समाचारं

मध्यपूर्वस्य स्थितिः तनावपूर्णा अस्ति, पञ्चदशस्य "पिज्जा सूचकाङ्कः" च विस्फोटयति किम्?

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ४ दिनाङ्के स्थानीयसमये अमेरिकादेशः चेतावनीम् अयच्छत् यत् इरान्-लेबनान-हिजबुल-सङ्घः च शीघ्रमेव इजरायल्-देशे आक्रमणं करिष्यति, यत् आगामिषु २४-४८ घण्टासु अर्थात् सोमवासरे एव भवितुम् अर्हति
कतिपयदिनानि पूर्वं न्यूयॉर्क-राज्यस्य एकः काङ्ग्रेस-सदस्यः अमेरिकादेशे पञ्चदशकस्य समीपे "पिज्जा-सूचकाङ्कः" विस्फोटितः इति वार्ता भङ्गं कृतवान्, यत् पञ्चदश-आदि-सरकारी-संस्थानां कार्यभारस्य अतिरिक्तसमयस्य च पर्याप्तवृद्धिं प्रतिबिम्बयति, यत् किमपि महत् भवितुम् अर्हति इति सूचितवान् भवति।
“पिज्जा सूचकाङ्कः” इति वस्तुतः किम् ?
पञ्चदशकस्य “पिज्जा सूचकाङ्कः” विस्फोटयति
गतसप्ताहे हमास-सङ्घस्य एकः महत्त्वपूर्णः नेता, लेबनान-देशस्य हिजबुल-सङ्घस्य द्वितीयः बृहत्तमः व्यक्तिः च क्रमेण मारिताः, येन मध्यपूर्वे तनावस्य तीव्रवृद्धिः अभवत् अमेरिकादेशः चेतवति यत् इरान्-हिजबुल-सङ्घः च शीघ्रमेव इजरायल्-देशे आक्रमणं करिष्यति, यत् आगामिषु २४-४८ घण्टासु अर्थात् सोमवासरे एव भवितुम् अर्हति।
केचन विश्लेषकाः चिन्तयन्ति यत् एप्रिलमासे इजरायल्-देशे आक्रमणस्य तुलने इरान्-देशस्य आगामि-आक्रमणस्य व्याप्तिः व्यापकः जटिलः च भवितुम् अर्हति । इदं प्रतीयते यत् मध्यपूर्वे "चूर्णपिण्डः" विस्फोटं कर्तुं प्रवृत्तः अस्ति, विश्वे च किमपि महत् घटितुं प्रवृत्तम् अस्ति। अमेरिकी पञ्चदशकस्य “पिज्जा मीटर्” विस्फोटितम्, यत् अपि एतत् सिद्धयति ।
न्यूयॉर्कराज्यस्य प्रतिनिधिः बेन् गेलरः अद्यैव अस्य विषये अनेके स्क्रीनशॉट् साझां कृतवान् एतेन परोक्षरूपेण ज्ञायते यत् पञ्चदशस्य कार्यभारः अतिरिक्तसमयः च महतीं वर्धितः, तथा च सूचयति यत् किमपि महत् घटितुं प्रवृत्तं भवेत्।
चित्रस्य स्रोतः : फाइनेंशियल एसोसिएटेड प्रेस
अनुवर्तन-पोष्ट्-मध्ये सः लिखितवान् यत्, "यद्यपि एतत् किञ्चित् हास्यं भवति तथापि एषः वास्तविक-जगतः बुद्धि-सूचकः अस्ति यः शतप्रतिशतम् सटीकतया प्रमुखघटनानां घटनस्य पूर्वानुमानं कर्तुं शक्नोति" इति
ज्ञातव्यं यत् पूर्वं "पिज्जा-सूचकाङ्कस्य" अत्यन्तं सटीक-भविष्यवाणीनां कारणात् एतत् पदं व्यापकं ध्यानं प्राप्तवान् अस्ति तथा च अद्यावधि १३.२३ मिलियन-अधिकं दृश्यं प्राप्तवान्
"पिज्जा सूचकाङ्कः" किम् ?
