समाचारं

जापानी-स्टॉक्-मध्ये अशान्ति-मध्ये "स्टॉक् गॉड्" बफेट्-इत्यस्य कियत् हानिः अभवत् ?जापानस्य पञ्च प्रमुखव्यापारकम्पनीनां नवीनतमवित्तीयप्रतिवेदनानि सर्वाणि विनिमयदरजोखिमस्य चेतावनीम् अयच्छन्ति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गोल्डमैन सैक्स समूहेन अगस्तमासस्य ५ दिनाङ्के एकस्मिन् प्रतिवेदने उक्तं यत् जापानीबाजारे केन्द्रितानां हेजफण्ड्-संस्थानां दुर्बल-अमेरिकन-रोजगार-आँकडानां अनन्तरं तथा च गतसप्ताहे जापान-बैङ्कस्य व्याज-दर-वृद्ध्या च तीव्र-क्षयस्य कारणात् गोल्डमैन-सैक्स-इतिहासस्य सर्वाधिकं एकदिवसीय-प्रदर्शन-हानिः अभवत् वैश्विकशेयरबजारेषु।

एशियाई व्यापारस्य समाप्तिपर्यन्तं जापानी मार्केट्-केन्द्रितस्य हेज फण्ड् प्रबन्धकस्य प्रदर्शनं विगतत्रिषु व्यापारदिनेषु ७.६% न्यूनीकृतम् आसीत् । तेषु अगस्तमासस्य ५ दिनाङ्के ३.७% न्यूनता गोल्डमैन् सैच्स् इत्यस्य अभिलेखस्य बृहत्तमः एकदिवसीयः न्यूनता आसीत् ।

नवीनतमस्य द्वितीयत्रिमासिकवित्तीयप्रतिवेदनस्य अनुसारं "स्टॉक गॉड" बफेट् इत्यनेन एप्पल् इत्यादिषु स्टॉकेषु स्वस्य धारणानां महतीं न्यूनीकरणं कृत्वा अमेरिकी-शेयर-बाजारे उच्च-स्तरस्य नकदीकरणं कृतम् अस्ति परन्तु अन्येषां हेजफण्ड्-संस्थानां इव "स्टॉक्-देवः अपि जापानी-स्टॉक्-मध्ये अद्यतन-अवक्षेप-कारणात् उत्पन्न-हानिभ्यः पलायितुं न शक्नोति । परन्तु पञ्च प्रमुखाः जापानीव्यापारकम्पनयः येषु बफेट् इत्यस्य भागः अस्ति, ते अस्मिन् वर्षे लाभस्य अपेक्षायाः, शेयरमूल्यवृद्धेः च विषये अद्यापि विश्वसिन्ति।


एकदा "स्टॉक् गॉड्" इत्यस्य त्रिदिनेषु १३ अरब अमेरिकीडॉलर् हानिः अभवत्

अमेरिकादेशे स्थानीयसमये अगस्तमासस्य ३ दिनाङ्के बफेट्-कम्पनी बर्कशायर-हैथवे-इत्यनेन प्रकाशितेन द्वितीयत्रिमासिकवित्तीयप्रतिवेदनेन एप्पल्-समूहस्य आर्धाधिक-भागस्य धारणा न्यूनीकृता इति ज्ञातम्, एप्पल्-शेयरस्य पुस्तकमूल्यं च ५१.६९% न्यूनीकृतम् तस्मिन् एव काले द्वितीयत्रिमासे अन्ते कम्पनीयाः नगदभण्डारः २७६.९ अरब अमेरिकीडॉलर् इति अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान् । अमेरिकी-शेयर-विपण्ये "बैटल-रोयाल्"-इत्यस्य पूर्वं बफेट् पूर्वमेव शीर्षस्थानात् सफलतया पलायितवान् इति द्रष्टुं शक्यते । परन्तु अहं अमेरिकी-शेयर-विपण्यात् पलायितवान्, परन्तु जापानी-शेयर-विपण्यात् पलायितुं न शक्तवान् ।

