समाचारं

मध्यमवर्गः सावधानीपूर्वकं बजटं कर्तुं आरब्धवान्, विलासवस्तूनि विक्रेतुं न शक्यन्ते ।

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



नियत फोकस (dingjiaoone) मूल

लेखक |

सम्पादक |

अद्यतनकाले फ्रान्सदेशस्य पेरिस्-नगरे ओलम्पिकक्रीडाः पूर्णरूपेण प्रचलन्ति, तस्य पृष्ठतः “वित्तदातृषु” एकः फ्रांसीसीविलासितावस्तूनाम् समूहः LVMH अस्ति ।

एतत् कथ्यते यत् एलवीएमएच समूहेन अस्मिन् समये ओलम्पिकक्रीडायाः प्रायोजकशुल्करूपेण १५ कोटि यूरो (१.१८१ अरब आरएमबी इत्यस्य बराबरम्) प्रदत्तम्, ओलम्पिकक्रीडायाः समये अपि पङ्क्तिः "पूर्णः" अस्ति केवलं उद्घाटनसमारोहे एलवीएमएच-समूहसम्बद्धानां उत्पादानाम् "हास्यास्पदरूपेण बहवः" शॉट्-आदयः आसन् यथा, मशालः एल.वी.

परन्तु कॅमेरातः बहिः LVHM Group इत्यस्य जीवनं तावत् सुलभं नास्ति। एलवी, डायर, सेलिन्, फेण्डी, बुल्गारी, हेनेस्सी इत्यादीनां ब्राण्ड्-स्वामित्वस्य एलवीएमएच्-समूहस्य २३ जुलै दिनाङ्के २०२४ तमस्य वर्षस्य प्रथमार्धस्य वित्तीयप्रतिवेदनं प्रकाशितम् ।

वित्तीयप्रतिवेदने ज्ञायते यत् २०२४ तमस्य वर्षस्य प्रथमार्धे समूहस्य राजस्वं वर्षे वर्षे १% न्यूनीकृत्य ४१.६७७ अरब यूरो यावत् अभवत्, शुद्धलाभः वर्षे वर्षे १४% न्यूनीभूतः भूत्वा ७.२६७ अरब यूरो यावत् अभवत् एलवीएमएच समूहस्य प्रदर्शने न्यूनतायाः कारणात् २४ जुलै दिनाङ्के यूरोपीय-समूहस्य शेयर-मूल्ये ४.६६% न्यूनता अभवत्, एकदा च सत्रस्य कालखण्डे ९% अधिकं न्यूनता अभवत्

अपि च "अविक्रयणीयाः" गुच्ची तस्य मूलकम्पनी केरिङ्ग् ग्रुप् च सन्ति । २०२४ तमे वर्षे प्रथमार्धे गुच्ची-समूहस्य राजस्वं २०%, केरिंग्-समूहस्य राजस्वं वर्षे वर्षे ११% न्यूनीकृतम्, तस्य मूलकम्पन्योः कारणीयः शुद्धलाभः च वर्षे वर्षे ५१% न्यूनः अभवत्

दिग्गजानां प्रदर्शने न्यूनतायाः कारणात् वैश्विकविलासितावस्तूनाम् उद्योगः "शीतः" इति तथ्यं प्रकाशयति इव, परन्तु एते विलासितावस्तूनाम् समूहाः चीनीयविपण्ये विक्रयस्य न्यूनतायाः उल्लेखं अनिवार्यतया कृतवन्तः

विलासितावस्तूनाम् समूहानां कृते चीनीयविपण्यं सर्वदा तेषां विपण्येषु अन्यतमं भवति यस्य क्षमता अधिका अस्ति, परन्तु चीनीयमध्यमवर्गः अधिकाधिकं "तर्कसंगतः" भवति यदा मध्यमवर्गे विलासिनीवस्तूनि पारिवारिकउपभोगस्य उपहारदानस्य च उपभोगस्य प्रथमपरिचयः न भवन्ति तदा विलासवस्तूनि समूहाः स्वरणनीतिं, विपण्यप्रत्याशान् च कथं समायोजयितव्याः?

