समाचारं

निर्णायक क्षण!14 अरब युआन् अधिकं तलभागे क्रीतवान्

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चाइना फण्ड् न्यूजस्य संवाददाता तियान ज़िन्

अगस्तमासस्य ५ दिनाङ्के (अस्मिन् सोमवासरे) बाह्य-शेयर-बजाराः तीव्ररूपेण दुर्बलाः अभवन्, तथा च शङ्घाई-शेन्झेन्-शेयर-बजारेषु अपि समायोजनस्य प्रवृत्तिः निरन्तरं जातः । तथा निधयः तलक्रयणार्थं ईटीएफ-इत्यस्य उपयोगं निरन्तरं कुर्वन्ति स्म ।

स्टॉक ईटीएफ-बाजारे निधि-प्रवाह-दत्तांशैः ज्ञायते यत् ईटीएफ-संस्थासु सोमवासरे १४ अरब-युआन्-अधिकं शुद्ध-प्रवाहः अभवत्, तथा च व्यापक-आधारित-ईटीएफ-संस्थाः अद्यापि निधि-आकर्षणे अग्रणीः आसन् तेषु सीएसआई ३०० ईटीएफ, एसएसई ५० ईटीएफ, विज्ञानं प्रौद्योगिकी नवीनतामण्डलं ५० ईटीएफ, एसएसई सूचकाङ्क ईटीएफ च अपेक्षाकृतं बृहत् शुद्धप्रवाहं दृष्टवन्तः ।

उल्लेखनीयं यत् अगस्तमासात् आरभ्य स्टॉक् ईटीएफ-संस्थाः समग्ररूपेण धनस्य शुद्धप्रवाहं दर्शितवन्तः, तथा च कुलम् २३ अरब युआन्-अधिकं धनं आकर्षितवन्तः

एकस्मिन् दिने धनस्य शुद्धप्रवाहः १४ अरब युआन् अतिक्रान्तवान्

विण्ड्-आँकडानां अनुसारं अगस्त-मासस्य ५ दिनाङ्कपर्यन्तं मार्केट्-मध्ये ९१० स्टॉक-ईटीएफ-सहितस्य (सीमापार-ईटीएफ-सहिताः) कुल-आकारः २.२८ खरब-युआन् आसीत्

स्टॉक ईटीएफ इत्यस्य पूंजीप्रवाहः दर्शयति यत् अस्थिरबाजारस्थितौ धनस्य शुद्धप्रवाहः मुख्यतया सोमवासरे एव आसीत्। अनुमानानुसारं तस्मिन् दिने स्टॉक् ईटीएफ-इत्यस्य शुद्धप्रवाहः १४ अरब युआन्-अधिकः अभवत् ।

शुद्धक्रयणक्रमाङ्कनात् न्याय्यं चेत् सोमवासरे १० कोटियुआनतः अधिकस्य शुद्धप्रवाहयुक्ताः १७ स्टॉक् ईटीएफः आसन्, ११ च व्यापक-आधारिताः आसन् CSI 300 ETF, SSE 50 ETF, Science and Technology Innovation Board 50 ETF, SSE Index ETF इत्यादयः मुख्याः "सुवर्णस्य आकर्षणम्" अभवन् ।

विशेषतः, व्यापक-आधारित-सूचकाङ्के, Huatai-PineBridge, E Fund, GF, Huaxia इत्यस्य CSI 300 ETF च सामूहिकरूपेण तस्मिन् दिने 6.7 अरब युआन्-अधिकं शुद्ध-आयातं प्राप्तवन्तः विगतपञ्चव्यापारदिनेषु उपर्युक्तस्य CSI 300 सूचकाङ्कस्य शुद्धप्रवाहः 22 अरब युआनतः अधिकः अभवत् ।

तदतिरिक्तं, ChinaAMC SSE 50 ETF तस्मिन् दिने 2.951 अरब युआनतः अधिकं शुद्धप्रवाहं प्राप्तवान्, ChinaAMC तथा E Fund इत्यस्य विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य 50 ETF इत्येतयोः द्वयोः अपि 400 मिलियन-युआन-अधिकं शुद्ध-आयातं प्राप्तम्, वेल्स फार्गो-इत्यस्य शुद्ध-आयातं च प्राप्तम् एसएसई सूचकाङ्क ईटीएफ अपि ३० कोटि युआन् अतिक्रान्तवान् । तदतिरिक्तं शुद्धप्रवाहस्य मध्ये Huaan GEM 50 ETF, E Fund GEM ETF, Huabao CSI 100 ETF च प्रथमस्थानं प्राप्तवन्तः ।

उद्योगविषयाणां दृष्ट्या गुओलियन सेमीकण्डक्टर ईटीएफ इत्यनेन ५३३ मिलियन युआन्, कैथे चिप ईटीएफ, हार्वेस्ट साइंस एण्ड् टेक्नोलॉजी चिप ईटीएफ, हुआक्सिया चिप ईटीएफ इत्यस्य शुद्धप्रवाहः प्रायः २० कोटि युआन्, वैनगार्ड डिविडेण्ड् ईटीएफ, जीएफ इनोवेटिव ड्रग इत्यस्य शुद्धप्रवाहः प्राप्तः ईटीएफ, तथा जीएफ हाङ्गकाङ्ग स्टॉक इनोवेशन ड्रग ईटीएफ तथा यिनहुआ इनोवेटिव ड्रग ईटीएफ इत्येतयोः अपि शुद्धप्रवाहः तुल्यकालिकरूपेण अधिकः अस्ति ।

