समाचारं

मनोवैज्ञानिकपरामर्शदातृणां कृते एआइ सहायकः, “Xinyue Intelligence” बीजगोलवित्तपोषणस्य एकलक्षं युआन् प्राप्तवान् |

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ |.झांग झुओकियन

सम्पादक |

36Kr इत्यनेन ज्ञातं यत् “Xinyue Intelligence” इत्यनेन वित्तपोषणस्य मिलियन-युआन-बीज-दौरस्य समाप्तेः घोषणा कृता निवेशकाः सन यात-सेन् विश्वविद्यालयस्य मनोविज्ञानस्य प्राध्यापकाः तथा च सुप्रसिद्धनिवेशसंस्थानां प्रमुखाः आसन्। अस्मिन् दौरे संकलितं धनं मुख्यतया उत्पादसंशोधनविकासाय उपयुज्यते।

"Xinyue Intelligence" दलस्य स्थापना २०२३ तमस्य वर्षस्य आरम्भे अभवत् तथा च मनोवैज्ञानिक-उद्योगस्य सहायतायै AI इत्यस्य उपयोगं कर्तुं प्रयत्नः आरब्धः प्रबन्धनमञ्चाः, स्वागतं कवरं कृत्वा भ्रमणस्य मनोवैज्ञानिकमूल्यांकनम्, सभायाः अनन्तरं वार्तालापस्य सारांशः, परामर्शदातुः ग्राहकप्रबन्धनस्य च व्यक्तिगतव्यावसायिकवृद्धिः इत्यादयः। "Xinyue Intelligence" इति लघुकार्यक्रमः अस्मिन् वर्षे फरवरीमासे आधिकारिकतया प्रारब्धः, सम्प्रति प्रायः १०,००० पञ्जीकृताः उपयोक्तारः सन्ति


"Xinyue Intelligence" एप्लेट

सांख्यिकीनुसारं मम देशे १५ लक्षाधिकाः प्रमाणिताः मनोवैज्ञानिकपरामर्शदातारः सन्ति, परन्तु केवलं ३,००,००० जनाः एव वास्तवतः मनोवैज्ञानिकपरामर्शदातृ-उद्योगे नियोजिताः सन्ति मनोवैज्ञानिकहस्तक्षेपस्य आवश्यकतां विद्यमानानाम् जनानां विशालसमूहस्य सम्मुखे मनोवैज्ञानिकपरामर्शदातृषु महत् अन्तरं वर्तते। अन्येषां उद्योगानां विपरीतम् मनोवैज्ञानिकपरामर्शः एकः व्यवसायः अस्ति यस्य कृते आजीवनं शिक्षणस्य आवश्यकता भवति अस्य कृते निरन्तरं शिक्षणं, संचारः, ज्ञानस्य अद्यतनीकरणं च आवश्यकं भवति यत् 10 वर्षाणां परामर्शस्य अनुभवं विद्यमानस्य दिग्गजस्य अपि प्रतिवर्षं शिक्षणं प्रशिक्षणं च बहुकालं निवेशयितुं भवति उच्च-आय-व्यवसायः । उद्योगे एकस्य नवीनस्य कृते सर्वाधिकं महत्त्वपूर्णं दुःखदं च कार्यं नवीनस्य मञ्चं सफलतया प्राप्तुं भवति।

