समाचारं

यथा यथा कार्यविपण्यं शीतलं भवति तथा तथा प्रौद्योगिक्याः दिग्गजाः कार्यप्रदर्शने "वाटरलू" इत्यस्य सम्मुखीभवन्ति किं अमेरिकी अर्थव्यवस्था अन्यस्य मन्दतायाः विषये चिन्तिता अस्ति?

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्य वृत्तपत्रस्य विशेषः शोधकः वाङ्ग यिंग्गुइ इत्ययं

गतशुक्रवासरे अमेरिकीवित्तीयबाजारे समग्ररूपेण न्यूनतायाः अनन्तरं सोमवासरे अमेरिकी-शेयर-सूचकाङ्क-वायदा-बाजारे भयं तीव्रं जातम्, प्रेस-समयपर्यन्तं अस्थिरतासूचकाङ्कः (VIX) ५० बिन्दुभ्यः अतिक्रान्तवान्, एस एण्ड पी ५०० सूचकाङ्कः ५,१०० अंकात् न्यूनः अभवत्, तथा च... अमेरिकी-डॉलर-सूचकाङ्कः एकदा ५०,००० डॉलरात् न्यूनः अभवत् ।

अपेक्षितापेक्षया बहु दुर्बलतरस्य कार्यप्रतिवेदनस्य अनन्तरं विपण्यस्य पतनं जातम्। अगस्तमासस्य २ दिनाङ्के पूर्वसमये अमेरिकीश्रमविभागेन जुलैमासस्य कार्यबाजारस्य प्रतिवेदनं प्रकाशितम्, यया पुनः पुष्टिः कृता यत् अमेरिकीकार्यविपण्यं निरन्तरं शीतलं भवति: बेरोजगारीदरः ४.३% यावत् वर्धितः, यत् नवम्बर २०२१ तः सर्वोच्चं मूल्यम् अस्ति दशसहस्राणि निर्मिताः, जनवरी २०२१ तः लघुतमं मूल्यम् । गतसप्ताहे फेसबुक् (META), एप्पल्, माइक्रोसॉफ्ट, अमेजन इत्यनेन द्वितीयत्रिमासिकप्रदर्शनप्रतिवेदनानि प्रकाशितानि, येन निवेशकाः निराशाः अभवन् एआइ-मध्ये विशालनिवेशेन प्रौद्योगिकीविशालकायानां परिचालनप्रदर्शने महत्त्वपूर्णः सुधारः न अभवत्।


अधिकांशेषु उद्योगेषु परिच्छेदाः प्रसृताः

अमेरिकीश्रमविभागस्य नवीनतमेन प्रतिवेदनेन ज्ञायते यत् व्यक्तिगत-उद्योगानाम् अतिरिक्तं परिच्छेदस्य विस्तारः अनेकेषु उद्योगेषु अभवत् । अधिकानि नवीनकार्यं येषु उद्योगेषु सन्ति तेषु अन्तर्भवन्ति: निर्माणम् (२५,०००), वाणिज्यम्, परिवहनं गोदामञ्च (२२,०००), चिकित्सासामाजिककार्यं (६४,०००), आवासः, भोजनव्यवस्था च (२५,६००), तथा च स्थानीयसरकारीशिक्षाविभागाः ( २६,२००), तथा च व्यापकपरिच्छेदयुक्ताः उद्योगाः अन्तर्भवन्ति : खननम् तथा लकडीकाटनम्, निर्माणं, सूचनाउद्योगः, वित्तं तथा बीमा, व्यावसायिकं प्रौद्योगिकी च सेवाः अन्यसेवाः च। जुलैमासे ११४,००० नूतनानि कार्याणि निर्मिताः आसन् हालस्य अधः गमनप्रवृत्तिं (जूनमासस्य प्रारम्भिकदत्तांशः २०९,००० कार्याणि आसीत्, संशोधितानि १७९,००० कार्याणि) इति कृत्वा संशोधितानि आँकडानि १,००,००० कार्यस्थानानि न्यूनानि भवितुम् अर्हन्ति

२०२४ तमस्य वर्षस्य जुलैमासे संयुक्तराज्ये गैर-कृषिक्षेत्रस्य कर्मचारिणां संख्या कुलम् १५८.७२३ मिलियनं आसीत्, यत् २०२३ तमस्य वर्षस्य जुलै-मासस्य तुलने २७४२ मिलियनं शुद्धवृद्धिः अभवत्, यत् मुख्यतया सेवाउद्योगे तथा सर्वकारीयक्षेत्रेषु (स्थानीयसरकारीशैक्षिकसंस्थासु) केन्द्रीकृता आसीत् ज्ञातव्यं यत्, निर्माणं विहाय अन्ये सर्वे वस्तुनिर्माणक्षेत्राणि सेवाउद्योगे, सूचनावित्तीयसेवाः श्रमिकान् परित्यजन्ति, यदा तु परिवहन-गोदाम-उद्योगः निजीशिक्षा-स्वास्थ्यक्षेत्रं च (मुख्यचिकित्साक्षेत्रम्) संस्थाः) अधिकान् रोजगारस्य अवसरान् प्रदातुं शक्नुवन्ति;

अमेरिकादेशे महङ्गानि अतीतानि सन्ति, परन्तु अर्थव्यवस्थायां तस्य नकारात्मकः प्रभावः निरन्तरं भविष्यति, तस्मात् सामाजिक-आय-अन्तरं विस्तृतं भविष्यति उपभोक्तृमूल्यसूचकाङ्कं दृष्ट्वा मार्च २०२१ (उच्चमहङ्गानि भवितुं पूर्वं मासः) इत्यस्य तुलने जुलाई २०२४ तमे वर्षे १८.१७% वृद्धिः अभवत् । अमेरिकादेशस्य ८५.३% भागः निजीक्षेत्रस्य रोजगारस्य भागः अस्ति, प्रतिघण्टावेतनस्य १६.२४% वृद्धिः च अभवत् । अमेरिकी-रोजगारस्य ९.८८% भागं न्यूनतमं प्रतिघण्टां वेतनं प्राप्यमाणः खुदरा-उद्योगः अस्ति, यत्र निजीशिक्षा-स्वास्थ्यक्षेत्रे १६.६६% जनाः कार्यरताः सन्ति, यत्र प्रतिघण्टा-वेतनवृद्धिः १५.९८% भवति

यदि अमेरिकी-नौकरी-विपण्ये समस्याः सन्ति तर्हि आर्थिक-वृद्धेः गम्भीराः आव्हानाः भविष्यन्ति । एकदा जुलैमासस्य रोजगारदत्तांशः प्रकाशितः तदा वित्तीयविपण्यस्य सहजप्रतिक्रिया आसीत् यत् मन्दता आगच्छति तथा च "कठिन-अवरोहणम्" अपरिहार्यम् अस्ति


एआइ रिटर्न् निवेशकान् प्रत्यययितुं असफलं भवति

प्रासंगिक-आँकडानां अनुसारं २०२४ तमस्य वर्षस्य जनवरी-मासतः जून-मासपर्यन्तं अमेरिकी-प्रौद्योगिकी-उद्योगेन क्रमशः १९,४००, १५,६००, ७,४००, २२,०००, ९,९००, १०,००० जनानां परिच्छेदः कृतः यत् प्रौद्योगिकी-विशालकम्पनयः विशिष्टाः भवितुम् अर्हन्ति वा? स्मार्टनिवेशकाः निवेशस्य प्रतिफलं द्रष्टुं उत्सुकाः सन्ति तथा च ज्ञातुम् इच्छन्ति यत् एआइ-मध्ये विशालनिवेशेन प्रौद्योगिकी-दिग्गजानां आय-स्तरः वर्धितः वा प्रौद्योगिकी-कम्पनयः निरन्तरं कर्मचारिणः परिच्छेदं कुर्वन्ति, किं प्रौद्योगिकी-दिग्गजाः जननात्मक-कृत्रिम-बुद्धेः प्रथम-गति-लाभं प्राप्तुं शक्नुवन्ति | ?