एशिया-प्रशांत-शेयर-बजारेषु "ब्लैक् मंडे" इति सामना अभवत्, यत्र निक्केई २२५ सूचकाङ्के इतिहासे सर्वाधिकं एकदिवसीय-क्षयः अभवत् । बफेट् इत्यस्य स्वामित्वे स्थापिताः पञ्च प्रमुखाः जापानीव्यापारकम्पनयः यथा इटोचु निगमः, मरुबेनी निगमः, मित्सुबिशी निगमः, मित्सुई एण्ड् कम्पनी, सुमिटोमो निगमः च ५ दिनाङ्के क्रमशः १५%, १८%, १४%, २०%, १८% च न्यूनाः अभवन् , येन विगतत्रिषु वर्षेषु एतेषां स्टॉकानां न्यूनता अभवत् ।पञ्चसु प्रमुखेषु व्यापारिककम्पनीषु बफेट् इत्यस्य ९% भागधारकानुपातस्य अनुसारं एतेषां त्रयाणां दिवसानां क्षयस्य कारणेन "स्टॉक् गॉड्" बफेट् इत्यस्य प्रायः २ खरब येन् (प्रायः १३.०४५ अरब अमेरिकी डॉलर) हानिः अभवत्परन्तु यथा यथा निक्केई सूचकाङ्कः ६ दिनाङ्के प्रायः १०% पुनः उत्थितः अभवत् तथा तथा पञ्चानां प्रमुखव्यापारकम्पनीनां शेयरमूल्यानि अपि सामान्यतया उद्घाटनस्य एकघण्टायाः अन्तः प्रायः १५% अधिकं वर्धितानि

पूर्वं जापान-बैङ्कस्य दीर्घकालीन-अति-शिथिल-मौद्रिक-नीतेः अन्तर्गतं बर्कशायर-नगरे २०१९ तः जापानी-येन्-बाण्ड्-निर्गमनेन सस्तेन येन्-इत्यस्य बृहत् परिमाणं प्राप्तम्, यत् तथाकथितं येन-मध्यस्थ-व्यापारः अस्ति बफेट् इत्यस्य पूर्वसुवर्णसहभागिनः इति नाम्ना मुङ्गर् एकदा बफेट् इत्यस्य जीवनकाले जापानी-समूहेषु निवेशस्य युक्तीनां विवरणं दत्तवान् यत् "जापानस्य व्याजदरः प्रतिवर्षं ०.५% अस्ति, ऋणस्य अवधिः च १० वर्षाणि । जापानी-विदेशीयकम्पनयः गभीररूपेण जडाः सन्ति । तेषां सस्तेषु ताम्रखानानि सन्ति तथा विदेशेषु रबरः वास्तविक अर्थव्यवस्था, न चिन्तयित्वा, किमपि विना केवलं शयनं कृत्वा निक्केइ इत्यस्य उदयं पश्यन्तु समतलम्‌"। २०१९ तमे वर्षे प्रथमं जापानी-येन्-बन्धकं निर्गत्य बर्कशायर-नगरं जापानी-येन्-बाण्ड्-इत्यस्य बृहत्तमेषु विदेशेषु निर्गतेषु अन्यतमं जातम् अस्ति तथा च कम्पनीयाः विगत-४०-बाण्ड्-निर्गमनेषु ३२ वारं जापानी-बाण्ड्-निर्गमनं चयनं कृतवान् अपूर्णसांख्यिकीयानाम् अनुसारम् अधुना यावत् बर्कशायर-नगरेण कुलम् प्रायः १०.१ अर्ब-अमेरिकीय-डॉलर्-मूल्यानां जापानी-येन्-बाण्ड्-पत्राणि निर्गतानि सन्ति ।

अस्य आधारेण २०२० तमस्य वर्षस्य अगस्तमासे बफेट् जापानस्य पञ्चसु प्रमुखेषु व्यापारिककम्पनीषु प्रथमं निवेशं कृतवान्, यत्र कुलनिवेशः ६ अरब अमेरिकीडॉलर्-अधिकः, प्रत्येकस्मिन् कम्पनीयां ५% भागधारकानुपातः च अभवत् २०२३ तमस्य वर्षस्य एप्रिलमासे बफेट् १२ वर्षाणाम् अनन्तरं पुनः जापानदेशं गत्वा जापानस्य पञ्चसु प्रमुखेषु व्यापारिककम्पनीषु तस्य निवेशस्य भागधारणानुपातस्य च अनुपातः ७.४% यावत् वर्धितः इति घोषितवान् तस्मिन् समये सः अपि प्रकटितवान् यत् जापानस्य पञ्चसु प्रमुखेषु व्यापारिककम्पनीषु निवेशः बर्कशायरस्य निवेशः एव आसीत् अमेरिकादेशात् बहिः जापानस्य पञ्च प्रमुखाः व्यापारिककम्पनयः। तस्मिन् एव वर्षे जूनमासे बर्कशायर-नगरेण स्वस्य भागधारकानुपातः ८.५% अधिकं यावत् वर्धितः इति घोषितम् ।

