समाचारं

WHO सर्वाधिकं खतरनाकानां रोगजनकानाम् सूचीं अद्यतनं करोति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ब्रिटिश "प्रकृति" इति जालपुटे अद्यतनप्रतिवेदनानुसारं विश्वस्वास्थ्यसङ्गठनेन (WHO) स्वस्य "प्राथमिकतारोगजनकानाम्" सूचीं अद्यतनं कृतम् अस्ति । सूची दर्शयति यत् अग्रिम-महामारी-रोगस्य कारणं भवितुम् अर्हन्ति रोगजनकानाम् संख्या ३० प्रकाराभ्यः अधिका अभवत्, यत्र इन्फ्लूएन्जा-ए-वायरसः, डेंगू-वायरसः, वानर-विषाणुः च सन्ति
शोधकर्तारः सूचितवन्तः यत् एषा नूतना सूची WHO इत्यस्य निर्णये सहायकं भविष्यति यत् प्रासंगिकचिकित्सा, टीकाः, निदानपद्धतयः च विकसितुं केषां रोगजनकानाम् ध्यानं दातव्यम् इति। २०० तः अधिकाः वैज्ञानिकाः १६५२ रोगजनकैः सह सम्बद्धानां प्रमाणानां मूल्याङ्कनं कृत्वा प्रायः वर्षद्वयं व्यतीतवान् यत् केषां नूतनसूचौ समाविष्टं कर्तव्यम् इति निर्णयः कृतः । नूतनसूचौ रोगजनकाः अत्यन्तं संक्रामकाः विषाक्ताः च सन्ति तथा च वैश्विकजनस्वास्थ्य-आपातकालस्य प्रवर्तनं कर्तुं शक्नुवन्ति, तथा च वर्तमानकाले रोगिणां प्रासंगिकटीकानां चिकित्सानां च सीमितप्रवेशः अस्ति
नवीनसूचौ सम्पूर्णं उपजातिः सबेई कोरोनावायरसः तथा मेबे कोरोनावायरसः अन्तर्भवति, येषु नूतनः कोरोनावायरसः सबेईकोरोनावायरसस्य अस्ति, तथा च मध्यपूर्वस्य श्वसनसिण्ड्रोमस्य (MERS) कारणं विषाणुः मेबे कोरोनावायरसस्य अस्ति। यद्यपि पूर्वसूचौ गम्भीर-तीव्र-श्वसन-लक्षणं (SARS), MERS च जनयन्तः विषाणुः अपि अन्तर्भवति स्म, तथापि ते यस्य उपजातेः सन्ति, तस्य सम्पूर्णं उपजातिं न आच्छादयति स्म
अस्मिन् सूचौ एकः नूतनः रोगजनकः वानरचक्षिकाविषाणुः अस्ति । २०२२ तमे वर्षे वैश्विकमहामारी आरब्धा, मध्य-आफ्रिका-देशस्य केषुचित् भागेषु अयं विषाणुः निरन्तरं प्रसारितः । कृन्तकविषाणुद्वयं अपि नूतनसूचौ योजितम् यतः ते मनुष्येषु कूर्दितवन्तः, यत्र मानवात् मानवं प्रति संक्रमणस्य विच्छिन्नप्रकरणाः सन्ति जलवायुपरिवर्तनं, नगरीकरणस्य वर्धनं च एतेषां विषाणुनां मनुष्येषु प्रसारणस्य जोखिमं वर्धयितुं शक्नोति इति प्रतिवेदनानि सूचयन्ति ।
नूतनसूचौ षट् इन्फ्लूएन्जा ए वायरसाः अपि सन्ति, येषु एच् ५ उपप्रकारेन अमेरिकादेशे दुग्धपशुसमूहेषु प्रकोपः जातः अन्ये पञ्च रोगजनकाः अपि प्रथमवारं सूचीयां समाविष्टाः ये हैजा, प्लेग, पेचिश, अतिसार, निमोनिया च भवन्ति
"प्राथमिकतारोगजनकाः" इति सूचीयाः अतिरिक्तं वैज्ञानिकाः "आद्यरूपरोगजनकानाम्" सूची अपि संकलितवन्तः । एते रोगजनकाः मूलभूतवैज्ञानिकसंशोधनेषु तेषां उपयोगाय, तथैव चिकित्सायाः टीकासंशोधनस्य च विकासाय आदर्शजातीयरूपेण कार्यं कुर्वन्ति ।
अस्वीकरणम्: Huasheng Online लेखस्य कथनानां मतानाम् च विषये तटस्थः एव तिष्ठति, तथा च निहितसामग्रीणां सटीकता, विश्वसनीयता वा पूर्णतायाः विषये किमपि स्पष्टं वा अप्रत्यक्षं वा गारण्टीं न ददाति। लेखः केवलं लेखकस्य व्यक्तिगतं मतं भवति, तस्य उपयोगः निवेशस्य आधाररूपेण न कर्तव्यः । पाठकाः सर्वान् सम्बद्धान् निवेशजोखिमान् पूर्णतया अवगन्तुं पूर्णं उत्तरदायित्वं च वहन्तु। केचन लेखाः ऑनलाइनलेखकैः प्रस्तूयन्ते प्रकाशिताः च भवन्ति, प्रतिलिपिधर्मः च प्रस्तूयमानस्य लेखकस्य भवति । लेखानाम् चित्राणां च प्रामाणिकतायां प्रतिलिपिधर्मस्य च उत्तरदायित्वं लेखकस्य भवति । एकदा प्रतिलिपिधर्मविवादः उत्पद्यते, अधिकारधारकः आक्षेपं च उत्थापयति चेत्, Huasheng Online प्रासंगिककानूनविनियमानाम् अनुसारं तत्सम्बद्धां सामग्रीं विलोपयिष्यति। उल्लङ्घनस्य उत्तरदायित्वं योगदाता स्वयमेव वहति यदि तस्य परिणामेण Huasheng Online हानिः भवति तर्हि योगदाता क्षतिपूर्तिदायित्वं वहति। यदि भवतः अस्मिन् लेखे किमपि आक्षेपः अस्ति तर्हि कृपया अस्मान् 38160107# (# changed to @) qq.com इत्यत्र सम्पर्कं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया