समाचारं

जापानी-समूहस्य एकदिवसीय-क्षयेन नूतनः ऐतिहासिकः अभिलेखः स्थापितः अस्ति वा तल-क्रयणस्य समयः अस्ति वा?

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(अस्य लेखस्य लेखकः हाङ्गकाङ्ग फाङ्गडे फाइनेन्शियल होल्डिङ्ग्स् इत्यस्य मुख्या अर्थशास्त्री क्षिया चुन् अस्ति)
सोमवासरे निक्केइ-सूचकाङ्कः १२.४% न्यूनीभूतः, एकस्मिन् दिने १४ मासानां लाभस्य हानिः अभवत्, गतवर्षस्य मे-मासस्य अन्ते जूनमासस्य आरम्भे च स्तरं प्रति प्रत्यागतवान् अपि च, निक्केइ-इतिहासस्य एकदिवसीयस्य बृहत्तमः क्षयः अभवत्
भवन्तः अवश्यं ज्ञातव्यं यत् नास्डैक सूचकाङ्कस्य स्थापनायाः अनन्तरं बृहत्तमः एकदिवसीयः क्षयः केवलं १२.३% एव आसीत्, यत् २०२० तमे वर्षे महामारी आहतस्य समये अभवत् ।एस एण्ड पी इत्यनेन केवलं एकवारं बृहत्तरः क्षयः अभवत्, यत् १९८७ तमे वर्षे अक्टोबर् १९ दिनाङ्के अभवत् "कृष्णसप्ताहः" इति ।
अद्य वैश्विकनिवेशकाः अन्यस्य "कृष्णसोमवासरस्य" सामनां कृतवन्तः ।
सर्वे वक्ष्यन्ति यत् जापानी-समूहेषु तीव्र-क्षयः येन-वाहन-व्यापारस्य विपर्ययः, येन-मूल्यानां अवमूल्यनात् मूल्याङ्कनपर्यन्तं परिवर्तनेन च निकटतया सम्बद्धः अस्ति परन्तु अल्पाः एव जनाः एकस्य प्रमुखस्य प्रश्नस्य उत्तरं दत्तवन्तः appreciated by 13% जापानी स्टॉक सुधारः किमर्थम् एतावत् हिंसकः अभवत्?
एतत् निष्पद्यते यत् मध्यस्थताव्यवहारेषु संलग्ना मुख्यसंस्था जापानविदेशीबीमाकम्पनी अस्ति यद्यपि मध्यस्थताव्यवहारः धनं प्राप्तुं सरलं प्रभावी च भवति तथापि विनिमयदरजोखिमः सर्वथा भवति, अतः बीमाकम्पनयः विनिमयदरजोखिमानां रक्षणार्थं उपायान् करिष्यन्ति, मुख्यतया माध्यमेन अग्रे अनुबन्धाः, मुद्रास्वैप्स् तथा Put विकल्पव्यापारः च।
अस्मिन् वर्षे मार्चमासस्य ३१ दिनाङ्कपर्यन्तं जापानदेशस्य नव बृहत्तमानां जीवनबीमाकम्पनीनां अर्जनप्रतिवेदनानि दर्शयन्ति यत् एतेषां कम्पनीनां विदेशेषु प्रतिभूतिषु ४७% यावत् भागः हेजिंग् डेरिवेटिव् इत्यनेन आच्छादितः अस्ति।
परन्तु एषः आँकडा वस्तुतः २०११ तमस्य वर्षस्य सितम्बरमासस्य अनन्तरं न्यूनतमः स्तरः अस्ति, २०२० तमस्य वर्षस्य मार्चमासे सर्वोच्चः बिन्दुः ६३% यावत् आसीत् । यतो हि जुलैमासात् पूर्वं अमेरिकी-डॉलरस्य विरुद्धं येन-मूल्यं निरन्तरं न्यूनीभवति स्म, एताः बीमाकम्पनयः स्वस्य हेजिंग्-अनुपातं अधिकं न्यूनीकर्तुं शक्नुवन्ति स्म, अमेरिकी-डॉलर-विरुद्धं येन-मूल्यं निरन्तरं न्यूनीभवति इति दावं कृत्वा
परन्तु जुलैमासात् आरभ्य अमेरिकीनिर्वाचनस्य विषये अनिश्चितता महतीं वृद्धिं प्राप्तवती ये संस्थाः जापानी येन् ऋणं ददति तेषां जापानी येन् स्थानं न्यूनीकर्तुं अमेरिकी डॉलरस्य विरुद्धं सुदृढं जातम् हानिम् अनुभवितुं पर्याप्तं विनिमयदरजोखिमहेजिंगं बीमाकम्पनयः अप्रत्याशितरूपेण गृहीताः।
अधुना एतेषां विदेशेषु बीमाकम्पनीनां जापानी येन क्रीत्वा तस्य परिशोधनं करणीयम् अस्ति जापानी येन् इत्यस्य मूल्यं १३० इत्येव स्तरं यावत् वर्धयितुं शक्यते अतः जापानी येन् इत्यस्य मूल्याङ्कनं २०%-२५% यावत् भवितुम् अर्हति, यत् अन्ते यत् परिधिं महत्त्वपूर्णतया अतिक्रान्तं भवति of 2022 and the end of 2023. This will be extremely The earth affects Japanese listed companies that are highly dependent on overseas income यतो हि येन इत्यस्य शॉर्टिंग् तथा जापानी स्टॉक्स् इत्यस्य लालसा सर्वाधिकं जनसङ्ख्यायुक्ताः व्यापाराः सन्ति, अतः सोमवासरे जापानी शेयर मार्केट् इत्यस्य पतनं जातम् .