गूगलस्य मुख्यसञ्चालनसूचकाः बाजारस्य अपेक्षायाः अपेक्षया अधिकं प्रबलाः आसन्, परन्तु विडियो वेबसाइट् यूट्यूब विज्ञापनराजस्वं ८.६६ अरब अमेरिकीडॉलर् आसीत्, यत् अपेक्षितस्य ८.९३ अरब अमेरिकी डॉलरस्य अपेक्षया न्यूनम् आसीत्, क्लाउड् सेवायाः राजस्वं १०.३५ अमेरिकी डॉलरस्य राजस्वं अपेक्षितस्य १०.२ अरब अमेरिकी डॉलरस्य अपेक्षया किञ्चित् अधिकम् आसीत् मार्केट् निवेशकानां मतं यत् यूट्यूबस्य राजस्वं दुर्बलम् अस्ति तथा च Douyin इत्यस्मात् स्पर्धा वर्धमाना अस्ति तस्मिन् एव काले Google इत्यस्य जननात्मकं कृत्रिमबुद्धिमञ्चं Gemini इत्यनेन कम्पनीयाः व्यवसाये अपेक्षितरूपेण सुधारः न कृतः, तथा च क्लाउड् सेवायाः राजस्वस्य वृद्धिः अपेक्षितापेक्षया न्यूनः अस्ति द्वितीयत्रिमासे गूगलेन १३ अरब डॉलरात् अधिकं पूंजीव्ययस्य व्ययः कृतः, आगामिषु त्रैमासिकेषु न्यूनातिन्यूनं १२ अब्ज डॉलरं व्ययः भविष्यति । यदा २३ जुलै दिनाङ्के प्रदर्शनप्रतिवेदनं प्रकाशितम् तदा आरभ्य गूगलस्य शेयरमूल्यं ८.५% न्यूनीकृतम् अस्ति । तस्मिन् एव दिने टेस्ला-संस्थायाः कार्यप्रदर्शने तीव्रक्षयः अभवत्, नूतन-उत्पाद-प्रक्षेपण-योजनानि स्थगितानि, एआइ-परियोजनाय च तालीवादनं न प्राप्तम् ।

गतमङ्गलवासरे माइक्रोसॉफ्ट-अमेजन-कम्पनीभिः एतादृशं अर्जनं कृतम् यत् विपण्यं निराशं कृतवान् । यद्यपि माइक्रोसॉफ्टस्य राजस्वं प्रतिशेयरं अर्जनं च अपेक्षितापेक्षया किञ्चित् उत्तमम् आसीत् तथापि तस्य बुद्धिमान् क्लाउड् सेवाः (सार्वजनिकक्लाउड् Azure, Windows Server, आर्टिफिशियल इन्टेलिजेन्स प्लेटफॉर्म Nuance तथा सॉफ्टवेयर परियोजना होस्टिंग् प्लेटफॉर्म Github) इत्यस्य राजस्वं $28.52 अरबं मार्केट् अपेक्षायाः अपेक्षया $28.68 अरबं The वृद्धि-दरः २९% आसीत् (यस्य ८% कृत्रिम-बुद्धि-सेवाभ्यः आगतः), यत् अपि ३१% इति विपण्य-अपेक्षायाः अपेक्षया न्यूनम् आसीत् ।

अमेजनस्य समग्रं राजस्वं अपेक्षितापेक्षया न्यूनम् अभवत् तथा च तस्य भविष्यस्य दृष्टिकोणं निराशाजनकम् अस्ति; अरबः;प्रथमर्धे पूंजीव्ययः कुलम् ३०.५ अब्ज डॉलरः अभवत् । विगतमासे माइक्रोसॉफ्ट-अमेजन-योः स्टॉक्-मध्ये क्रमशः ११.३५%, १५.०८% च न्यूनता अभवत् ।