LVs इतः परं विक्रेतुं न शक्नुवन्ति।

विलासितावस्तूनाम् दिग्गजाः शनैः शनैः धनं अर्जयन्ति, तेषां वित्तीयप्रतिवेदनानि च सामूहिकरूपेण एतत् उजागरयन्ति ।

वित्तीयप्रतिवेदनपरिणामाः दर्शयन्ति यत् एलवीएमएच समूहेन २०२४ तमस्य वर्षस्य प्रथमार्धे ४१.७ अरब यूरो राजस्वं प्राप्तम्, यत् वर्षे वर्षे १% न्यूनता अस्ति, यत् विश्लेषकाणां अपेक्षायाः अपेक्षया न्यूनम् अस्ति -वर्षे १४% न्यूनता।२०२४ तमे वर्षे प्रवेशात् आरभ्य एलवीएचएम इत्यस्य वृद्धिः क्रमशः द्वयोः त्रैमासिकयोः कृते अपेक्षितापेक्षया न्यूना अस्ति, द्वितीयत्रिमासे अपि तस्य मन्दता अपि दर्शिता


स्रोत/LVMH Group 2024 अर्धवार्षिक प्रतिवेदन

LVMH एकेन ब्राण्ड् द्वारा प्रदर्शनं न प्रकटयति, अपितु व्यापाररेखाद्वारा। एलवी, डायर इत्यादयः ब्राण्ड्-सहिताः फैशन-चर्म-वस्तूनाम् व्यापारः एलवीएमएच-समूहस्य आयस्य बृहत्तमः स्रोतः अस्ति । परन्तु वित्तीयप्रतिवेदनानुसारं २०२४ तमस्य वर्षस्य प्रथमार्धे अस्य व्यवसायस्य लाभः वर्षे वर्षे ६% न्यूनः अभवत् तदतिरिक्तं एलवीएमएच् इत्यस्य वाइन तथा स्प्रिट्, घड़ी, आभूषणव्यापारेषु अपि २६%, १९% च न्यूनता अभवत् । क्रमशः वर्षे वर्षे।


स्रोत/LVMH Group 2024 अर्धवार्षिक प्रतिवेदन

वित्तीयप्रतिवेदने २०२४ तमस्य वर्षस्य प्रथमार्धे शैम्पेनविक्रये समूहस्य न्यूनतायाः कारणं चीनीयविपण्ये दुर्बलघरेलुमागधायाः कारणेन हेनेसीकोग्नाकस्य अधः कर्षणं कृतम्, यदा तु तस्मिन् एव काले घडिकानां आभूषणानाञ्च राजस्वस्य न्यूनतायाः कारणं अधिकप्रभावस्य कारणं कृतम् विनिमयदरस्य उतार-चढावः।

क्षेत्रीयदृष्ट्या २०२४ तमस्य वर्षस्य प्रथमार्धे एशियायाः विपण्यां (जापानं विहाय) एलवीएमएच-समूहस्य विक्रयः वर्षे वर्षे १०% न्यूनः अभवत् विशेषतः द्वितीयत्रिमासे अस्मिन् क्षेत्रे विक्रयः १४% न्यूनः अभवत्

वित्तीयप्रतिवेदने स्पष्टीकृतं यत् जापानदेशे राजस्वस्य द्विअङ्कीयवृद्धिः अभवत्, चीनीयपर्यटकानाम् क्रयणानां च प्रदर्शनस्य लाभः अभवत् ।

अन्येषु शब्देषु एलवीएचएम समूहस्य मतं यत्,चीनी उपभोक्तृभिः गृहे एव क्रयशक्तिः न्यूनीकृता, येन स्थानीयप्रदर्शने प्रभावः अभवत्, परन्तु जापानदेशं गच्छन् तेषां उपभोगेन जापानीविपण्यं वर्धितम्।

अपि च केरिंग्-समूहः अपि कठिनः अस्ति ।

समग्रप्रदर्शनस्य दृष्ट्या वर्षस्य प्रथमार्धे केरिंग्-समूहस्य क्षयः एलवीएमएच् इत्यस्मात् अधिकं तीव्रः आसीत् । अस्मिन् वर्षे प्रथमार्धे केरिङ्ग्-समूहः ९.०१८ अरब-यूरो-रूप्यकाणां राजस्वं प्राप्तवान्, यत् वर्षे वर्षे ११% न्यूनता अभवत् । लाभपक्षे केरिंग्-समूहस्य क्षयः ततोऽपि अधिकः आसीत्, यत्र तस्य मूलकम्पन्योः कारणं शुद्धलाभः वर्षे वर्षे ५१% न्यूनीकृत्य ८७८ मिलियन-यूरो-रूप्यकाणि अभवत्