"वाशिङ्गटन-पिज्जा-सूचकाङ्कः" इति सूचकाङ्कः १९९० तमे वर्षे आरम्भे अमेरिका-राजधानी-वाशिङ्गटन-नगरस्य डोमिनोस्-पिज्जा-भोजनागारस्य स्वामिना फ्रैङ्क् मीक्स्-इत्यनेन आविष्कृतः, निवेदितः च तस्मिन् समये सः वाशिङ्गटनक्षेत्रे प्रायः ६० डोमिनोस् पिज्जा-भण्डारं संचालयति स्म, येन डोमिनोस्-इत्येतत् क्षेत्रे बृहत्तमा पिज्जा-शृङ्खला अभवत् । मीक्स् इत्यनेन उक्तं यत् १९९० तमे वर्षे अगस्तमासस्य प्रथमे दिने इराक्-देशेन कुवैत-देशे आक्रमणस्य पूर्वरात्रौ २१ पिज्जा-पदार्थाः सी.आय.ए. तस्याः रात्रौ अमेरिकीसैनिकाः पञ्चदशपक्षे मिलित्वा मध्यपूर्वसंकटस्य विषये चर्चां कृतवन्तः । यथा उपग्रहाः सद्दामस्य विश्वसनीयतमस्य इराकीबलस्य, रिपब्लिकनगार्डस्य, अमेरिकीगुप्तचरसंस्थानां, सैन्यस्य, सर्वकारस्य च प्रगतिम् अवलोकयन्ति स्म, तथैव आक्रमणं निकटम् इति शङ्कितं भवति स्म, ततः प्रतिकारस्य विषये चर्चां कर्तुं रात्रौ एव मिलन्ति स्म
मीक्सः अवलोकितवान् यत् यदा कदापि आपत्कालः संकटः वा भवति तदा अमेरिकीसरकारीभवनेषु श्रमिकाः यावत् अधिकं संकटं भवति तथा तथा अधिककालं यावत् सर्वकारीयकर्मचारिणः कार्यालये तिष्ठन्ति, तेषां क्षुधां पूरयितुं अधिकं पिज्जा आदेशयन्ति च मीक्सस्य निष्कर्षाणां पुष्टिः पनामादेशे अमेरिकी-आक्रमणं खाड़ीयुद्धम् इत्यादिषु ऐतिहासिकघटनासु अपि अभवत्, येन तस्य उपनाम "नागरिकपिज्जा-इतिहासकारः" इति प्राप्तम् ।
इजरायल्-देशे पिज्जा-इरान्-योः आक्रमणं असम्बद्धं दृश्यते, परन्तु यथा भृङ्गस्य पक्षस्य फडफडः विश्वस्य परे पार्श्वे तूफानं जनयितुं शक्नोति, तथैव असम्बद्धौ प्रतीयमानौ विषयौ वस्तुतः अविच्छिन्नरूपेण सम्बद्धौ भवितुम् अर्हति
वस्तुतः “पिज्जा सूचकाङ्कः” अमेरिकी-सरकारी-प्रमुख-भवनानां समीपे स्थितेषु पिज्जा-पार्लरेषु, यथा पञ्चदश-पक्षः, व्हाइट-हाउस्, रक्षा-विभागस्य मुख्यालयः च इति क्रमेण कृतानां आदेशानां संख्यां निर्दिशति यदा एषः सूचकाङ्कः (अर्थात् क्रमस्य आयतनं) असामान्यतया स्पाइकं करोति तदा किमपि महत् घटितं भवेत् इति संकेतः ।
मन्यते यत् यदा सम्भाव्यः प्रमुखः संकटः आगच्छति तदा एतेषु सर्वकारीयभवनेषु सामान्यतः अधिकाः जनाः कार्यं कुर्वन्ति, तेषां कार्यभारः च महतीं वर्धते, अतः ते बहिः भोजनं कर्तुं, अथवा रात्रौ विलम्बपर्यन्तं अतिरिक्तसमयं अपि कार्यं कर्तुं अतिव्यस्ताः भविष्यन्ति , अहं केवलं शीघ्रं उदरं पूरयितुं पिज्जा-वितरणस्य आदेशं दातुं शक्नोमि।
शीतयुद्धकाले अस्य पदस्य उत्पत्तिः अभवत्, मध्यपूर्वे अद्यतनघटनाभिः पुनः तस्य प्रभावः प्रकाशितः । तस्मिन् समये सोवियतगुप्तचरसंस्था सम्भाव्यवैश्विकसंकटानां प्रति सजगतां मापनार्थं कूरियरैः वितरितानां पिज्जानां संख्यां अनुसृत्य समानसूचकानाम् निरीक्षणं कृतवती तेषां बुद्धिस्रोतः "पिज्जिन्ट्" इति उच्यते ।
उपग्रहबुद्धेः अपेक्षया अधिकं सटीकम्?