अस्मिन् वर्षे केवलं १७ व्यापारदिनेषु निक्की-इत्यस्य उच्चतमस्थानात् २५% न्यूनता अभवत् । इतिहासे एतावता अल्पे काले अर्थात् १९९०, २००८, २०१३, २०२० च वर्षेषु निक्केइ केवलं चतुर्वारं २०% अधिकं पतितम् अस्ति । परन्तु सप्ताहत्रयेषु चत्वारि क्षयः अधिकतमं २३% एव आसन्, येन ज्ञायते यत् अद्यतनः क्षयः कियत् हिंसकः अभवत् ।
व्यापारिकदृष्ट्या अल्पकालीनपुनरुत्थानस्य आशां कर्तुं इदानीं जापानी-स्टॉक-क्रयणस्य स्थाने येन-प्रवृत्तिः निरन्तरं पश्यितुं श्रेयस्करम् अधुना मार्केट् मन्यते यत् फेडरल् रिजर्वः अचानकं व्याजदरे शीघ्रं कटौतीं घोषयितुं शक्नोति .मया पूर्वस्मिन् विडियोमध्ये व्याख्यातं यत् एतादृशः Relief-शैल्याः व्याजदरे कटौतीः शेयरबजाराय अतीव सहायकाः भवन्ति।
गतशुक्रवासरपर्यन्तं एस एण्ड पी तथा नास्डैक इत्येतयोः उच्चतमस्थानात् क्रमशः ६%, ११% च पुनः अनुसन्धानं कृतम् आसीत् मम हाले एव अमेरिकी-शेयर-बजारस्य प्रवृत्तिः पूर्वमेव पूर्वानुमानं कृत्वा स्पष्टकारणानि दत्तानि।
अमेरिकी-शेयर-बजारस्य विषये, विपण्यां टिट्-फॉर-टैट्-दृष्टिकोणद्वयं वर्तते, अमेरिकी-शेयर-बजारः निरन्तरं पतति, २००० तमे वर्षे अन्तर्जाल-बुद्बुदस्य विस्फोटं, २००८ तमे वर्षे वित्तीय-संकटस्य च पुनरावृत्तिः अस्ति यत् अमेरिकी-शेयर-बाजारे कोऽपि स्पष्टः बुदबुदाः नास्ति, तथा च सूचीकृत-कम्पनीनां लाभः आम्, यावत् फेडरल् रिजर्व् व्याजदरेषु निर्णायकरूपेण कटौतीं करोति तावत् वर्षस्य अन्ते यावत् नूतनं उच्चतमं स्तरं प्राप्स्यति।
अहं भवद्भ्यः भवतः सन्दर्भार्थं चत्वारि मताः दातुम् इच्छामि प्रथमं अमेरिकी-समूहस्य वर्तमान-क्षयः सर्वथा सामान्यः अस्ति । १९२८ तः २०२३ पर्यन्तं ऐतिहासिकदत्तांशैः न्याय्यं चेत् एस एण्ड पी सूचकाङ्कः वर्षे १०% अधिकं न्यूनीभूतः, १५%, २०% च सम्भावना क्रमशः ६४%, ४०%, २६% इत्येव अधिका आसीत्
१९८० तः २०२३ पर्यन्तं वर्षे अमेरिकी-शेयर-बजारस्य उच्चतम-स्तरस्य औसत-अधिकतम-पुनः-अनुसन्धानं १४.२% आसीत् अतः वर्तमान-अवस्थायाः ६%-अवस्थायाः विषये कोलाहलस्य आवश्यकता नास्ति ।
द्वितीयं, २०२३ तः २०२४ पर्यन्तं शेयरबजारे अपि अत्यन्तं दुर्लभा विसंगतिः अभवत्, अर्थात् प्रायः सर्वाणि दैनिकवृद्धयः न्यूनताश्च -२% तः २% पर्यन्तं पतन्ति स्म
अन्तिमवारं एतत् २०१७ तमस्य वर्षस्य सम्पूर्णे वर्षे अभवत्, यदा विश्वस्य ९९% सम्पत्तिमूल्यानि वर्धितानि इति मम विचारेण अत्यन्तं आशावादी विपण्यभावना न्यूना अस्थिरतायुक्तं विपण्यं निर्मितवती यत् एकशताब्द्यां न दृष्टम् २०१८ तमे वर्षे तथा च शेयरबजारस्य पतनं भविष्यति .