स्रोतः - केरिंग् समूहः २०२४ अर्धवार्षिकप्रतिवेदनम्

केरिंग् समूहस्य अन्तर्गतं ब्राण्ड्-तः न्याय्यं चेत्,गुच्ची इत्यस्य प्रदर्शनेन केरिंग् समूहस्य समग्रं प्रदर्शनं न्यूनीकृतम् । गुच्ची इत्यनेन २०२४ तमस्य वर्षस्य प्रथमार्धे समूहस्य राजस्वस्य प्रायः आर्धं (४५.५%) योगदानं दत्तम्, यत् ४.०८५ अरब यूरो यावत् अभवत्, परन्तु वर्षे वर्षे १८% न्यूनता अभवत् । वाईएसएल इत्यस्य राजस्वं १.४४१ अर्ब यूरो आसीत्, यत् ७% न्यूनता अभवत् । केवलं ८३६ मिलियन यूरो राजस्वं प्राप्तवान् बीवी ३% इत्येव किञ्चित् वर्धमानः एकमात्रः उपब्राण्ड् अभवत् यस्य राजस्वस्य न्यूनता न अभवत् ।


स्रोतः - केरिंग् समूहः २०२४ अर्धवार्षिकप्रतिवेदनम्

वित्तीयप्रतिवेदनव्याख्यानम्, २.मुख्यब्राण्ड्-राजस्वस्य न्यूनता एशिया-प्रशांतक्षेत्रे कार्यप्रदर्शनस्य न्यूनतायाः कारणेन प्रभाविता अभवत् ।२०२४ तमे वर्षे प्रथमार्धे केरिंग्-समूहस्य राजस्वं केवलं एकस्मिन् क्षेत्रे जापान-देशे ८% सकारात्मकवृद्धिः अभवत्, अन्येषु क्षेत्रेषु (पश्चिम-यूरोपः, उत्तर-अमेरिका, एशिया-प्रशांतः च) सर्वत्र पतितः एशिया-प्रशांतक्षेत्रं, समूहस्य सर्वाधिकराजस्वप्रदेशः, वर्षे वर्षे २२% न्यूनः अभवत्, सर्वाधिकं न्यूनता, तस्य प्रभावः च कल्पयितुं शक्यते ।


स्रोतः - केरिंग् समूहः २०२४ अर्धवार्षिकप्रतिवेदनम्

वित्तीयप्रतिवेदने जापानीविक्रयस्य वृद्धिः एशियायाः अन्यभागेभ्यः (विशेषतः चीनदेशेभ्यः) पर्यटकानाम् संख्यायाः वृद्धेः कारणम् अपि उक्तवती यत् येनस्य मूल्यक्षयस्य कारणात् जापानदेशं गन्तुं अन्येषां पक्षतः क्रयणस्य च उन्मादः निरन्तरं वर्तते उदयः।

एलवीएमएच-केरिंग्-योः दुर्दशा एकान्त-प्रकरणं नास्ति यत् एतत् सम्पूर्ण-विलासिता-वस्तूनाम् उद्योगस्य सम्मुखे विद्यमानं सामान्य-चुनौत्यं प्रतिबिम्बयति - अन्येषां विलासिता-वस्तूनाम् अपि दुर्बल-माङ्गं प्रतिबिम्बितम् अस्ति ।

बर्बेरी समूहेन अद्यैव २०२५ वित्तवर्षस्य प्रथमत्रिमासे (प्राकृतिकवर्षे २०२४ तमस्य वर्षस्य जूनमासस्य २९ दिनाङ्के समाप्ताः १३ सप्ताहाः) स्वस्य वित्तीयप्रतिवेदनं प्रकाशितम्

वित्तीयप्रतिवेदने दर्शयति यत् प्रतिवेदनकाले बर्बेरी इत्यस्य खुदराराजस्वं ४५८ मिलियन यूरो आसीत्, यत् वर्षे वर्षे २२% न्यूनता अभवत् । क्षेत्राणां दृष्ट्या अस्मिन् त्रैमासिके ईएमईआईए (यूरोप, मध्यपूर्वः, भारतं, आफ्रिका च) क्षेत्रे बर्बेरी इत्यस्य वर्षे वर्षे भण्डारविक्रयः १६% न्यूनः अभवत्, एशिया-प्रशांत-अमेरिका-प्रदेशेषु च २३% न्यूनता अभवत् तेषु एशिया-प्रशांतक्षेत्रे जापानीविपण्यं विहाय, यत् सकारात्मकवृद्धिं प्राप्तवान्, अन्येषु क्षेत्रेषु विक्रयणस्य महती हानिः अभवत्: मुख्यभूमिचीनीविपण्ये वर्षे वर्षे २१% न्यूनता अभवत्, दक्षिण एशियायाः विपण्ये ३८ न्यूनता अभवत् %, तथा कोरियादेशस्य विपण्यं २६% न्यूनीकृतम् ।


