समाचारं

फॉर्च्यून ५०० : चीनदेशस्य १३३ कम्पनयः सूचीयां सन्ति, जेडी डॉट् कॉम्, टेन्सेण्ट् च क्रमाङ्कनं वर्धन्ते

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

  • अगस्तमासस्य ५ दिनाङ्के फॉर्च्यून् चाइनीज इत्यनेन फॉर्च्यून ग्लोबल ५०० इति क्रमाङ्कनं प्रकाशितम् । सूची दर्शयति यत् अस्मिन् वर्षे फॉर्च्यून ग्लोबल ५०० कम्पनीनां कुलसञ्चालनराजस्वं प्रायः ४१ खरब अमेरिकीडॉलर् अस्ति, यत् वैश्विक सकलराष्ट्रीयउत्पादस्य एकतृतीयभागस्य बराबरम् अस्ति, यत् गतवर्षस्य अपेक्षया प्रायः ०.१% किञ्चित् वृद्धिः अस्ति सूचीयां समावेशस्य सीमा (न्यूनतमविक्रयराजस्वम्) ३०.९ अरब अमेरिकीडॉलरतः ३२.१ अब्ज अमेरिकीडॉलर् यावत् वर्धिता । सूचीस्थानां सर्वेषां कम्पनीनां कुलशुद्धलाभः वर्षे वर्षे २.३% वर्धितः, प्रायः २.९७ खरब अमेरिकीडॉलर् यावत् ।
  • एकादशवर्षं यावत् वालमार्ट् विश्वस्य बृहत्तमा कम्पनी अस्ति । अमेजन द्वितीयस्थाने पुनः आगच्छति। चीनस्य राज्यजालनिगमः चीनस्य तृतीयस्थानं निरन्तरं वर्तते, तदनन्तरं सिनोपेक् पञ्चमस्थाने अस्ति । अस्मिन् वर्षे ताइवानदेशस्य कम्पनीभिः सह कुलम् १३३ चीनदेशस्य कम्पनयः अस्मिन् सूचौ सन्ति, ये गतवर्षस्य अपेक्षया ९ न्यूनाः सन्ति । पञ्चसु अन्तर्जाल-विशालकायेषु, अलीबाबा-इत्येतत् अपवादरूपेण, यः द्वौ स्थानौ पतितः, जेडी डॉट् कॉम्, टेन्सेन्ट्, मेइटुआन् च श्रेणीषु उन्नताः, पिण्डुओडुओ च प्रथमवारं सूचीं कृतवान्





चीनदेशस्य १३३ कम्पनीनां कुलराजस्वं प्रायः ११ खरब अमेरिकीडॉलर् अस्ति ।

अस्मिन् वर्षे ताइवानदेशस्य कम्पनीभिः सह कुलम् १३३ चीनदेशस्य कम्पनयः अस्मिन् सूचौ सन्ति, ये गतवर्षस्य अपेक्षया ९ न्यूनाः सन्ति । तुलनायै अस्मिन् वर्षे अमेरिकादेशे कुलम् १३९ कम्पनयः सन्ति, ये पूर्ववर्षात् ३ अधिकाः सन्ति, बृहत्कम्पनीनां संख्या च सर्वेषु देशेषु प्रथमस्थाने अस्ति २०१८ तमे वर्षात् परं प्रथमवारं चीनदेशे अमेरिकादेशस्य अपेक्षया न्यूनानि कम्पनयः सन्ति ।