अन्तिमवारं “पिज्जा सूचकाङ्कः” अस्मिन् वर्षे एप्रिलमासे एव व्यापकं ध्यानं आकर्षितवान् । एतत् तस्मिन् काले आसीत् यदा इरान् इजरायल्-देशे ड्रोन्-विमानं प्रक्षेपयति स्म । स्क्रीनशॉट्-मध्ये पिज्जा-दुकाने असामान्यतया उच्च-क्रियाकलापः दृश्यते यदा ड्रोन्-इत्यस्य प्रक्षेपणम् अभवत् । तस्मिन् आक्रमणे इरान्-देशेन इजरायल्-देशं प्रति ३०० तः अधिकानि ड्रोन्-क्षेपणानि, क्षेपणास्त्राणि च प्रक्षेपितानि, इजरायल्-देशः, अमेरिका-देशः, तेषां मित्रराष्ट्राणि च संयुक्तरूपेण अधिकांशं अवरुद्धवन्तः इति कथ्यते
तस्मिन् समये एकः X उपयोक्ता गूगल-नक्शानां स्क्रीनशॉट् स्थापितवान् यस्मिन् स्थानीयसमये सायं ६:०० वादनस्य अनन्तरं पिज्जा-भोजनागारयोः वास्तविकसमय-क्रियाकलापः दृश्यते, विशेषतः वाशिङ्गटन-नगरस्य पापा जॉन्स् पिज्जा-इत्यत्र । तस्मिन् एव काले अन्येन उपयोक्त्रा साझाकृते स्क्रीनशॉट् अपि रक्षामन्त्रालयस्य समीपे असामान्यतया व्यस्तं पिज्जा-दुकानं पूर्वसदृशं दृश्यते स्म
अस्य उपयोक्तुः मते "पिज्जा सूचकाङ्कः" स्थानीयपिज्जागृहेषु क्रियाकलापस्य स्तरस्य आधारेण वैश्विकसंकटस्य मध्ये संयुक्तराज्यस्य संलग्नतायाः आकलनं कर्तुं शक्नोति । अन्ये अधिकप्रसिद्धानि उदाहरणानि १९९० तमे दशके खाड़ीयुद्धम् अस्ति ।
१९९१ तमे वर्षे जनवरीमासे ७ तः १६ पर्यन्तं खाड़ीयुद्धे मरुभूमितूफानस्य पूर्वं मीक्सस्य भण्डारः प्रतिदिनं रात्रौ १० वादनस्य अनन्तरं पञ्चदशकं प्रति औसतेन १०१ पिज्जा-वितरणं करोति स्म; गृहस्य सम्बोधनम् एव। ज्ञातव्यं यत् जनवरी-मासस्य १७ दिनाङ्कः सः दिवसः आसीत् यदा ऑपरेशन-मरुभूमि-तूफानस्य बम-प्रहारः आरब्धः ।
अतः अन्तर्राष्ट्रीयतनावानां मापनार्थं अमेरिकनयुद्धनियोजकानाम् कृते विलम्बितरात्रौ पिज्जा-वितरणं पश्यन्तु । "वार्तामाध्यमाः सर्वदा न जानन्ति यत् कदा किमपि महत् भविष्यति यतोहि संवाददातारः अद्यापि सुप्ताः सन्ति, परन्तु अस्माकं वितरणकर्तारः प्रातः २ वादने अत्र आसन्" इति फ्रैङ्क् मीक्सः लॉस एन्जल्स टाइम्स् इति पत्रिकायाः ​​समीपे अवदत्। डोमिनोजस्य प्रवक्ता मन्यते यत् "गुप्तचरानाम् उपग्रहाणां च बुद्धेः अपेक्षया एतत् अधिकं सटीकम्" इति वक्तुं शक्यते ।
क्लिण्टनस्य महाभियोगस्य समये एकः काङ्ग्रेसस्य सहायकः पिज्जा-वितरणं करोति ।चित्रस्य स्रोतः : वैश्विकजालम्