चित्रस्रोतः/बरबेरी इत्यस्य प्रथमत्रिमासिकवित्तीयप्रतिवेदनं वित्तवर्षस्य २०२५ कृते

अन्यत् उदाहरणं हर्मेस् इति, यस्य २०२४ तमस्य वर्षस्य प्रथमार्धे ७.५ अर्ब यूरो आसीत्, वर्षे वर्षे १५% वृद्धिः, अद्यापि वृद्धिप्रवृत्तौ अस्ति परन्तु अस्मिन् वर्षे द्वितीयत्रिमासे एशिया-प्रशांतक्षेत्रे वृद्धिः ५.५% आसीत्, यत् प्रथमत्रिमासे १४% इत्यस्मात् महत्त्वपूर्णतया मन्दम् आसीत्

विलासवस्तूनाम् उद्योगे शीतकालः प्रसृतः अस्ति, दोषी कः ?

उपर्युक्ताः विलासिता-ब्राण्ड्-समूहाः सर्वेऽपि उल्लेखं कृतवन्तः यत् राजस्व-लाभयोः मन्दता चीनीय-विपण्येन सह सम्बद्धा अस्ति ।

उपर्युक्तब्राण्डानां अतिरिक्तं Hermès, Cartier मूलकम्पनी Richemont Group, जर्मनीदेशस्य Hugo Boss इत्यादयः ब्राण्ड् अपि स्वमतानि प्रकटितवन्तः यत् चीनीयविपण्ये तेषां व्यवसायः ग्राहकानाम् स्रोते परिवर्तनस्य कारणेन गम्भीरस्थितेः सामनां कुर्वन् अस्ति चीनी विपण्यम्।

वालस्ट्रीट् जर्नल् इति पत्रिकायां प्रकाशितेन प्रतिवेदनेन ज्ञातं यत् एलवीएमएच-समूहस्य मुख्यालयः पेरिस्-नगरे अस्ति, तस्य संस्थापकस्य बर्नार्ड-अर्नाल्ट्-साम्राज्यस्य गृहं च स्पष्टतया यूरोप्-देशः अस्ति ।परन्तु विगत ३० वर्षेषु LVMH इत्यस्य आश्चर्यजनकवृद्धेः इञ्जिनं चीनदेशात् आगतं अस्ति ।, चीनदेशस्य LVHM Group इत्यस्य वैश्विकविक्रयस्य प्रायः २०% भागः अस्ति ।

यथा यथा चीनस्य बहिर्गमनयात्रा पुनः आरभ्यते तथा तथा जापानदेशे विलासिनीवस्तूनाम् उपरि बहवः जनाः धनं व्ययितुं आरभन्ते, यत्र विनिमयदरः अधिकं व्ययप्रदः भवति फलतः चीनीयविलासितावस्तूनाम् विपण्यस्य प्रदर्शनं न्यूनीकृतम् अस्ति तस्मिन् एव काले जापानदेशस्य विनिमयदरः सस्ताः इति कारणतः विलासिनीवस्तूनाम् समूहानां समग्रलाभं प्रभावितं करोति ।

परन्तु केचन विपणनविशेषज्ञाः "डिंग् फोकस" इत्यस्मै अवदन् यत् चीनस्य विपण्यप्रदर्शने न्यूनतायाः कारणं उपभोगस्थानस्य परिवर्तनं न भवति, अपितु मुख्यग्राहकसमूहाः स्वसम्पत्त्याः संकुचनानन्तरं तर्कसंगतरूपेण उपभोगं कर्तुं आरब्धवन्तः, तेषां न्यूनीकरणं च कृतम् अस्ति बृहत् मूल्यप्रीमियमयुक्तानि विलासवस्तूनि उपभोक्तुं इच्छा। जापानदेशे ये जनाः विनिमयदरेण विलासितानां वस्तूनाम् उपभोगं कर्तुं चयनं कुर्वन्ति ते विलासिनीवस्तूनाम् मुख्याः उपभोक्तृसमूहाः न सन्ति ते जनाः द्वौ समूहौ स्तः । सः मन्यते यत् वित्तीयप्रतिवेदने एतत् व्याख्यानं विपण्यस्य सद्भावनायाः पुनर्स्थापनार्थं आधिकारिकः प्रयासः अस्ति।