"Xinyue Intelligence" इत्यस्य संस्थापकः Lu Jinhao इत्यनेन उक्तं यत् नवीनपरामर्शदातारः सिद्धान्तं व्यवहारे परिवर्तयितुं स्वव्यावसायिकमानकानां समेकनार्थं च बहूनां केसपरामर्शानां उपरि बहुधा निर्भराः सन्ति। परन्तु अटपटे नव आगन्तुकस्य स्थितिः, सीमित-भ्रमण-सम्पदां च कारणात् नवीनानाम् व्यावहारिक-अवकाशानां अभावः भवति । सामान्यतया, परामर्शः केवलं ५० निमेषपर्यन्तं भवति, परन्तु मनोवैज्ञानिकपरामर्शदात्रेण सत्रस्य सामग्रीं व्यवस्थित्यै, प्रतिवेदनं च निर्गन्तुं २ तः ३ घण्टानां आवश्यकता भवति । तदतिरिक्तं यत् जनसमूहेन सम्यक् न अवगतं तत् अस्ति यत् मनोवैज्ञानिकपरामर्शकार्य्ये आगन्तुकानां सेवां करोति इति भासते वस्तुतः प्रत्येकस्य परामर्शस्य पृष्ठे महत्त्वपूर्णा भूमिका भवति - परामर्शयोजनां गुणवत्तापरिणामानां च नियन्त्रणार्थं "पर्यवेक्षणम्" . मनोवैज्ञानिकपरामर्शदातृणां कृते औपचारिक "पर्यवेक्षण" संसाधनाः अतीव दुर्लभाः सन्ति तस्मिन् एव काले मनोवैज्ञानिकपरामर्शदातृभ्यः अपि प्रत्येकं समये ७०० तः ८०० पर्यवेक्षणशुल्कं दातुं आवश्यकं भवति, यत् कनिष्ठमनोवैज्ञानिकपरामर्शदातृणां कृते तनावपूर्णं आव्हानं भवति

मनोवैज्ञानिकपरामर्शदातृउद्योगे एतेषां वेदनाबिन्दुनाम् आधारेण "Xinyue Intelligence" इत्यनेन मनोवैज्ञानिकपरामर्शदातृणां कृते सेवासॉफ्टवेयरं Xiaoqingzhidao AI इति विकसितम् । सॉफ्टवेयर् मध्ये ५ कार्याणि सन्ति, यथा एआइ श्रवणं, एआइ भ्रमणं, एआइ मूल्याङ्कनं एआइ पर्यवेक्षणं च, ग्राहक ईएचआर प्रबन्धन प्रणाली च ।

एआइ श्रवणं बुद्धिपूर्वकं वार्तालापवार्तालापानां प्रतिलेखनस्य सारांशस्य च साधनम् अस्ति एआइ-भ्रमणं नवीनपरामर्शदातृणां कृते व्यावहारिक-अवकाशानां अभावस्य समस्यायाः समाधानं कर्तुं शक्नोति, आगन्तुक-विविध-भूमिकायाः ​​अनुकरणं कृत्वा, मानवरूप-संवादं व्यावहारिक-प्रशिक्षणं च सम्पन्नं कृत्वा, "गपशपं कुर्वन् अपि शिक्षणं प्रगतिश्च" यथार्थतया प्राप्तुं शक्नोति एआई मूल्याङ्कनं मनोवैज्ञानिकपरीक्षणसाधनं भवति यत् प्रारम्भिकसाक्षात्कारस्य प्रथमपरामर्शस्य च समये ग्राहकसमस्यानां व्यापकरूपेण आकलने परामर्शदातृणां सहायतां करोति। एआइ पर्यवेक्षणं एकं बुद्धिमान् विशेषज्ञसाधनं भवति यत् वास्तविकव्यक्तिपरिवेक्षणस्य आंशिकरूपेण स्थानं गृह्णाति तथा च सल्लाहकारानाम् व्यावसायिक उत्तराणि व्यक्तिगतसमर्थनं च प्रदाति। ग्राहकस्य ईएचआर प्रबन्धन प्रणाली मनोवैज्ञानिकपरामर्शदातृभ्यः प्रतिवेदनानि श्रवणात्, मूल्याङ्कनपरिणामात् आरभ्य पर्यवेक्षणविश्लेषणं यावत्, सभायाः आमन्त्रणानि च "एक-विराम" कार्यप्रवाहसेवाप्रणालीं प्रदाति।