गतबुधवासरे फेसबुकः त्रैमासिकपरिणामान् प्रकाशितवान् यत् बाजारस्य अपेक्षायाः अपेक्षया उत्तमम् आसीत्, यत् गूगलस्य त्रैमासिकपूञ्जीव्ययः ८.४७ अरब अमेरिकीडॉलर् इति अपेक्षितापेक्षया न्यूनः अस्ति — ४० अरब डॉलर। गतगुरुवासरे एप्पल्-कम्पन्योः प्रदर्शनस्य अनावरणं कृतम्, सर्वे सूचकाः अपेक्षितापेक्षया अधिकं प्रबलाः आसन्, येन कम्पनीयाः परिचालनस्थिरतां प्रतिबिम्बितम् अस्ति तथापि तस्य मुख्यः मोबाईल-फोन-व्यापारः चीनीय-ब्राण्ड्-मोबाइल-फोनैः चुनौतीं प्राप्तवान् अस्ति एप्पल् इत्यनेन एआइ उत्पादाः स्वसेवासु एकीकृत्य स्थापयितुं प्रतिज्ञा कृता अस्ति । विगतसप्ताहद्वये द्वयोः कम्पनीयोः शेयरमूल्येषु अल्पः परिवर्तनः अभवत् ।

एनवीडिया इत्यनेन अद्यापि स्वस्य त्रैमासिकपरिणामानां घोषणा न कृता, परन्तु अन्यकम्पनीनां कृत्रिमबुद्धिव्यापाराणां आधारेण उच्चस्तरीयचिप्सस्य विपण्यमागधा दुर्बलतां प्राप्स्यति, येन एनवीडियायाः प्रदर्शनं अनिवार्यतया प्रभावितं भविष्यति तथा च तस्य फुल्लितं स्टॉकमूल्यं प्रमुखपरीक्षां प्राप्स्यति। तदतिरिक्तं Nvidia इत्यस्य नूतनं AI चिप् पुनः डिजाइन-समस्यायाः कारणात् विलम्बितम् अस्ति । इन्टेल् इत्यस्य प्रदर्शनं अपेक्षायाः अपेक्षया दूरं न्यूनम् अभवत् तथा च तस्य भविष्यस्य दृष्टिकोणः निराशाजनकः आसीत् यत् सः स्वस्य १५% परिच्छेदस्य घोषणां कृतवान् तस्मिन् दिने स्टॉक् २०% अधिकं पतितः, यत् ५० वर्षेषु दुर्लभम् आसीत् । विगतमासे फिलाडेल्फिया एक्स्चेन्ज सेमीकण्डक्टर् स्टॉक् इंडेक्स् १५.८०% न्यूनः अभवत्, यदा तु इन्टेल् इत्यस्य स्टॉक् ३१.२२% न्यूनः अभवत् पूर्वनेता पूर्ववर्षस्य अपेक्षया दुष्टः अस्ति ।


अमेरिकी-शेयर-बजारस्य बुदबुदा कियत् विशालः अस्ति ?

विपण्यप्रवृत्तीनां न्यायः अत्यन्तं चुनौतीपूर्णः भवति, यतः विपण्यं सर्वदा गतिशीलपरिवर्तने भवति, विपण्यबुद्बुदानां न्यायार्थं विश्वसनीयः मानकः नास्ति, तथा च विविधाः परस्परविरोधिनः भविष्यवाणयः प्रायः आत्मविनाशं जनयन्ति वालस्ट्रीट्-नगरस्य विद्यमानमूल्यांकनमानकानां विश्वसनीयता अद्यापि किञ्चित् अस्ति । प्रथमं, अर्जनस्य उपजः तुल्यकालिकरूपेण सहजं भवति तथा च अवगन्तुं सुलभं भवति यत् वर्तमानमूल्येन विभक्तं स्टॉकस्य प्रतिशेयरं अर्जनं भवति, अर्थात् निवेशितस्य प्रत्येकस्य १०० युआनस्य प्रतिफलस्य दरं, अथवा विभक्तं स्टॉकमूल्यं इति रूपेण व्यक्तं भवति अर्जनद्वारा (P/E अनुपातः) . यद्यपि एस एण्ड पी ५०० सूचकाङ्कः २०२४ तमे वर्षे ३० वारात् अधिकं अभिलेख-उच्चतां प्राप्तवान् तथापि अगस्तमासस्य आरम्भपर्यन्तं ३.५१% इति उपजः अधः गच्छति, मूल्य-उपार्जन-अनुपातः २८.४९ गुणा अस्ति अमेरिकी १० वर्षीयस्य ट्रेजरी नोट् उपजस्य ३.७९% (गतशुक्रवासरस्य समापनमूल्यस्य) तुलने उच्चगुणवत्तायुक्तैः स्टॉकैः निर्मितस्य एस एण्ड पी ५०० सूचकाङ्कस्य भारित उपजः ट्रेजरी उपजात् न्यूनः अस्ति किं च, अस्मिन् वर्षे अधिकांशं यावत् कोषस्य उपजः ४.२% अतिक्रान्तः अस्ति! अस्य मानकस्य अनुसारं अमेरिकी-समूहस्य मूल्यानि उच्चपक्षे सन्ति, तेषु तुल्यकालिकरूपेण अधिका बबल-सामग्री अस्ति । अवश्यं निवेशकाः न केवलं स्टॉक-प्रतिफलनार्थं, अपितु कम्पनीयाः विकास-क्षमतायाः कृते अपि शेयर-बजारे निवेशं कुर्वन्ति ।