१९९० तमे दशके मुख्यतया अमेरिकादेशस्य ४२ तमे राष्ट्रपतिस्य क्लिण्टनस्य प्रशासनकाले एव सः अष्टवर्षेषु अनेके राजनैतिक-अशान्तिः अनुभवितवान्, ये पिज्जा-आदेशस्य वृद्धौ अपि प्रतिबिम्बिताः १९९८ तमे वर्षे डिसेम्बर्-मासस्य १९ दिनाङ्के सार्धदिवसस्य तीव्रविमर्शानन्तरं अमेरिकीप्रतिनिधिसदनेन अन्ततः क्लिण्टनस्य विरुद्धं सरलबहुमतेन महाभियोगस्य अनुच्छेदद्वयं पारितम् : तस्य सम्बद्धे घोटाले "मिथ्यासाक्ष्यं" "न्यायस्य बाधा" च विगतदिनद्वये प्रतिनिधिसभेन क्लिण्टनस्य महाभियोगः करणीयः वा इति विषये ध्यानं दत्तम् अस्ति, रिपब्लिकन-डेमोक्रेटिक-दलयोः प्रतिनिधिसभायाः ४०० तः अधिकाः सदस्याः क्रमेण मञ्चे वक्तुं प्रवृत्ताः, पक्षद्वयस्य आदान-प्रदानं च अभवत् शब्दाः।
१९९८ तमे वर्षे डिसेम्बर्-मासस्य १६ दिनाङ्के अमेरिकी-प्रतिनिधिसदनस्य क्लिण्टनस्य महाभियोगस्य विषये वादविवादार्थं समागमात् २० घण्टाभ्यः अपि न्यूनकालपूर्वं व्हाइट हाउस् इत्यनेन सहसा इराक्-विरुद्धं युद्धस्य घोषणा कृता, ततः परं डेजर्ट् फॉक्स् इति अभियानं प्रारब्धम् क्लिण्टनस्य आदेशस्य अनुसरणं कृत्वा खाड़ीयां नियोजिताः अमेरिकीयुद्धपोताः, बम्ब-प्रहारकाः च इराक्-देशं प्रति द्वौ त्रीणि शतानि टोमाहॉक्-क्रूज्-क्षेपणानि प्रक्षेपितवन्तः । अमेरिकादेशस्य विश्वस्य अपि केन्द्रं तत्क्षणमेव क्लिण्टन-मभियोग-मतदानात् सद्दामस्य जीवन-मरणयोः प्रति स्थानान्तरितम् ।
अयं सप्ताहः अमेरिकीसर्वकारस्य व्यस्तसप्ताहः भवितुम् अर्हति यतः काङ्ग्रेस-पक्षे महाभियोगस्य सुनवायी, पञ्चदश-पक्षे च युद्धस्य सज्जता अभवत्, अतः वाशिङ्गटन-पिज्जा-सूचकाङ्कः अपि अभिलेखान् भङ्गं कृतवान्, एतावत् यत् फ्रैङ्क् मीक्सः टिप्पणीं कृतवान् यत् "एतत् उन्मत्तम्" इति तस्मिन् सप्ताहे व्हाइट हाउस-कैपिटल-हिल्-इत्येतयोः बहुसंख्याकाः कर्मचारीः, पेन्टागन-कर्मचारिणः, मीडिया-सम्वादकाः च प्रतिदिनं प्रातःकाले यावत् कार्यं कुर्वन्ति स्म, ते सर्वे स्वस्य उदरं पूरयितुं पिज्जा-आदेशं दातुं चयनं कृतवन्तः मीक्स् इत्यनेन उक्तं यत् यद्यपि खाड़ीयुद्धकाले पेंटागन-सङ्घस्य सर्वोच्चः पिज्जा-आदेशस्य अभिलेखः अद्यापि स्थापितः आसीत् तथापि अस्मिन् समये व्हाइट हाउस्, काङ्ग्रेस-पक्षः च १९९८ तमे वर्षे डिसेम्बर्-मासस्य १५, १६, १७ दिनाङ्केषु पूर्वत्रिदिवसीयपिज्जा-वितरणस्य अभिलेखं भङ्गं कृतवन्तौ ।त्रिदिनेषु व्हाइट् गृहकर्मचारिणः कुलम् ३१०० डॉलरमूल्यं पिज्जा खादितवन्तः ।
व्यापक स्रोतः : ग्लोबल नेटवर्क, फाइनेंशियल एसोसिएटेड प्रेस, ऑब्जर्वर नेटवर्क, कंकन न्यूज नेटवर्क
प्रतिवेदन/प्रतिक्रिया