अस्मिन् वर्षे २०२३ तमे वर्षे चीनस्य १३३ कम्पनीनां कुलराजस्वं प्रायः ११ खरब अमेरिकीडॉलर् अस्ति, गतवर्षे सूचीस्थानां १४२ कम्पनीनां तुलने कुलराजस्वं प्रायः ६% न्यूनीकृतम् अमेरिकी-डॉलर्, यत् सूचीस्थानां १४२ कम्पनीनां अपेक्षया न्यूनम् अस्ति अमेरिकन-कम्पनीनां औसत-आयः ९९ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणां भवति, यत् सूचीस्थानां ५००-कम्पनीनां औसतात् किञ्चित् अधिकम् अस्ति कोङ्ग) सूचीयां १२८ अस्ति, गतवर्षस्य अपेक्षया ७ न्यूनम् । परिचालनलाभस्य दृष्ट्या मुख्यभूमिचीनदेशे (हाङ्गकाङ्गसहितं) कम्पनीनां औसतसंख्या ३.९ अब्ज अमेरिकीडॉलर् अस्ति ।

१० चीनदेशस्य कारकम्पनयः, वाहनभागकम्पनयः च अस्मिन् सूचौ सन्ति

सूचीयां चीनीयकम्पनयः येषु १५ क्षेत्रेषु स्थिताः सन्ति, तेषु "आटोमोबाइल-आटो-पार्ट्स्" इत्यस्य विकासः अधिकं प्रमुखः अस्ति: कुलम् १० चीनीय-वाहन-आटो-पार्ट्स्-कम्पनयः २०२४ तमे वर्षे फॉर्च्यून-ग्लोबल-५००-मध्ये प्रवेशं कृतवन्तः एतेषु १० कम्पनीषु प्रथमवारं चेरी ३९.१ अब्ज अमेरिकीडॉलर् राजस्वं प्राप्य ३८५ तमे स्थाने अस्ति ।

अन्येषां नवकम्पनीनां अधिकांशं क्रमाङ्कनं वर्षे वर्षे वर्धितम् । गतवर्षे BYD इति चीनीयकम्पनी आसीत् यया स्वस्य क्रमाङ्कनं सर्वाधिकं सुधारितम्। अस्मिन् वर्षे कम्पनीयाः राजस्वं गतवर्षे ६३ अरब अमेरिकीडॉलर् तः ८५.१ अब्ज अमेरिकी डॉलरं यावत् वर्धितम्, पूर्ववर्षस्य तुलने ६९ स्थानानि च अस्य श्रेणीसुधारः अभवत् तस्मिन् एव काले गतवर्षे प्रथमवारं सूचीं कृत्वा अस्मिन् वर्षे CATL इत्यस्य राजस्वं ४८.८ अब्ज अमेरिकीडॉलर् तः ५६.६ बिलियन अमेरिकी डॉलरपर्यन्तं वर्धितम् । जीली अपि ४० स्थानानि उपरि गतः, यत्र राजस्वं ६०.४ अब्ज अमेरिकीडॉलर् तः ७०.४ अब्ज अमेरिकीडॉलर् यावत् वर्धितम् ।

अन्तर्जालस्य प्रमुखाः समग्ररूपेण वर्धमानाः सन्ति, पिण्डुओडुओ प्रथमवारं सूचीं कृतवान्

मुख्यभूमिचीनदेशात् (हाङ्गकाङ्गसहितः) १२८ कम्पनीषु ५ नूतनाः कम्पनयः पुनः सूचीकृताः च कम्पनीः विहाय, ६ कम्पनीषु च येषां श्रेणी अपरिवर्तिता अभवत्, तेषु ४६ कम्पनयः स्वक्रमाङ्कनं वर्धितवन्तः, परन्तु ७१ कम्पनयः पतिताः तेषु अन्तर्जालक्षेत्रे बृहत्कम्पनीनां समग्रक्रमाङ्कनं वर्धितम् अस्ति ।

