समाचारं

फ्लैश क्रैश! आकाशगतिम् !चीनीयविदेशीयसंस्थानां नवीनतमं शोधं निर्णयं च अत्र अस्ति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चीनकोषसमाचारस्य संवाददाता गुओ वेन्जुन्

विशेषतः ५ अगस्त दिनाङ्के महाकाव्य-आतङ्क-विक्रयणस्य अनन्तरं त्रयः दिवसाः यावत् क्रमशः तीव्र-क्षयस्य अनन्तरं ६ अगस्त-दिनाङ्के प्रारम्भिक-व्यापारे जापानी-समूहानां तीव्र-उत्थानम् अभवत् निक्केई २२५ सूचकाङ्कः १०.९८% यावत् वर्धितः, निक्केई २२५ सूचकाङ्कस्य वायदा एकदा ऊर्ध्वं सर्किट् ब्रेकरं प्राप्तवान् ।


जापानी-देशस्य स्टॉक्स् किमर्थं पतन्ति ?

इन्वेस्को इत्यस्य मुख्यवैश्विकविपण्यरणनीतिज्ञः क्रिस्टीना हूपर इत्यस्याः कथनमस्ति यत् विगतदिनेषु जापानी-शेयर-बजारेषु तीव्र-क्षयः कारक-संयोजनेन जातः, येन-मूल्यानां मूल्यवृद्धिः च निश्चितरूपेण तेषु अन्यतमः अस्ति

सा मन्यते यत् अद्यापि किञ्चित् विरामं लाभं वा प्रचलति। जापानस्य बैंकस्य व्याजदरवृद्धिः प्रमुखः विषयः अस्ति, येन्-रूप्यकस्य मूल्यं अधिकं वर्धयितुं शक्यते इति बहवः अपेक्षां कुर्वन्ति ।

तदतिरिक्तं क्रिस्टीना हूपर इत्यनेन दर्शितं यत् जापानी-बैङ्क-समूहानां वित्तीय-समूहानां च तीव्र-अवकाशः अभवत् इति ज्ञातव्यम् । सामान्यतया जापानस्य बैंकेन दरवृद्ध्या वित्तीयक्षेत्रस्य लाभः भविष्यति (शुद्धव्याजमार्जिनवृद्धिः) । अद्यतनमन्दतायाः पूर्वं अस्मिन् वर्षे जापानीबैङ्कस्य स्टॉक्स् ४०% अधिकं वर्धितः आसीत्, येन जापानस्य बैंकः व्याजदराणि वर्धयिष्यति इति मार्केट्-अपेक्षां पूर्णतया प्रतिबिम्बयति स्म इदमपि सम्भवति यत् यदि व्याजदराणि अतिशीघ्रं वर्धन्ते तर्हि तस्य वित्तीयनिगमबन्धनस्थानेषु पुस्तकहानिः भविष्यति इति विपण्यं चिन्तितम् अस्ति।

अलायन्ज् इन्वेस्टमेण्ट्स् इत्यस्य वैश्विकबहुसम्पत्त्याः मुख्यनिवेशनिदेशकः ग्रेग् हिर्ट् इत्यस्य मतं यत् यद्यपि वैश्विकबाजाराः फेडरल् रिजर्वस्य आसन्नव्याजदरे कटौतीं न्याय्यं कर्तुं दुर्बलानाम् अमेरिकी-आर्थिक-आँकडानां प्रतीक्षां कुर्वन्ति। परन्तु गतशुक्रवासरे अमेरिकादेशे असन्तोषजनकरोजगारदत्तांशस्य प्रकाशनानन्तरं अमेरिकी अर्थव्यवस्थायाः पर्याप्तदुर्बलतायाः सम्मुखे निवेशकानां आतङ्कः अद्यापि उत्पन्नः आसीत् तस्मिन् एव काले प्रौद्योगिकीक्षेत्रस्य समग्रं प्रदर्शनं दुर्बलम् आसीत् । एतादृशेषु परिस्थितिषु जापानस्य बैंकः व्याजदराणि वर्धयति चेदपि विपण्यस्य आतङ्कं न्यूनीकर्तुं न शक्नोति । यद्यपि मध्यमकालीनरूपेण विक्रयणं अतिक्रान्तं स्यात् तथापि तीव्रक्षयस्य कारणेन निवेशकाः स्वभविष्यनिवेशेषु समायोजनं करिष्यन्ति।

