदानीं,अधिकं जोखिमं अस्ति यत् जापानस्य बैंकः भविष्ये व्याजदराणि निरन्तरं वर्धयितुं शक्नोति, तथा च जापानीनिर्यातकम्पनीभ्यः दुर्बलेन येन् इत्यनेन आनयितः लाभवृद्धिः दीर्घकालं न तिष्ठति।एतस्याः अपेक्षायाः प्रतिक्रियारूपेण जापानीनिर्यातकम्पनीनां स्टॉक्स् गतगुरुवासरे निवेशकैः बहुधा विक्रीताः।
चीनी सामाजिकविज्ञानस्य अकादमीयाः जापानी अध्ययनसंस्थायाः शोधकः झाङ्ग जिफेङ्गः मन्यते यत्,जापानस्य व्याजदरवृद्धेः प्रभावः जापानस्य आयातः, जापानदेशे विदेशीयनिवेशः, जापानस्य घरेलुमूल्यप्रवृत्तिः, सम्पूर्णजापानी अर्थव्यवस्थायाः विकासः अपि प्रभावितः भविष्यति।
झाङ्ग जिफेङ्ग इत्यनेन अग्रे उक्तं यत्,बृहत्तमः विवादः अस्ति यत् जापानस्य बैंकेन दीर्घकालीनशिथिलमौद्रिकनीतेः समाप्त्यर्थं व्याजदराणि वर्धयितुं योग्यः समयः चितः वा इति।
झाङ्ग जिफेङ्गः अवदत्, ."जापानदेशः अर्थव्यवस्थां उत्तेजितुं दीर्घकालं यावत् न्यूनव्याजदरेषु अवलम्बितवान् अस्ति। येन-मूल्यं वर्धयितुं प्रारम्भिकपदे विपण्यसञ्चालनद्वारा हस्तक्षेपं कृतवान्। अधुना व्याजदराणि वर्धयति। एतत् अन्यं दृढमात्राम् योजयितुं सदृशम् अस्ति of medicine.जापानी अर्थव्यवस्थायां प्रभावः अद्यापि अल्पः नास्ति।
गतबुधवासरे जापानस्य बैंकस्य गवर्नर् काजुओ उएडा इत्यनेन व्याजदरसभायाः अनन्तरं पत्रकारसम्मेलने उक्तं यत् जापानस्य अर्थव्यवस्था क्रमेण पुनः स्वस्थतां प्राप्नोति तथा च सम्भाव्यवृद्धिदरात् उपरि एव तिष्ठति इति अपेक्षा अस्ति। आशावादस्य ।
परन्तु फाइनेन्शियल टाइम्स् इति पत्रिकायाः ​​अनुसारं जापानस्य बैंकस्य मौद्रिकनीतिसमितेः सदस्यद्वयेन अस्मिन् विषये आक्षेपः कृतः, एकः सदस्यः प्रत्यक्षतया प्रश्नं कृतवान् यत् जापानी अर्थव्यवस्था व्याजदरवृद्धेः समर्थनं करोति वा इतियूबीएस ग्रुप् एजी इत्यस्य मुख्यः जापान अर्थशास्त्री उक्तवान् यत् जापानस्य बैंकेन दुर्बलानाम् आर्थिकदत्तांशस्य अवहेलना कृत्वा कार्यं कर्तुं चयनं कृतम् इति अत्यन्तं निराशाजनकम् अस्ति, चेतवति यत् एतेन जापानस्य पूर्वमेव अनिश्चितस्य अर्थव्यवस्थायाः कृते एतत् अधिकं कठिनं भविष्यति।
राष्ट्रियजापानी आर्थिकसङ्घस्य उपाध्यक्षः, अन्तर्राष्ट्रीयव्यापार-अर्थशास्त्रस्य शाङ्घाई-विश्वविद्यालयस्य जापान-आर्थिककेन्द्रस्य निदेशकः च चेन् जिलेई ग्लोबल टाइम्स्-पत्रिकायाः ​​संवाददातृणा सह साक्षात्कारे अवदत् यत्,ब्यान्क् आफ् जापानस्य मौद्रिकनीतिसमित्याः अन्तः व्याजदराणां वर्धनविषये मतभेदाः सन्ति । परन्तु जापानस्य महङ्गानि स्तरः २% उपरि एव अस्ति, येन जापानस्य बैंकाय व्याजदराणि वर्धयितुं पर्याप्तं नीतिमूलं प्राप्तम् । विशेषतः यदा सेप्टेम्बरमासे फेडस्य व्याजदरे कटौतीयाः अपेक्षाः तुल्यकालिकरूपेण स्पष्टाः सन्ति तदा प्रवृत्तिं बक कर्तुं व्याजदराणि वर्धयितुं जापानस्य खिडकी क्षणिकः भविष्यति। एतदेव मुख्यकारणं यत् जापानस्य बैंकेन व्याजदराणि वर्धितानि ।
