समाचारं

आधिकारिक घोषणा !एकस्य जियाङ्गसु-बैङ्कस्य अध्यक्षः राजीनामा ददाति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चीन कोष समाचार संवाददाता मा जियाक्सिन्

अगस्तमासस्य ५ दिनाङ्के सायं वुक्सी-बैङ्केन एकां घोषणां जारीकृतं यत्, अद्यैव अध्यक्षस्य शाओ हुई इत्यस्य लिखितं त्यागपत्रप्रतिवेदनं बैंकेन प्राप्तम्, यः नौकरी-स्थानांतरणकारणात् बैंकस्य सर्वेभ्यः पदेभ्यः राजीनामा दत्तवान् शाओ हुई इत्यस्य जिजिन्बैङ्कस्य पार्टीसचिवरूपेण नियुक्तिः कृता इति कथ्यते ।

अध्यक्षः नौकरीस्थापनस्य कारणेन राजीनामा दत्तवान्

वुक्सी बैंकेन घोषितं यत् शाओ हुई इत्यनेन कार्यस्थापनकारणात् कम्पनीयाः अध्यक्षस्य, कार्यकारीनिदेशकस्य, निदेशकमण्डलस्य विशेषसमित्याः च राजीनामा दत्ता। त्यागपत्रं तदा प्रभावी भविष्यति यदा तस्य त्यागपत्रं प्रदत्तं भवति तदा सः कम्पनीयां किमपि पदं न धारयिष्यति, तथा च कम्पनीयाः संचालकमण्डलेन सह तस्य कोऽपि असहमतिः नास्ति, अन्ये च नास्ति इति पुष्टिं कृतवान् ये विषयाः कम्पनीयाः भागधारकेभ्यः ऋणदातृभ्यः च सूचितव्याः सन्ति।

तस्मिन् एव काले वुक्सीबैङ्कः शाओ हुई इत्यस्य कार्यकाले योगदानं दत्तवान् इति कृतज्ञतां प्रकटितवान् ।

वुक्सी-बैङ्क् इत्यनेन दर्शितं यत् स्वस्य कार्यकाले सः वित्तीयकार्यस्य राजनैतिक-जन-उन्मुख-प्रकृतेः गहनतया अभ्यासं कृतवान्, परिश्रमपूर्वकं उत्तरदायित्वपूर्वकं च कार्यं कृतवान्, दृढनिश्चयेन अग्रे गतः, बैंकस्य परिवर्तन-सुधार-विकास-परिणामेषु निरन्तरं सुधारं कृतवान् तस्मिन् एव काले तस्य नेतृत्वे बैंकस्य व्यापकशक्तिः अधिकं वर्धिता, तस्य परिवर्तनं समायोजनं च निरन्तरं प्रगतिम् अकरोत्, तस्य जोखिमप्रबन्धनस्य आन्तरिकनियन्त्रणस्तरस्य च निरन्तरं सुधारः अभवत्, तस्य कार्यप्रदर्शने च निरन्तरं वृद्धिः अभवत्

रिज्यूमे दर्शयति यत् शाओ हुई, पुरुषः, १९७१ तमे वर्षे जूनमासे जन्म प्राप्य स्नातकपदवी, स्नातकोत्तरपदवी, अभियंता, वरिष्ठार्थशास्त्रज्ञस्य उपाधिं च प्राप्तवान्

सः एकदा वुसी तियान्युआन् इलेक्ट्रॉनिक टेक्नोलॉजी एप्लीकेशन इन्जिनियरिंग कम्पनी लिमिटेड् इत्यस्य कृते कार्यं कृतवान्, तथा च वुसी उपनगरीय क्रेडिट यूनियनस्य कम्प्यूटर सूचना विभागस्य विभागप्रमुखस्य सहायकरूपेण क्रमशः कार्यं कृतवान्, वुसी उपनगरीय क्रेडिट् इत्यस्य गन्लु क्रेडिट यूनियनस्य उपनिदेशकः (प्रभारी) संघ, तथा Xizhou ग्रामीण वाणिज्यिक बैंक के उपाध्यक्ष, Wuxi ग्रामीण वाणिज्यिक बैंक के उपाध्यक्ष, Wuxi बैंक के उपाध्यक्ष तथा अध्यक्ष, पार्टी समिति के सचिव, बोर्ड के अध्यक्ष आदि।