अस्मिन् वर्षे फेब्रुवरीमासे भागधारकेभ्यः लिखिते पत्रे बफेट् इत्यनेन प्रकटितं यत् बर्कशायर-नगरे पूर्वमेव उपर्युक्तपञ्चव्यापारकम्पनीनां भागानां प्रायः ९% भागः अस्ति सः अवदत् यत् पञ्चसु प्रमुखेषु व्यापारिककम्पनीषु निवेशः तस्य सुसंगतनिवेशदर्शनस्य आधारेण अधिकं भवति, यत् न्यूनमूल्याङ्कनं, उच्चलाभांशदराणि, स्थिरवृद्धिः च इति कम्पनीषु निवेशः करणीयः। एतेषु कम्पनीषु सशक्तं नकदप्रवाहं विवेकपूर्णं वित्तीयप्रबन्धनं च भवति, येन ते भिन्न-भिन्न-विपण्य-वातावरणेषु स्थिरं प्रतिफलं निर्वाहयितुं शक्नुवन्ति । तस्मिन् एव काले कम्पनीयाः व्यवसायः अपि तुल्यकालिकरूपेण विविधः अस्ति, यत्र व्यापारतः, निर्माणात् वित्तीयसेवापर्यन्तं बहुविधक्षेत्राणि सन्ति सः अपि अवदत् यत् सः पञ्चानां प्रमुखानां व्यापारिककम्पनीनां भागं दीर्घकालं यावत् धारयिष्यति, १० तः २० वर्षाणि यावत् धारयितुं योजनां च करोति।

२४ फरवरी दिनाङ्के कम्पनीयाः प्रतिवेदनस्य आँकडानुसारं पञ्चसु प्रमुखेषु व्यापारिककम्पनीषु बर्कशायरस्य निवेशः कुलम् १.६ खरब येन आसीत् ६१%, ८० अरब अमेरिकी डॉलर (प्रायः ५७.५ अरब युआन्) यावत् ।

पञ्च प्रमुखव्यापारगृहाणि वार्षिकलाभस्य पूर्वानुमानं निर्वाहयन्ति

यथा यथा जापानस्य शेयरमूल्यानि न्यूनानि अभवन् तथा तथा जापानस्य पञ्च प्रमुखव्यापारकम्पनयः अपि क्रमेण नूतनवित्तवर्षस्य प्रथमत्रिमासिकवित्तीयप्रतिवेदनानि घोषितवन्तः (अर्थात् एप्रिलतः जूनपर्यन्तं २०२४पर्यन्तं परिणामाः मिश्रिताः आसन्, परन्तु अधिकांशः अद्यापि बाजारस्य अपेक्षां अतिक्रान्तवान् तथा च वार्षिकलाभस्य अपेक्षां निर्वाहितवान्

इटोचु निगमः पञ्चसु अन्तिमः अस्ति यः परिणामस्य घोषणां कृतवान् । ५ दिनाङ्के प्रकाशितेन त्रैमासिकप्रतिवेदनेन ज्ञातं यत् नूतनवित्तवर्षस्य प्रथमत्रिमासे व्यापारिककम्पन्योः शुद्धलाभः २०६.६ अरब येन (प्रायः १.४ अरब अमेरिकीडॉलर्) आसीत्, यत् गतवर्षस्य समानकालस्य तुलने ३.१% न्यूनता अस्ति तथा च विपणात् न्यूनम् २१९.१ अर्ब येन् इत्यस्य सहमतिः । कम्पनीयाः ऊर्जा-रसायन-व्यापारे शुद्धलाभः ५३% न्यूनः अभवत्, मुख्यतया ऊर्जाव्यापारस्य कारणतः, गतवर्षे तस्याः लिथियम-आयन-बैटरी-व्यापारस्य पुनर्मूल्यांकनस्य लाभस्य च कारणतः गतसप्ताहे घोषितेषु मित्सुबिशी-संस्थायाः परिणामेषु ज्ञातं यत् नूतनवित्तवर्षस्य प्रथमत्रिमासे शुद्धलाभः पूर्ववर्षात् ११.५% वर्धितः ३५४.३ अरब येन् यावत् अभवत्, यत् आस्ट्रेलियादेशस्य कोकिंगकोयलाखानेषु तस्य भागविक्रयणस्य कारणात् अस्ति मित्सुई इत्यस्य शुद्धलाभः ९.२% वर्धमानः २७६.१ अरब येन् यावत् अभवत्, यत्र इन्डोनेशियादेशस्य पेटोन् कोयला-आधारित-विद्युत्संस्थाने तस्य भागस्य विक्रयणस्य लाभः अपि अस्ति । परिणामः २७९.७ अब्ज येन् इति विपण्यपूर्वसूचनापेक्षया न्यूनः आसीत् । सुमितोमो निगमस्य त्रैमासिकस्य शुद्धलाभः १२६.३ अरब येन् इति ज्ञापितः, यत् पूर्ववर्षस्य अपेक्षया २.४% न्यूनम् अस्ति । सुमिटोमो निगमस्य मुख्यवित्तीयपदाधिकारी रेजी मोरूका इत्यनेन उक्तं यत् कम्पनीयाः ऊर्जाविभागस्य लाभः पूर्ववर्षस्य अपेक्षया ६६% वर्धितः अस्ति तथा च "अन्तिमत्रिमासे (जुलाई-सितम्बर) यावत् वित्तीयप्रदर्शनस्य नेतृत्वं निरन्तरं करिष्यति" इति। नूतनवित्तवर्षस्य प्रथमत्रिमासे मरुबेनी इत्यस्य शुद्धलाभः १४२.६ अरब येन् आसीत्, यत् पूर्ववर्षस्य अपेक्षया ०.९% वृद्धिः अभवत् । वित्त, पट्टे, अचलसम्पत्-उद्योगे लाभः वर्षे वर्षे १६१% वर्धितः, यस्य कारणम् अस्ति मिजुहो-पट्टे-शेयरस्य अधिग्रहणात् लेखालाभः, यतः अधिग्रहणस्य अधीनस्थानां सम्पत्तिनां मूल्यं क्रयमूल्यं अतिक्रान्तम्