प्रमुखनिधिकम्पनीभ्यः ईटीएफनिधिनां शुद्धप्रवाहस्य गतिः निरन्तरं वर्तते। आँकडा दर्शयति यत् अगस्त ५ दिनाङ्के ई कोषस्य अन्तर्गतं ईटीएफस्य कुलशुद्धप्रवाहः २.६४४ अरब युआन् आसीत्, यस्मिन् सीएसआई ३०० ईटीएफ ई कोषस्य शुद्धप्रवाहः १.८६३ अरब युआन् आसीत्, यत् उत्पादपरिमाणं १७१.९१५ अरब युआन् यावत् प्राप्तुं साहाय्यं कृतवान् the Science and Technology Innovation Board 50 ETF and GEM ETF अस्य शुद्धप्रवाहः अपि 100 मिलियन युआनतः अधिकः अभवत् ।

चीन-सम्पत्त्याः ईटीएफ-मध्ये एसएसई ५० ईटीएफ-इत्यनेन २.९५१ अरब-युआन्-रूप्यकाणां शुद्धप्रवाहः प्राप्तः, यत्र १२५.५९५ अरब-युआन्-रूप्यकाणां शुद्धप्रवाहः अभवत्; विज्ञानं प्रौद्योगिकी च 50 ईटीएफ 476 मिलियन युआन् शुद्धप्रवाहं प्राप्तवान् स्केल 69.074 अरब युआन् यावत् भवति।


CSI 1000 ETF, CSI 500 ETF, wine ETF इत्यादयः शीर्षस्थेषु शुद्धबहिर्वाहेषु अन्यतमाः सन्ति

अगस्तमासस्य ५ दिनाङ्के स्टॉक् ईटीएफ-समूहस्य समग्रं शुद्धं बहिर्वाहः स्पष्टः नासीत् ।

धनस्य शुद्धबहिर्वाहस्य आधारेण सोमवासरे स्टॉक-ईटीएफ-मध्ये केवलं द्वयोः एव 100 मिलियन-युआन्-अधिकं शुद्ध-बहिर्वाहः अभवत्, यत्र CSI 1000 ETF, CSI 500 ETF, wine ETF, Southbound Hong Kong Stock Connect 50 ETF च सूचीयां अग्रणीः आसन् "रक्तहानि" इत्यस्य।

शुद्धबहिर्वाहयुक्तेषु शीर्ष २० स्टॉक ईटीएफषु ३ CSI 1000-सम्बद्धाः ईटीएफाः सन्ति, यत्र कुलशुद्धबहिर्वाहः ३५० मिलियन युआनतः अधिकः अस्ति; तदतिरिक्तं वाइन ईटीएफ, संचार ईटीएफ, बैंक ईटीएफ इत्यादिषु अपि भिन्न-भिन्न-अङ्केषु शुद्ध-बहिर्वाहः अभवत् ।

समग्रतया, यदि नवसूचीकृताः ईटीएफः बहिष्कृताः भवन्ति तर्हि अगस्तमासात् आरभ्य त्रयः व्यापारदिनेषु स्टॉक ईटीएफषु शुद्धपूञ्जीप्रवाहस्य वर्चस्वं वर्तते, यस्मिन् काले कुल "पूञ्जी अवशोषणम्" २३ अरब युआन् अतिक्रान्तम्

तेषु हुआताई-पाइनेब्रिज, चाइनाएएमसी, ई फंड, जीएफ इत्यादीनां सार्वजनिकप्रस्तावानां अन्तर्गतं शङ्घाई-शेन्झेन्-३०० ईटीएफ-योः शुद्धप्रवाहः प्रायः ९.७ अरब युआन् आसीत्, यस्य भागः प्रायः ५०% आसीत् अरब युआन्, तथा च ई कोषस्य हुआनस्य च अन्तर्गतं जीईएम ईटीएफस्य शुद्धप्रवाहः १७ अरबं अतिक्रान्तवान्, तथा च हुआक्सिया हेयफाङ्गडा इत्यस्य विज्ञानप्रौद्योगिकीनवाचारस्य ५० ईटीएफस्य शुद्धप्रवाहः १.६ अरब युआन् अधिकः अभवत्

उद्योगस्य अन्तःस्थजनाः विश्लेषयन्ति यत् यथा यथा विदेशेषु तरलतायाः शिथिलीकरणं क्रमेण समीपं गच्छति तथा च सक्रियनीतिसञ्चयस्य कारणेन अपेक्षितः सुधारः न्यूनमूल्याङ्कनैः सह संयोजितः भवति तथा तथा ए-शेयराः मूल्यस्य प्रतिफलनस्य प्रतीक्षां कुर्वन्ति।


सम्पादकः - कप्तानः

समीक्षाः मुयुः

प्रतिलिपि अधिकार सूचना

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)