ग्रेग हिर्ट् इत्यनेन उक्तं यत् सोमवासरे जापानी-समूहेषु प्रमुखविक्रयणं प्रेरितवान् अनेके कारकाः यद्यपि एते कारकाः पूर्णतया सम्बद्धाः न भवेयुः, तथापि ग्रीष्मकालीनावकाशस्य समये सशक्तं हाले मार्केट्-प्रवृत्तिं न्यूनतरलता-वातावरणं च दृष्ट्वा, तथापि कोऽपि मार्केट्-प्रतिक्रिया अस्ति आत्मबलवत्त्वस्य सम्भावना। तदतिरिक्तं अति-निम्नस्तरात् अस्थिरतायाः आकस्मिकः वृद्धिः केषाञ्चन जोखिम-आधारित-निवेशकानां पश्चात्तापं कर्तुं बाध्यं करिष्यति ।

सिरुई समूहस्य मुख्यः अर्थशास्त्री हाङ्ग हाओ इत्यनेन पत्रकारैः उक्तं यत् अगस्तमासस्य ५ दिनाङ्के डिस्कतः स्पष्टं यत् येन् इत्यस्य तीव्रवृद्ध्या जापानी येन् मध्यस्थताव्यापारः परिसमाप्तः परिसमाप्तः च अभवत्, येन अन्ततः एतादृशी विक्रयतरङ्गः प्रेरिता।

ब्लूमबर्ग्-नगरस्य वरिष्ठः अर्थशास्त्री तारो किमुरा इत्यनेन एकं प्रतिवेदनं प्रकाशितम् यत् ब्लूमबर्ग्-संस्थायाः अपघटन-प्रतिरूपं दर्शयति यत् अमेरिका-देशस्य क्षीण-आर्थिक-स्थितेः विषये चिन्ता, जापान-देशे सम्भाव्य-प्रभावः च बृहत्तमाः कारकाः सन्ति, तथा च जोखिम-विरक्तिः अपि अधिकाधिकं महत्त्वपूर्णां भूमिकां निर्वहति

किं जापानी-शेयर-बजारः एकं मोक्षबिन्दुं प्राप्तवान् ?

क्रिस्टीना हूपरः अवदत् यत् - "अस्माकं मतं यत् जापानी-स्टॉक्स्-मध्ये एषः पुलबैकः हाले निवेश-उत्साहस्य अनन्तरं स्वस्थः 'श्वासकः' भवितुम् अर्हति । अपि च, बहुवर्षेभ्यः जापानी-अर्थव्यवस्थायाः संरचनात्मक-लाभान् दृष्ट्वा वयं मन्यामहे यत् विक्रय-दबावः केवलं अस्थायी एव अस्ति। " "जापानस्य वेतनवृद्धिः अद्यतन-ऐतिहासिकस्तरात् दूरम् अतिक्रमति, जापानीय-अर्थव्यवस्थायां घरेलु-माङ्गस्य वृद्धेः समर्थनं करोति।"

क्रिस्टीना हूपर इत्यनेन उक्तं यत् २०२४ तमस्य वर्षस्य समाप्तेः पूर्वं फेडरल् रिजर्व् व्याजदरेषु बहुवारं कटौतीं कर्तुं शक्नोति इति विचार्य अमेरिकी डॉलरस्य विरुद्धं येन इत्यस्य मूल्यं निरन्तरं वर्धयितुं शक्यते इति अपेक्षा अस्ति। USD/JPY क्रॉस् तथा Topix इत्येतयोः मध्ये ऐतिहासिकः सहसंबन्धः अत्यन्तं उच्चः अभवत् । तथापि सा मन्यते यत् जापानी-शेयर-बजारात् निवृत्तः येन्-विषये अति-रणनीतिक-पद्धतिं स्वीकुर्वन्, तस्मात् आगामिषु कतिपयेषु वर्षेषु जापान-देशे ये संरचनात्मक-लाभाः दृश्यन्ते, तेषां गमनं न उचितम्