शाओ हुई इत्यनेन जिजिन् बैंकस्य पार्टीसचिवपदं स्वीकृतम् इति कथ्यते। अगस्तमासस्य ५ दिनाङ्के ज़िजिन् बैंकेन एकां घोषणापत्रं जारीकृतं यत् शाओ हुई चतुर्थस्य निदेशकमण्डलस्य निदेशकप्रत्याशीरूपेण नामाङ्कितः अभवत् तत्र शाओ हुई सम्प्रति बैंकस्य दलसचिवः इति अपि उल्लेखितम्।

सूचना दर्शयति यत् जिजिन् बैंकस्य स्थापना मार्च २०११ तमे वर्षे अभवत्, तस्य मुख्यालयः नानजिंगनगरे अस्ति २०२४ तमस्य वर्षस्य प्रथमत्रिमासे अन्ते जिजिन्-बैङ्कस्य कुलसम्पत्त्याः २६१.५९८ अरब युआन् आसीत् ।

पूर्वराष्ट्रपतिः दलसमित्यासचिवरूपेण पुनः आगच्छति

ज्ञातव्यं यत् तस्मिन् एव दिने वुक्सी-बैङ्केन २०२४ तमे वर्षे प्रथमा असाधारण-मण्डल-समागमस्य आह्वानस्य संकल्पस्य विषये अपि घोषणा कृता ।

घोषणायाः अनुसारं एषा सभा अगस्तमासस्य ५ दिनाङ्के अपराह्णे बैंकस्य १२०८ सम्मेलनकक्षे (नम्बर ९ वित्तीयद्वितीयमार्गः, वुशीनगरे) स्थले एव सभायाः रूपेण आयोजिता सर्वे निदेशकाः ३१ जुलै दिनाङ्के।

सप्तमस्य निदेशकमण्डलस्य निदेशकप्रत्याशिनां नामाङ्कनस्य विषये अस्मिन् सत्रे प्रस्तावः प्रकाशितः इति कथ्यते सचिवः, निदेशकः, बैंकस्य अध्यक्षः च ।


कथ्यते यत् २०२३ तमस्य वर्षस्य नवम्बरमासे वुक्सी-बैङ्केन एकां घोषणापत्रं जारीकृतं यत्, बैंकस्य संचालकमण्डलाय कार्यकारीनिदेशकस्य अध्यक्षस्य च ताओ चाङ्गस्य लिखितं त्यागपत्रप्रतिवेदनं प्राप्तम् इति ताओ चाङ्गः कार्यपरिवर्तनस्य कारणेन कार्यकारीनिदेशकः, अध्यक्षः, बैंकस्य संचालकमण्डलस्य विशेषसमितेः सदस्यत्वेन च पदात् त्यागपत्रं दत्तवान्

घोषणासूचना दर्शयति यत् गतवर्षस्य नवम्बरमासे ताओ चाङ्गः वुक्सीबैङ्कस्य अध्यक्षपदं दत्तवान् ततः परं सः पार्टीसचिवः, जियाङ्गसुजिंग्जियाङ्गग्रामीणवाणिज्यिकबैङ्कस्य अध्यक्षः च अभवत्। अधुना सः वुक्सी-बैङ्कस्य दलसमितेः सचिवत्वेन पुनः स्वस्थानं आरब्धवान् ।

अस्य अर्थः अस्ति यत् वुक्सी-बैङ्कस्य पूर्वाध्यक्षः ताओ चाङ्गः पुनः बैंकं प्रति आगत्य बैंकस्य अध्यक्षपदं स्वीकुर्यात् ।

तथ्याङ्कानि दर्शयन्ति यत् वुक्सी-बैङ्कस्य स्थापना २००५ तमे वर्षे जूनमासे अभवत्, ए-शेयर-मुख्य-मण्डले सूचीकृतः देशस्य प्रथमः ग्रामीण-वाणिज्यिक-बैङ्कः अस्ति । २०२४ तमस्य वर्षस्य प्रथमत्रिमासे प्रतिवेदने ज्ञायते यत् प्रथमत्रिमासेषु वुक्सी-बैङ्केन १.३०४ अरब-युआन्-रूप्यकाणां परिचालन-आयः प्राप्तः, यत् मूल-कम्पनीयाः कारणीभूतं शुद्धलाभं ५९९ मिलियन-युआन्-रूप्यकाणि आसीत् वर्षे ९.४१% वृद्धिः । २०२४ तमस्य वर्षस्य मार्चमासस्य अन्ते वुक्सी-बैङ्कस्य कुलसम्पत्तिः २४५.२८१ अब्ज-युआन् आसीत् ।

सम्पादकः - कप्तानः

समीक्षाः मुयुः

प्रतिलिपि अधिकार सूचना

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)