बैलियन कन्सल्टिङ्ग् इत्यस्य संस्थापकस्य झुआङ्ग शुआइ इत्यस्य अपि एतादृशी एव मतम् अस्ति ।विलासितावस्तूनाम् विक्रये बहिर्गमनस्य प्रभावः यथा अपेक्षितः तथा महत् नास्ति ।

सः यत् कारणं दत्तवान् तत् अस्ति यत् पर्यटन-शॉपिङ्ग्-स्थानीय-भण्डार-सञ्चालनयोः विरोधाभासं पृथक् कर्तुं विलासिता-ब्राण्ड्-संस्थाः भिन्न-भिन्न-देशेषु भिन्न-भिन्न-शैल्याः, उत्पादानाम् च प्रारम्भं करिष्यन्ति |. विशेषतः २००८ तमे वर्षे वित्तीयसंकटस्य अनन्तरं सर्वे क्रयणार्थं विनिमयदरस्य उतार-चढावस्य लाभं ग्रहीतुं यूरोप-अमेरिका-देशयोः शुल्क-मुक्त-दुकानेषु गतवन्तः अतः विलासिता-ब्राण्ड्-संस्थाः विभेदितरूपेण स्पर्धां कर्तुं उपर्युक्तानि रणनीत्यानि स्वीकृतवन्तः अतः ये सीमान्तरेषु विलासिनीवस्तूनाम् उपभोगं कर्तुं इच्छन्ति ते अधिकतया ते उपभोक्तृसमूहाः सन्ति ये शैल्याः न्यूनतया मूल्यस्य विषये अधिकं चिन्तयन्ति ते विलासितावस्तूनाम् अनियतग्राहकाः सन्ति।


स्रोत/अनस्प्लैश

विपण्यस्पर्धा विलासिताब्राण्ड्-विपण्यभागं अपि किञ्चित्पर्यन्तं प्रभावितं करोति । केचन ब्राण्ड् ये व्यय-प्रभावशीलतायां केन्द्रीकृताः सन्ति, ते अपि अधिग्रहणद्वारा "उच्च-अन्तस्य" विकासं आरब्धवन्तः उदाहरणार्थं, अन्तस्य FILA, Descente, Arc'teryx, Salomon इत्यादीनां अधिग्रहणं सर्वे ऊर्ध्वं गच्छन्ति । चीनदेशे ब्राण्ड्-मध्ये एतादृशी स्पर्धा तीव्रताम् अवाप्नोति, ते च उपयोक्तृणां कृते विलासिता-ब्राण्ड्-इत्यनेन सह अपि स्पर्धां कुर्वन्ति ।

एशिया-प्रशांत-विपण्यस्य दुर्बलतायाः, क्षीण-प्रदर्शनस्य च सम्मुखे प्रमुखाः विलासिता-ब्राण्ड्-संस्थाः प्रायः तस्य विपरीत-रणनीतिं स्वीकृतवन्तः ।

केचन विलासिता-ब्राण्ड्-संस्थाः "डिस्काउण्ट्-युगे" प्रविष्टाः सन्ति ।विलासिता-ई-वाणिज्यम् तथा च Tmall इत्यादिषु ऑनलाइन-चैनेल्-मध्ये वर्साचे, वैलेन्टिनो, गिवेन्ची इत्यादीनां ब्राण्ड्-संस्थानां कृते अद्यैव छूट-क्रियाकलापाः आरब्धाः, यदा तु बर्बेरी, बैलेन्सियागा-इत्यादीनां ब्राण्ड्-संस्थानां कृते उपभोक्तृणां अनुग्रहं पुनः प्राप्तुं केषाञ्चन हस्तपुटस्य मूल्यं न्यूनीकृतम् अस्ति