पञ्चसु अन्तर्जाल-विशालकायेषु अलीबाबा-इत्येतत् अपवादरूपेण, यः द्वौ स्थानौ पतितः, JD.com, Tencent, Meituan इत्यादीनां सर्वेषां क्रमाङ्कनं सुदृढं कृतम् । तस्मिन् एव काले पिण्डुओडुओ प्रथमवारं ४४२ तमे स्थाने सूचीं कृतवान् । चीनस्य अन्तर्जाल-उद्योगस्य पुनरुत्थानस्य लाभं प्राप्य मेइतुआन् चीनदेशस्य कम्पनी अभवत् या सूचीयां सर्वाधिकं सुधारं कृतवती, ८३ स्थानानि कूर्दित्वा ३८४ तमे स्थानं प्राप्तवान् ४७ तमे स्थाने स्थितः जिंग्डोङ्ग् समूहः प्रथमवारं चीनस्य पिंग एन् इत्यस्य स्थाने मुख्यभूमिचीनदेशस्य बृहत्तमा निजीकम्पनीरूपेण शीर्ष ५० मध्ये प्रविष्टवान् ।

मेइटुआन् इत्यस्य २०२३ तमस्य वर्षस्य वित्तीयप्रतिवेदनानुसारं गतवर्षे मेइटुआन् इत्यस्य राजस्वं २७६.७ अरब युआन् आसीत्, यत् वर्षे वर्षे २६% वृद्धिः अभवत् । परिचालनलाभः १३.४१ अरब युआन् अभवत्, यदा तु गतवर्षस्य तस्मिन् एव काले ५.८२ अरब युआन् परिचालनहानिः अभवत् । शुद्धलाभः १३.८६ अरब युआन् अभवत्, यदा गतवर्षस्य तस्मिन् एव काले ६.६९ अरब युआन् अभवत् । समायोजितः शुद्धलाभः २३.२५ अरब युआन् आसीत्, यदा गतवर्षस्य समानकालस्य २.८३ अरब युआन् आसीत् ।

पिण्डुओडुओ इत्यनेन उच्चवृद्धिः कृता, तस्य विदेशव्यापारः च द्वितीयवृद्धिवक्रं प्रविष्टवान् । वित्तीयप्रतिवेदने ज्ञायते यत् गतवर्षे पिण्डुओडुओ इत्यस्य वार्षिकं राजस्वं २४७.६ अरब युआन् आसीत्, यत् वर्षे वर्षे ९०% वृद्धिः अभवत् । साधारणभागधारकाणां कृते शुद्धलाभः ६०.०२६५ अरब युआन् आसीत्, यत् वर्षे वर्षे ९०% वृद्धिः अभवत् । २०२२ तमस्य वर्षस्य सितम्बरमासे प्रारम्भात् आरभ्य सीमापारं ई-वाणिज्यम् टेमु इत्यनेन ५० तः अधिकानि स्थलानि उद्घाटितानि सन्ति ।

इक्विटी-रिटर्न् (ROE) सूचीयां सर्वाधिकं इक्विटी-प्रतिफलं प्राप्तवन्तः ५० कम्पनीषु केवलं द्वौ चीनीय-कम्पनीः सन्ति - चेरी होल्डिङ्ग् ग्रुप् ३५% रिटर्न् आन् इक्विटी-इत्यनेन ४० तमे स्थाने, पिण्डुओडुओ च ४० तमे स्थाने अस्ति . आरओई इत्यस्य दृष्ट्या चीनदेशस्य शीर्ष १० कम्पनयः सन्ति : चेरी होल्डिङ्ग् ग्रुप् कम्पनी लिमिटेड, पिण्डुओडुओ होल्डिङ्ग्स् कम्पनी लिमिटेड, टीएसएमसी, सीएटीएल न्यू एनर्जी टेक्नोलॉजी कं, लिमिटेड, बीवाईडी कम्पनी लिमिटेड, क्वाण्टा कम्प्यूटर कं, लिमिटेड, और Midea समूह कं, लिमिटेड, Zijin खनन समूह कं, लिमिटेड, Luxshare परिशुद्धता उद्योग कं, लिमिटेड, और Lenovo समूह कं, लिमिटेड.

साक्षात्कारः लेखनम् च : नंदु संवाददाता हुआंग पेई