उद्योगस्य “असत्यस्य निष्कासनं प्रामाणिकतारक्षणं च” त्वरयन्तु ।
नॉर्थईस्ट सिक्योरिटीज इत्यस्य अद्यतनसंशोधनप्रतिवेदनेन ज्ञातं यत्,जापानदेशस्य व्याजदरवृद्धेः निवासिनः, व्यवसायाः, सर्वकारः च इत्येतयोः उपरि भिन्नः प्रभावः भवति ।
व्याजदराणि वर्धयितुं निवासिनः निक्षेपव्याजं वर्धयितुं शक्नुवन्ति तथा च तेषां सम्पत्ति-आयः वर्धते, तथा च लघु-मध्यम-आकारस्य उद्यमानाम् अधिक-वित्तीय-व्ययः भविष्यति, यतः वर्धमान-व्याज-दराः सन्ति व्याजदराणि निरन्तरता, व्ययस्य अपि महती न्यूनता भविष्यति।
समाचारानुसारं .जापानस्य बृहत्तमः बैंकः मित्सुबिशी यूएफजे बैंकेन ३१ जुलै दिनाङ्के २ सितम्बर् तः आरभ्य अल्पकालीनबेन्चमार्कव्याजदरं प्रतिवर्षं १.४७५% तः १.६२५% यावत् वर्धयितुं निर्णयः कृतः, यत् २००७ तमस्य वर्षस्य मार्चमासात् परं प्रथमवारं एतत् व्याजदरं वर्धितवान्अन्ये जापानीबैङ्काः क्षेत्रीयबैङ्काः च अस्य प्रवृत्तेः अनुसरणं करिष्यन्ति इति अपेक्षा अस्ति ।
चेन् जिलेई ग्लोबल टाइम्स् इति पत्रिकायाः ​​संवाददात्रे अवदत् यत्,व्याजदराणि वर्धयित्वा जीवनव्ययस्य वृद्धिः भविष्यति, परन्तु तत्सहकालं निक्षेपेषु व्याजदरेषु अपि वृद्धिः भविष्यति ।अस्य अर्थः अस्ति यत् जापानदेशे युवानां कृते बंधकस्य व्ययः वर्धते, यदा तु मुख्यबचतसमूहः वृद्धाः निक्षेपव्याजवृद्ध्या लाभं प्राप्नुयुः, तेषां जीवनस्य गुणवत्तां च वर्धयिष्यन्ति
स आह ।"ये बंधकं परिशोधयन्ति ते मुख्यतया श्रमिकवर्गस्य जनाः सन्ति। तेषां वर्धितः आर्थिकदबावः तेषां जीवनव्ययस्य प्रभावं कर्तुं शक्नोति, यस्य जापानी-उपभोगे नकारात्मकः प्रभावः भविष्यति इति अपेक्षा अस्ति।
उद्यमानाम् उपरि प्रभावस्य विषये ब्लूमबर्ग् इत्यस्य मतं यत् येन इत्यस्य दुर्बलतायाः सर्वाधिकं लाभः जापानी निर्यातकानां कृते अभवत्, तथा च येन इत्यस्य मूल्यवृद्ध्या विदेशेषु अर्जनस्य हानिः भविष्यति तदतिरिक्तं व्याजदरवृद्धेः अर्थः अपि निगमवित्तपोषणव्ययस्य वृद्धिः भवति
"निक्केई एशियन रिव्यू" इत्यनेन उक्तं यत् अधिकांशजापानीकम्पनयः अपेक्षन्ते यत् व्याजदरवृद्ध्या परिचालनेषु बहु प्रभावः न भविष्यति, परन्तु वित्तपोषणव्ययः वर्धमानः, येन सशक्तः च अद्यापि कम्पनीनां कृते मिश्रितः आशीर्वादः अस्ति
चेन् जिलेई इत्यस्य मतं यत् समग्रतया जापानस्य बैंकस्य व्याजदरवृद्ध्या वित्तीयविपण्ये प्रबलाः आघाताः उत्पन्नाः, परन्तु अद्यापि स्थूल अर्थव्यवस्थायाः सर्वेषु पक्षेषु न प्रसारितः अतः तस्य प्रभावस्य अधिकं अवलोकनार्थं समयः स्यात्। तथापि सः तत् मन्यतेयेनस्य प्रत्येकं मूल्याङ्कनं जापानीकम्पनीभिः विदेशनिवेशस्य विस्तारेण सह भवति, यत् विदेशीयनिवेशस्य आकर्षणे चीनदेशस्य कृते लाभप्रदम् अस्ति
स्रोत|ग्लोबल टाइम्स
प्रतिवेदन/प्रतिक्रिया