ब्राण्ड् इत्यस्य अन्येन भागेन "मूल्यवृद्धेः" नूतनं चक्रं प्रारब्धम् अस्ति । अस्मिन् वर्षे जनवरीमासे प्रथमे दिने हर्मेस् इत्यनेन सर्वेषां उत्पादानाम् मूल्यवृद्धिः सम्पन्नवती, यत्र मिनी केली इत्यस्य मूल्यवृद्धिः १०,००० युआन् यावत् ५६,५०० युआन् यावत् अभवत्, बिर्किन् ३० हस्तपुटस्य मूल्यं ९२,७५० युआन् तः १०५,००० युआन् यावत् वर्धितम् एलवी इत्यनेन अद्यैव मूल्यवृद्धिः सम्पन्नः, यत्र केचन लोकप्रियाः हस्तपुटाः विगतत्रिषु वर्षेषु न्यूनातिन्यूनं १० वारं मूल्यानि वर्धितानि, अस्मिन् वर्षे मार्चमासे पुनः मूल्यानि वर्धितानि, यत्र तस्य लघुः सीएफ-हस्तपुटः ८०,००० युआन्-चिह्नं अतिक्रान्तवान् .

झुआङ्ग शुआइ इत्यनेन टिप्पणी कृता,शीर्षस्थः विलासितावस्तूनाम् उद्योगः स्थावरजङ्गमस्य, शेयरबजारस्य च सदृशः अस्ति यत् अर्थव्यवस्था यथा यथा दुर्गतिः भवति तथा तथा विलासितावस्तूनाम् मूल्यानि वर्धन्ते।एकदा शीर्षविलासितावस्तूनाम् मूल्यानि न्यूनीकर्तुं आरभन्ते तदा विलासिनीवस्तूनाम् उपयोक्तृणां उपभोक्तृमनोविज्ञानस्य विरोधं विरोधं च करिष्यति, येन तेषां उपभोगापेक्षाः प्रभाविताः भविष्यन्ति

विलासिता ब्राण्ड् येषां मूल्यनियन्त्रणद्वारा विक्रयं निरन्तरं उत्तेजितुं आवश्यकता वर्तते, ते युवानः अपि लोकप्रियाः भवितुम् अर्हन्ति अतः वयं इदमपि द्रष्टुं शक्नुमः यत् कैयुआन् समूहस्य केचन ब्राण्ड् एलवीएचएम इत्यस्मात् भिन्ना ब्राण्ड् विकासदिशि गतवन्तः।

मध्यमवर्गः सावधानीपूर्वकं बजटं कर्तुं शिक्षितुं आरब्धवान् अस्ति।

२०२३ तमस्य वर्षस्य डेलोइट्-संस्थायाः पूर्वानुमाने चीनस्य विलासिनीवस्तूनाम् विपण्यं वैश्विकविलासितावस्तूनाम् उपभोगस्य २५% भागं भविष्यति, २०३० तमे वर्षे च एषः अनुपातः ४०% यावत् वर्धते, तावत्पर्यन्तं चीनदेशः यूरोपं अमेरिकादेशं च अतिक्रम्य विश्वस्य बृहत्तमं एकविपण्यं भविष्यति

एकं महत्त्वपूर्णं विलासिनीवस्तूनाम् विपण्यत्वेन मम देशे विलासवस्तूनाम् मुख्यग्राहकाः मध्यमवर्गः विलासिनीवस्तूनाम् विषये स्वस्य दृष्टिकोणे क्रमेण अधिकं तर्कसंगतः अभवत्

बेला पूर्वं विलासिता उपभोक्तृसमूहस्य सदस्या आसीत् सा प्रत्येकं ऋतुः परिवर्तते स्म, नूतनानि उत्पादनानि च मुक्ताः भवन्ति स्म तदा सा प्रत्यक्षतया शॉपिङ्गं करोति स्म ग्राहकाः।विलासिनीवस्तूनि अधुना तस्याः उपहारसूचौ न सन्ति, न च तस्याः दैनिकशॉपिङ्गसूचौ।

