समाचारं

सर्फिंग् कुर्वन् आस्ट्रेलियादेशस्य पुरुषः मकरेण आक्रमितः

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकादेशस्य फॉक्स न्यूज इत्यस्य अनुसारं अद्यैव सर्फिंगं कुर्वन् एकः आस्ट्रेलियादेशीयः पुरुषः तस्य पादे मकरेण दष्टः अभवत् सः समये एव पुलिसैः उद्धारितः।
तस्य पुरुषस्य नाम काई मेकेन्जी, २३ वर्षीयः सः आस्ट्रेलियादेशस्य न्यू साउथ वेल्स इत्यस्य समीपे सर्फिंग् करणकाले मकरेण आक्रमणं कृतवान्, ततः सः बलवान् अभवत्, ततः सः तरङ्गस्य साहाय्येन समुद्रतटं प्रति प्रत्यागन्तुं समर्थः अभवत् । सौभाग्येन सः एकं निवृत्तं पुलिस-अधिकारीं मिलितवान् यः स्वस्य श्वापदं चरति स्म अधिकारी श्वापद-पट्टिकायाः ​​उपयोगेन रक्तस्रावं निवारितवान्, ततः सः पुरुषः विमानेन चिकित्सालयं प्रति वाहितः । तस्य सर्फिंग्-दलेन उक्तं यत् "मैकेन्जी अस्माभिः ज्ञातः सशक्ततमः वयस्कः अस्ति," अस्मिन् सप्ताहे इन्स्टाग्राम-माध्यमेन दलेन लिखितम् यत् "मैकेन्जी दलस्य कनिष्ठतमः बालकः अस्ति तथा च वयं जानीमः सशक्ततमः वयस्कः अस्ति। सः गतवर्षे बहु किमपि व्यतीतवान्। चोटः . " " .
सम्प्रति म्याक्केन्जी इत्यस्य शल्यक्रिया कृता अस्ति, यद्यपि सः गम्भीरः अस्ति तथापि तस्य स्थितिः स्थिरः अस्ति । मध्य उत्तरतटस्य पुलिसप्रमुखः हवालदारः स्टुअर्ट कैम्पबेल् इत्यनेन उक्तं यत् ते म्याक्केन्जी इत्यस्य मकरः कीदृशः दष्टः इति ज्ञातुं प्रयतन्ते। पश्चात् पोर्ट् मैक्वेरी हेस्टिङ्ग्स्-नगरस्य जीवनरक्षकाः आक्रमणानन्तरं समुद्रतटः पुनः उद्घाटितः इति अवदन् । (China Youth Network द्वारा संकलितं, प्रतिवेदनं च)
(स्रोतः चीनयुवासंजालम्)
प्रतिवेदन/प्रतिक्रिया