यद्यपि परिणामाः तावत्पर्यन्तं चिन्ताजनकाः न सन्ति तथापि दैवा सिक्योरिटीजस्य रणनीतिज्ञः चियो ताकाटोरी इत्यनेन उक्तं यत् व्यापारिककम्पन्योः शेयरमूल्यं व्यापकस्य बेन्चमार्क स्टॉकसूचकाङ्कस्य अपेक्षया मुद्रायाः उतार-चढावस्य अधिकं प्रवणं भवति। येन् डॉलरस्य विरुद्धं अधुना एव पुनः उत्थापितः अस्ति, प्रथमत्रिमासे एतेषां व्यापारगृहाणां लाभः अभवत् यतः ते जापानदेशात् बहिः व्यापारात् राजस्वं जनयन्ति। परन्तु यतः जापानस्य बैंकेन ३१ जुलै दिनाङ्के व्याजदरवृद्धेः घोषणा कृता तथा च दुर्लभतया "बाज" निर्गतम्, तस्मात् जापानी येन् विनिमयदरः एकदा ५ दिनाङ्के अमेरिकीडॉलरस्य विरुद्धं १४१.६७ यावत् अभवत्, ततः शीघ्रमेव १४६.२८ यावत् पतितः ६ तमे प्रातःकाले ।

परन्तु पञ्च प्रमुखव्यापारगृहेषु पूर्वं उक्तं यत् जापानस्य बैंकस्य कदमस्य कम्पनीयाः भविष्यस्य अर्जनस्य उपरि सीमितः प्रभावः भविष्यति, यतः तेषां वार्षिकलाभस्य अपेक्षाः एव अस्य वित्तवर्षस्य विनिमयदरस्य अपेक्षां १४० तः १४५ पर्यन्तं निर्धारयितुं आधारिताः सन्ति चियो ताकाटोरी इत्यनेन उक्तं यत् अमेरिकी-डॉलरस्य विरुद्धं येन-रूप्यकस्य विनिमय-दरः "व्यापार-कम्पनीभिः अपेक्षितस्य स्तरस्य समीपे अस्ति, येन पञ्चानां प्रमुखानां व्यापारिक-कम्पनीनां अनन्तरं वास्तविक-उपार्जनस्य अपेक्षा-अतिक्रमणं अधिकाधिकं कठिनं भविष्यति" इति नवीनतमत्रैमासिकप्रतिवेदनेषु पञ्च प्रमुखव्यापारकम्पनीभिः व्यावसायिकवातावरणस्य अनिश्चिततायाः अपि उल्लेखः कृतः, यत्र विनिमयदराः, वस्तूनाम् मूल्यानि च सन्ति, तथैव अमेरिकीनिर्वाचनस्य प्रभावः अपि अस्ति अद्यतनं स्टॉकमूल्यानां तीव्रक्षयस्य विषये वदन् इटोचुस्य मुख्यवित्तीयपदाधिकारी त्सुयोशी हाचिमुरा अवदत् यत्, "कारणस्य भागः अयं भवितुम् अर्हति यत् विगतषड्मासेषु तीव्रवृद्धिः पश्चात्तापं कृतवान् परन्तु सः बोधितवान् यत् कम्पनी अद्यापि वृद्ध्या सफलतां प्राप्तुं शक्नोति तथा स्टॉकमूल्यानां वृद्धिं प्राप्तुं शेयरधारकप्रतिबद्धता।