गतवर्षात् बेला इत्यनेन ज्ञातं यत् तस्याः अधिकांशः मित्राणि निवेशार्थं वित्तीयप्रबन्धनार्थं वा चिकित्सापरीक्षायै सौन्दर्यचिकित्सायै वा हाङ्गकाङ्गदेशं गच्छन्ति, तेषां वस्तूनि विशेषतः विलासवस्तूनि क्रेतुं उत्साहः अपि बहु न्यूनीकृतः अस्ति तस्याः तस्याः मित्राणां च मध्ये सहमतिः अस्ति यत् "अस्माकं पूर्वमेव पुटं, विलासिनीकाराः, विलासघटिकाः, आभूषणाः इत्यादयः सन्ति। अधुना वयं व्यक्तिगतस्वास्थ्यस्य ध्वनिनिवेशस्य च विषये अधिकं ध्यानं दद्मः। एते वस्तुतः 'विलासितावस्तूनि' सन्ति, परन्तु ते विलासिताः न सन्ति पारम्परिकार्थे" इति ।”

एतेन तस्याः उपहारदानस्य विकल्पः अपि प्रभावितः यतः सा विलासवस्तूनि सुवर्णेन प्रतिस्थापयति स्म । पूर्वं विलासिनीवस्तूनि प्रदत्तानि आसन् यतोहि सर्वे चनेल्-पुटस्य विपण्यमूल्यं ज्ञातुं शक्नुवन्ति स्म । परन्तु यदि भवान् इदानीं पुटं प्रेषयति तर्हि प्रथमं परपक्षस्य रुचिः न स्यात् द्वितीयं यदि भवान् तत् छूटार्थं विक्रेतुं इच्छति चेदपि तत् कष्टप्रदं भविष्यति, यत् मूल्यं द्रष्टुं शक्नोति एकदृष्ट्या विक्रयणं सुकरं कुर्वन्तु।

एकस्य प्रमुखस्य कारखानस्य अन्यः पूर्वकार्यकारी नाना "डिंग्जोङ्ग्" इत्यस्मै अवदत् यत् पूर्वं विलासितापुटं आभूषणं च क्रीणाति समये तस्याः उत्साहवर्धनार्थं वा तस्मिन् समये सामाजिकवृत्ते एकीकृत्य वा केचन "परिधानाः" आवश्यकाः आसन् परन्तु इदानीं यदा मया स्वव्यापारः आरब्धः तदा मम अतिरिक्तधनं नास्ति, उपयोगस्य परिदृश्यं च नास्ति, अतः अहं विलासिताविपण्ये ध्यानं दत्त्वा समयं ऊर्जां च न व्यययामि

नाना इत्यस्य वर्तमान उपभोगसंकल्पना द्वौ स्तः- १.एकं ब्राण्डस्य अपेक्षया उत्पादस्य स्वरस्य, बनावटस्य च अनुसरणं, अपरं च आलापब्राण्ड्-अन्वेषणं कृत्वा तान् मिश्रयित्वा मेलयितुम् ।

यथा, कश्मीरीकोटं क्रीणाति समये भवन्तः MaxMara, Brunello Cucinelli अथवा Loro Piana इति क्रेतुं न प्रवृत्ताः सन्ति, भवन्तः उत्तमवस्त्राणि अन्वेष्टुं स्रोतकारखानं गन्तुं शक्नुवन्ति, परन्तु भवन्तः विलासितायाः LOGO तथा ब्राण्ड् कथायाः मूल्यं न ददति वस्तुनि। तदतिरिक्तं, यदा घरेलु-डिजाइनर-ब्राण्ड्, मध्य-उच्च-अन्त-स्थानीय-ब्राण्ड्, उच्च-अन्त-अनुकूलित-ब्राण्ड्-इत्यादीनां अन्वेषणं भवति, तदा भवान् उत्तम-सेवानां, स्वशैल्या सह उच्चतर-मेलनस्य, मिश्रणेन आनयितस्य सिद्धेः भावस्य च आनन्दं लब्धुं शक्नोति तथा मेलनम्।

विलासितावस्तूनि विलासिनीवस्तूनि भवितुम् अर्हन्ति इति कारणं यत् तेषां द्वितीयहस्तविपण्ये तरलता अस्ति तथापि द्वितीयहस्तविपण्ये विलासितवस्तूनाम् मूल्ये अस्मिन् वर्षे महती न्यूनता अभवत्, मूल्यसंरक्षणं मूल्यवर्धनं च सम्पत्तिः पूर्ववत् उत्तमाः न भवन्ति। एतेन मध्यमवर्गस्य विलासवस्तूनाम् उपभोगस्य इच्छा अपि प्रभाविता भवति ।