ब्लैक रॉक्-संस्थायाः मुख्यः चीन-अर्थशास्त्री सोङ्ग यू इत्यस्य मतं यत् जापानस्य वर्तमानः आर्थिकविकासः अतीव स्थिरः अस्ति, तस्य सम्पत्ति-अधिकार-व्यवस्था पूर्णा अस्ति, तस्य प्रणाल्याः दृढ-निरन्तरता च अस्ति यस्मिन् जगति भूराजनीतिकसङ्घर्षाः, व्यापारयुद्धानि च इत्यादयः विविधाः संघर्षाः निरन्तरं प्रचलन्ति, तस्मिन् जगति जापानस्य शान्तवर्षाणि तत् उत्तमं सुरक्षितं स्थानं कुर्वन्ति । आप्रवासननीतिषु शिथिलतां प्राप्य प्रतिभायाः पूंजीयाश्च विशालः प्रवाहः, सद्यः प्रवर्तितानां सुधारणानां श्रृङ्खलायाः सह मिलित्वा अनेकानां घरेलुसमस्यानां समाधानं जातम्

हाङ्गहाओ अवदत् यत् - "यतो हि जापानस्य मौलिकताः क्षीणाः भवन्ति, तस्मात् अहं अधिकं विश्वासं कर्तुं प्रवृत्तः अस्मि यत् जापानस्य विपण्यस्य मोक्षबिन्दुः आगतः, न केवलं तकनीकी-तरलताकारणात्।

अमेरिकी-समूहेषु वृषभ-विपण्यं निरन्तरं भवितुं शक्नोति वा ?

अगस्तमासस्य ६ दिनाङ्के पूर्वसमये अमेरिकी-देशस्य प्रमुखत्रय-स्टॉक-सूचकाङ्केषु सर्वेषु तृतीय-व्यापारदिवसस्य कृते तीव्र-क्षयः अभवत् । एस एण्ड पी ५०० तथा डाउ जोन्स इत्येतयोः द्वयोः अपि २०२२ तमस्य वर्षस्य सितम्बरमासात् परं एकदिवसीयस्य सर्वाधिकं हानिः अभवत् ।


अमेरिकी-शेयर-मध्ये हाले तीव्र-क्षयस्य विषये ICBC-इण्टरनेशनल्-संस्थायाः मुख्य-अर्थशास्त्री चेङ्ग-शी इत्यस्य मतं यत् अस्मिन् वर्षे अमेरिकी-प्रौद्योगिक्याः स्टॉक्-मध्ये निरन्तरं वृद्धिः अभवत्, बृहत्-लाभानां च सञ्चयः अभवत्, येन अमेरिकी-शेयर-बजारस्य उदयस्य मुख्य-चालकशक्तिः अभवत् परन्तु व्याजदरे कटौतीयाः मार्केट्-अपेक्षायाः हाले पुनः उत्थानस्य, ट्रम्पस्य लेनदेनस्य व्यत्ययस्य च कारणेन केचन निधयः लाभं गृहीत्वा नीतिपरिवर्तनं प्रतीक्षां कर्तुं च चयनं कृतवन्तः, यस्य परिणामेण सम्बन्धितलक्ष्येषु समायोजनं जातम्

इन्वेस्को एशिया पैसिफिक (जापानं विहाय) वैश्विकबाजाररणनीतिज्ञः झाओ याओटिङ्ग् अपि अवदत् यत् अमेरिकी-समूहेषु "मैग्निफिसेण्ट् ७" इत्यस्य उदयः निरन्तरं भवितुम् अर्हति वा इति विषये मार्केट् चिन्ताम् आरब्धवान्, यत् अयुक्तं न भवति। एआइ-वृषभ-विपण्यं किञ्चित्कालात् प्रचलति, अनेकेषां वृद्धि-भण्डारस्य मूल्याङ्कनं च एतादृशं स्तरं प्राप्तवान् स्यात् यत् अधिकं सुधारं कर्तुं कठिनं भवति अद्यतनस्य शेयरबजारशुद्धेः एकः उत्प्रेरकः केषाञ्चन बृहत्तमानां प्रौद्योगिकीकम्पनीनां निराशाजनकं अर्जनं जातम् अस्ति । कृत्रिमबुद्धेः सामर्थ्यं ज्ञातुं अपेक्षितापेक्षया अधिकं समयः भवितुं शक्नोति ।