परिणामाः सत्याः सिद्धाः अभवन् २०१८ तमे वर्षे विश्वस्य ९३% सम्पत्तिः पतिता, पुनः शतके एकवारं भवति इति विपण्यस्थितिः अभवत् ।
तृतीयम्, शेयर-बजारस्य मध्य-दीर्घकालीन-प्रवृत्तीनां न्यायार्थं सूचीकृत-कम्पनीनां अर्जनस्य उपयोगः अतीव सहायकः भवति, परन्तु अल्पकालीनरूपेण अतीव उपयोगी न भवति
यतः अधुना विपण्यस्य सम्मुखे सर्वाधिकं आव्हानं "जनसङ्ख्यासंकटः" अस्ति, अर्थात् अत्यन्तं केन्द्रीकृताः दीर्घप्रौद्योगिक्याः दिग्गजाः लघुयेन्-व्यवहाराः च विपर्यस्ताः भवन्ति, अग्निः प्रज्वलितः चेत् सर्वे पलायिताः भवन्ति
शेयरबजारे सर्वाधिकं प्रभावः भवति यत् मार्केट् इत्यस्य क्षयस्य अनन्तरं परस्परं सुदृढीकरणं भवति तथा च अन्येषां पदार्पणं कुर्वन्तः जनाः अपर्याप्तं मार्केट् तरलतां जनयिष्यन्ति, येन स्वस्य हितस्य रक्षणार्थं वित्तीयसंस्थानां मध्यस्थत्वेन उच्चव्ययः आवश्यकः भविष्यति निवेशकान् ऋणं गृहीत्वा उत्तोलनं न्यूनीकर्तुं वा वित्तपोषणं कटयितुं वा, अतः दुष्चक्रं निर्मीयते । वस्तुतः प्रत्येकस्य विपण्यदुर्घटनायाः अन्तर्निहितः तर्कः समानः एव भवति ।
चतुर्थं, यद्यपि व्याजदरे कटौती सैद्धान्तिकरूपेण शेयरबजाराय लाभप्रदं भवति तथापि व्याजदरे कटौती प्रायः सर्वदा मन्दतायाः पूर्ववर्ती भवति एकदा विपण्यकेन्द्रता अत्यधिका भवति अथवा गुप्तसंकटः भवति तदा व्याजदरे कटौती विपण्यस्य पतनं निवारयितुं न शक्नोति।
२००० तमे वर्षे २००७ तमे वर्षे च अमेरिकीव्याजदरेषु कटौतीं कृत्वा अमेरिकी-देशस्य स्टॉक्-मध्ये पतनं निरन्तरं भवति स्म ।
वर्धमानस्य बेरोजगारी-दरस्य आधारेण अमेरिकी-अर्थव्यवस्था मन्दगति-प्रवेशं कृतवती इति उच्च-संभावना अस्ति, यत् वाणिज्यिक-अचल-सम्पत्त्याः सम्मुखीभूतं संकटं वर्धयिष्यति यद्यपि २००७ तमे वर्षे आवासीय-अचल-सम्पत्-संकटः इव गम्भीरः न भविष्यति, तथापि विपण्यम् तस्मिन् पर्याप्तं ध्यानं न दातुं शक्नोति।
अन्यत् संकटं यस्य मूल्यं अद्यापि विपणेन न कृतं तत् अस्ति अमेरिकादेशे सामान्यनिर्वाचने द्वयोः दलयोः जीवनमरणयुद्धम्।
समग्रतया अहम् अद्यापि अनुशंसयामि यत् वर्तमानकाले सर्वे सावधानाः भवेयुः, पूर्वं बृहत् लाभं अनुभवितानां शेयरबजार-विनियोगानाम् अनुपातं न्यूनीकरोतु, उपभोक्तृ-मुख्य-वस्तूनाम्, चिकित्सा-सेवा, सार्वजनिक-उपयोगिता-आदि-रक्षात्मक-क्षेत्राणां, सर्वकारस्य च आवंटन-अनुपातं वर्धयन्तु | शेयर-बजारे बन्धक-सुवर्ण-आदि-सम्पत्तयः वस्तुतः एताः सम्पत्तिः अद्यतनकाले तुल्यकालिकरूपेण उत्तमं प्रदर्शनं कृतवन्तः ।
अवश्यं, एषा कृष्णहंसघटना सर्वेभ्यः अपि वदति यत् केवलं एकं पटलं नियन्त्रयितुं अपेक्षया सम्पत्तिनां सामरिकं सामरिकं च आवंटनं दूरतरं महत्त्वपूर्णम् अस्ति यदि भवान् वृषभान् ऋक्षान् च जीवितुं इच्छति तर्हि भवान् बहुविधं पटलं बहुविधं च नियोक्तुं प्रवृत्तः। क्षयस्य सहनमात्रेण वयं श्रेष्ठतया उत्तिष्ठितुं शक्नुमः।
अयं लेखः केवलं लेखकस्य मतं प्रतिनिधियति ।
प्रतिवेदन/प्रतिक्रिया