तस्मिन् एव काले "Xinyue Intelligence" इत्यनेन मनोवैज्ञानिकपरामर्शदातृणां कृते व्यावसायिकमनोवैज्ञानिकज्ञानस्य आधारं प्रशिक्षणपाठ्यक्रमं च प्रदातुं मनोवैज्ञानिकसेवामञ्चः अपि निर्मितः अस्ति लु जिनहाओ 36Kr इत्यस्मै अवदत् यत् मनोवैज्ञानिकपरामर्श-उद्योगस्य समक्षं सर्वाधिकं चुनौती तकनीकी-विषयः नास्ति, अपितु नैतिक-विषयः अस्ति यत् कृत्रिम-बुद्धेः हस्तक्षेपेण आगन्तुकानां गोपनीयतां सुरक्षां च कथं सुनिश्चितं कर्तव्यम् इति। "अस्माकं सर्वाणि रिकार्डिङ्ग् सञ्चिकाः एआइ विश्लेषणानन्तरं विलोपिताः भविष्यन्ति। तत्सह, उपयोक्तारः कदापि मञ्चे संगृहीतं आँकडान् विलोपयितुं चयनं कर्तुं शक्नुवन्ति। वयं अन्तर्राष्ट्रीयरूपेण मान्यताप्राप्तानाम् व्यक्तिगतदत्तांशसंरक्षणमानकानां सख्यं अनुसरणं कुर्मः यथा ISO 27018, HIPAA, DPA च। " तदतिरिक्तं, "Xinyue "Smart" इत्यनेन परामर्शदातुः आगन्तुकस्य च मध्ये अभिलेखनसम्झौतेः कृते एकं ऑनलाइन-समझौत-हस्ताक्षर-कार्यं विकसितम् अस्ति, येन परामर्शदातुः आगन्तुकस्य च मध्ये हस्ताक्षर-प्रक्रिया सरलं भवति तथा च परस्परं सूचना सुरक्षिता इति सुनिश्चितं भवति

प्रौद्योगिक्याः दृष्ट्या "Xinyue Intelligence" इत्यनेन स्वतन्त्रतया एकं सुपर-एन्थ्रोपोमोर्फिकं विशालं मॉडलं विकसितम्, यत् वास्तविकजनानाम् आगमनस्य लक्षणानाम् अनुकरणं कर्तुं शक्नोति तथा च परामर्शदातृणां अभ्यासे सहायतां कर्तुं शक्नोति तस्मिन् एव काले, मुक्तस्रोतबृहत्प्रतिरूपस्य आधारेण, "Xinyue Intelligence" मनोवैज्ञानिकपरामर्शक्षेत्रे बहूनां व्यावसायिकज्ञानमूलानां सह मिलित्वा, परामर्शपरिदृश्यान् गभीररूपेण अवगन्तुं एआइ बृहत्प्रतिरूपं निर्मातुं सूक्ष्मतया परिष्कृतम् अस्ति तथा विभिन्नप्रमुखविद्यालयानाम् गहनं व्यक्तिगतसमर्थनं प्रदाति।

"Xinyue Intelligence" सेवासॉफ्टवेयर Xiaoqing Zidao AI इत्यस्य मुख्यौ व्यावसायिकमाडलौ स्तः । एकं To C इति, यत् व्यक्तिगतमनोवैज्ञानिकपरामर्शदातृणां कृते अस्ति तथा च एआइ-उपकरणस्य सेवास्तरस्य आधारेण मासिक/त्रैमासिक/वार्षिकं विभेदितं शुल्कं भवति। अन्यः To B अस्ति, यः विद्यालयसङ्गठनानि मनोवैज्ञानिकपरामर्शसंस्थाः च लक्ष्यं करोति, तेभ्यः मानकीकृताः EHR सेवाः अथवा अनुकूलिताः AI मनोवैज्ञानिकसेवाः प्रदाति।

"Xinyue Intelligence" इत्यस्य संस्थापकदलः अन्तर्जालप्रविधिज्ञैः मनोविज्ञानविशेषज्ञाभिः च निर्मितः अस्ति । संस्थापकः लु जिन्हाओ मनोविज्ञान-उद्योगे धारावाहिक-उद्यमी अस्ति तथा च YouQingXin मनोविज्ञान-मञ्चस्य संस्थापकः अस्ति । तकनीकीदलः टेन्सेण्ट्, बैडु इत्यादिभ्यः प्रमुखेभ्यः अन्तर्जालकम्पनीभ्यः आगच्छति । सल्लाहकारदले हाङ्गकाङ्गमानसिकस्वास्थ्यसङ्घस्य अध्यक्षः लाई हुइमेई, ग्वाङ्गझौविश्वविद्यालयस्य, सन याट्-सेन् विश्वविद्यालयस्य च प्राध्यापकाः सन्ति ।