अतः, अमेरिकी-शेयर-बजारः एकं मोक्षबिन्दुं प्राप्तवान् इति अस्य अर्थः अस्ति वा ? "तथापि द्वितीयत्रिमासे मिश्रित-उपार्जनस्य वृद्धिः वर्षे वर्षे ९.७% अधिका भविष्यति, यत्र चत्वारि 'बृहत्-सप्त'-कम्पनयः सर्वाधिकं योगदानं ददति। यदि एताः चत्वारि कम्पनयः गणनातः बहिष्कृताः भवन्ति तर्हि आयवृद्धिः अपेक्षिता अस्ति be higher year-over-year Only 5.7%." झाओ याओटिङ्ग् इत्यनेन उक्तं यत् "आर्जनवृद्धेः विस्तारः विपण्यस्य ऊर्ध्वगामिप्रवृत्तिं निरन्तरं कर्तुं साहाय्यं करिष्यति।"

झाओ याओटिङ्ग् इत्यनेन उक्तं यत्, "अस्माकं विश्लेषणेन ज्ञायते यत् कृत्रिमबुद्धिनिवेशविषयः बहुवर्षपर्यन्तं स्थायित्वं प्राप्नोति तथा च आशाजनकविकासस्थानं वर्तते, यद्यपि कृत्रिमबुद्धिसम्बद्धानां स्टॉकानां ऊर्ध्वगामिनी प्रक्षेपवक्रता असमानं भवितुम् अर्हति। यद्यपि अमेरिकीकृत्रिमबुद्धिसम्बद्धानां स्टॉकानां वर्तमानमूल्यांकनं उच्चैः तिष्ठति, अद्यापि युक्तियुक्तपरिधिमध्ये अपि च अधिकं उत्थानस्य सम्भावना वर्तते, अहं मन्ये यत् कृत्रिमबुद्धेः विषये विपण्यं पुनः आशावादं प्राप्स्यति, अमेरिकी-समूहानां कृते अन्यं प्रवर्धनं च दास्यति, यद्यपि किञ्चित्कालं यावत् समयः भवितुं शक्नोति।”.

चेङ्ग शी इत्यनेन उक्तं यत् निधयः स्पष्टतया अमेरिकी-शेयर-बजारं न त्यक्तवन्तः, परन्तु उद्योग-परिवर्तनस्य लक्षणं दर्शितवन्तः, लघु-कैप-समूहानां च पृष्ठतः अनुसरणं कृतवन्तः, येन दर्शितं यत् अमेरिकी-शेयरस्य मध्य-दीर्घकालीन-प्रवृत्तेः विषये निधिः अद्यापि आशावादीः सन्ति |. अपरपक्षे, अमेरिकी-समूहेन घोषितानां हाले मध्यकालीन-परिणामानां आधारेण न्याय्यं चेत्, प्रौद्योगिकी-समूहानां प्रदर्शनम् अद्यापि दृढम् अस्ति, मौलिकाः च मध्य-दीर्घकालीन-लाभानां समर्थनं कुर्वन्ति

अस्य गहनसमायोजनस्य अनन्तरं अमेरिकी-समूहः नूतन-उच्चतां प्राप्स्यति इति अपि हाङ्ग-हाओ-इत्यस्य मतम् अस्ति । यतो हि एआइ-क्रान्तिः आरोहणे अस्ति, यदा तु अमेरिकी-मूलभूत-विषयेषु समस्याः नास्ति तथा च तरलतायाः स्थितिः सुधरति ।

एचएसबीसी ग्लोबल प्राइवेट् बैंकिंग् एण्ड् वेल्थ मैनेजमेण्ट् चीनस्य मुख्यनिवेशनिदेशकः कुआङ्ग झेङ्गः अपि अवदत् यत् "प्रौद्योगिकी-सञ्चयेषु हाले एव सुधारः मुख्यतया लाभ-ग्रहणस्य अल्प-कवरिंग्-इत्यस्य च कारणेन अस्ति, न तु मौलिकतायां परिवर्तनस्य। दीर्घकालीन-मूलभूतानाम् अमेरिकी-समूहाः अद्यापि उत्तमाः सन्ति ।

सम्पादकः - कप्तानः

समीक्षाः मुयुः

प्रतिलिपि अधिकार सूचना

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)