एकः सेकेण्ड हैण्ड् सेकेण्ड हैण्ड्-दुकानस्य स्वामिना उक्तं यत् गतवर्षस्य उत्तरार्धात् सेकेण्ड्-हैण्ड्-विलासिता-वस्तूनाम् विपण्यं क्रमेण न्यूनीकृतम् अस्ति, यत् बेला-अनुभवेन सह सङ्गतम् अस्ति अस्मिन् वर्षे सा पूर्वं निष्क्रियपुटस्य, आभूषणस्य, हीरकघटिकानां च समूहं एर्शे इत्यस्मै विक्रीतवती, ततः पूर्ववर्षेभ्यः अपेक्षया पुनःप्रयोगस्य मूल्यानि महत्त्वपूर्णतया न्यूनानि इति ज्ञातवती

बेला कृते .पूर्वं विलासितावस्तूनाम् न केवलं सौन्दर्यमूल्यं भवति स्म, अपितु उपयोगमूल्यं निवेशमूल्यं च आसीत् तथापि वर्तमानविपण्यस्थितौ विलासितावस्तूनाम् केवलं सौन्दर्यप्रसाधनमूल्यं दृश्यतेअनेन विलासवस्तूनाम् उपभोगे अपि सा अधिकं सावधानतां प्राप्नोति ।

परन्तु उपभोक्तृणां तर्कशीलतायाः कारणात् उच्चस्तरीयविलासिताब्राण्ड्-परित्यागः न कृतः ।

एलवीएमएच समूहः चीनीयविपण्यं न त्यक्ष्यति इति बहुसंकेताः सन्ति - सम्प्रति सः स्वस्य बीजिंग-भण्डारस्य नवीनीकरणं कुर्वन् अस्ति तथा च स्वस्य हैनान्-प्रमुख-भण्डारस्य भव्यं नवीनीकरणं अपि कुर्वन् अस्ति तदतिरिक्तं एलवीएमएच समूहः प्रथमं सप्ततारकं विलासपूर्णं खुदरा-अवकाशमनोरञ्जन-रिसोर्टं - DFS यालोङ्ग-बे परियोजनां यालोङ्ग-बे, सान्या, हैनान्-नगरे निर्मातुं योजनां करोति एलवीएमएच समूहस्य शुल्कमुक्तशाखायाः कथनमस्ति यत् २०३० तमवर्षपर्यन्तं परियोजनायाः कृते प्रतिवर्षं १,००० विलासिताब्राण्ड्, १.६ मिलियन पर्यटकाः च आकर्षयिष्यन्ति इति अपेक्षा अस्ति।

उच्चस्तरीयविलासिताब्राण्ड्-समूहानां अपि उपभोक्तृप्रवृत्तौ परिवर्तनं समये एव ध्यानं दातुं आवश्यकम् अस्ति । "२०२४ मेकिन्से चीन उपभोक्तृप्रतिवेदने" चीनीय उपभोक्तृणां व्ययस्य केन्द्रं सेवासु अनुभवेषु च स्थानान्तरितम् इति सूचितम् । स्पष्टलक्ष्यैः सह अनुभवात्मकं, भावनात्मकं, आध्यात्मिकं च उपभोगं मुख्यप्रवृत्तिः, शिक्षा, यात्रा, स्वास्थ्योत्पादाः च माध्यमाः सन्ति, तृतीयचतुर्थस्तरीयनगराणि च Z युगस्य जनाः महत्त्वपूर्णाः चालकशक्तयः सन्ति।


McKinsey video account इत्यस्य चित्रस्य स्रोतः/स्क्रीनशॉट्

LVMH Group इत्यस्य सहायकसंस्थायाः Hennessy इत्यस्य CEO Laurent Boillot इत्यनेन एकदा उक्तं यत् "चीनस्य अनन्तरं अग्रिमः बृहत् विलासिताविपणः किं भविष्यति?", तस्य उत्तरं सर्वदा एव अस्ति यत् "चीनस्य अनन्तरं अद्यापि चीनदेशः एव भविष्यति परन्तु under today's consumer trends , विलासितावस्तूनाम् समूहानां नूतनबाजारप्रवृत्तिषु अनुकूलतां प्राप्तुं यथाशीघ्रं स्वस्य परिचालनरणनीतिं समायोजयितुं आवश्यकता वर्तते।

*शीर्षकचित्रं Unsplash इत्यस्मात् आगतं। साक्षात्कारार्थिनः अनुरोधेन लेखे बेला, नाना च छद्मनामौ स्तः ।