अग्रिमे चरणे "Xinyue Intelligence" वर्तमान AI भ्रमणकार्य्ये पाठपरस्परक्रियायाः स्थाने ध्वनि-आह्वानस्य उपयोगं कर्तुं योजनां करोति । अस्मिन् वर्षे सॉफ्टवेयरस्य पञ्जीकृतप्रयोक्तृणां लक्ष्यसङ्ख्या ५०,००० अस्ति "Xinyue Intelligence" इत्यस्य जालसंस्करणं सम्प्रति विकासाधीनम् अस्ति, अस्मिन् मासे आधिकारिकतया प्रारम्भः भविष्यति इति अपेक्षा अस्ति

निवेशकानां दृष्टिकोणः : १.

वर्तमानजीवनवातावरणे व्यापककार्यदबावस्य विशालसामाजिकदबावस्य च मनोवैज्ञानिकपरामर्शस्य माङ्गल्यम् अतीव प्रबलम् अस्ति । परन्तु, वर्धमानस्य द्रुतगत्या वर्धमानस्य अधःप्रवाहस्य माङ्गल्याः तुलने मनोवैज्ञानिकपरामर्शदातृव्यावसायिकानां वृद्धेः दरः किञ्चित् "अपर्याप्तः" इति दृश्यते "Xinyue Intelligence" इत्यनेन उद्योगे गभीरं गत्वा मनोवैज्ञानिकपरामर्शदातृ-उद्योगस्य, विशेषतः प्रारम्भिक-अभ्यासकानां, सम्मुखे अनेके प्रमुखाः वेदना-बिन्दवः आविष्कृताः, येन अभ्यासकारिणां कार्य-दक्षतायां सुधारं कर्तुं, प्रारम्भिक-परामर्शदातृणां सहायतायां च केन्द्रितम् अस्ति प्रगतिः कुर्वन्तु व्यावसायिकदक्षतायाः प्रथमं सोपानम्। कम्पनी एकस्थानीयं उत्पादं ग्राहकप्रबन्धनमञ्चं च निर्मितवती यत् पूर्वोक्तवेदनाबिन्दून् प्रभावीरूपेण समाधानं कर्तुं शक्नोति। कम्पनीयां निवेशकः इति नाम्ना अहं पूर्णतया ज्ञायते यत् कम्पनीयाः उत्पादाः यत् सम्भाव्यं सामाजिकं मूल्यं निर्मातुम् अर्हन्ति। दलेन सह सम्पर्कस्य प्रक्रियायां वयं दलस्य युवावस्था, जीवनशक्तिं, जीवनशक्तिं च गभीरं अनुभवामः। संस्थापकस्य लु जिनहाओ इत्यस्य नेतृत्वे कम्पनी तीव्रगत्या विकसिता अस्ति, तथा च मूलतः एकवर्षे एव प्रारम्भिकं उत्पादपुनरावृत्तिः, पॉलिशिंग् च कार्यं सम्पन्नवती अस्ति वर्तमान समये कम्पनीयाः उत्पादाः व्यावसायिकप्रचारं विना दशकशः जनानां उपयोगाय पञ्जीकृताः सन्ति एतेन कम्पनीयाः भविष्यविकासे निवेशकानां विश्वासः अपि वर्धते । विश्वासः अस्ति यत् वित्तपोषणस्य अस्य दौरस्य समाप्तेः सति कम्पनी स्वस्य उत्पादश्रृङ्खलायाः सुधारं त्वरयितुं शक्नोति तथा च मनोवैज्ञानिकपरामर्शदातृणां कृते चीनस्य प्रथमं AI-आधारितं एक-विराम-सेवा-मञ्चं निर्मातुम् अर्हति, येन समाजस्य विकासे प्रारम्भिकं योगदानं भवति तथा च... उद्योग।