द्वितीयं, लाभांशस्य उपजः अपि तुल्यकालिकरूपेण महत्त्वपूर्णः मूल्यमापः अस्ति । २०१८ तमस्य वर्षस्य मार्चमासतः २०२४ तमस्य वर्षस्य जूनमासपर्यन्तं एस एण्ड पी ५०० सूचकाङ्कस्य भारितलाभांशस्य उपजः न्यूनतां दर्शयति स्म, २०२४ तमस्य वर्षस्य द्वितीयत्रिमासिकस्य अन्ते च १.३२% आसीत् पेन्शननिधिनां सेवानिवृत्तिकोषलेखानां च कृते ते सेवानिवृत्तेः अनन्तरं स्वस्य वित्तीयआवश्यकतानां पूर्तये स्थिरलाभांश-आयं प्राप्तुं आशां कुर्वन्ति । कोषागारस्य उपजस्य तुलने अपि एस एण्ड पी ५०० स्टॉक् इत्यस्मात् लाभांशः न्यूनः भवति ।

शेयरबजारस्य बुलबुलाम् निपीडयितुं शेयरबजारस्य समायोजनं आवश्यकम् अस्ति यत् समायोजनस्य तीव्रतायां कुञ्जी अस्ति: सूक्ष्मसमायोजनं, मध्यमसमायोजनं वा कठोरसमायोजनम्? यावत्कालं यावत् अर्जनं लाभांशं वा अपरिवर्तितं तिष्ठति तावत् स्टॉकमूल्यानां पतनं मार्केट्-आपूर्ति-माङ्ग-सन्तुलनं पुनः स्थापयितुं साहाय्यं करिष्यति ।


अमेरिकी अर्थव्यवस्था मन्दतां प्रविशति वा ?

गतशुक्रवासरे अमेरिकी-गैर-कृषि-वेतनसूची-आँकडानां विमोचनानन्तरं, विपण्यं अधुना केन्द्रितं नास्ति यत् फेडरल् रिजर्वः सितम्बरमासे व्याजदरेषु कटौतीं करिष्यति वा, परन्तु कियत्: २५ आधारबिन्दुः अथवा ५० आधारबिन्दुः? द्वितीयं, अमेरिकी-अर्थव्यवस्थायाः कठिन-अवरोहणं यथार्थं भवितुम् अर्हति, यतः आर्थिक-मन्दतायाः छाया समीपं गच्छति इव दृश्यते । सत्यमेव यत् विपण्यप्रतिक्रिया किञ्चित् अतिशयेन अभवत्, यतः कार्यविपण्यस्य निरन्तरं शीतलीकरणस्य अर्थः न भवति यत् बेरोजगारी-दरः तीव्रगत्या वर्धते, विपण्य-प्रवृत्तिः च निश्चितरूपेण पुनः आगमिष्यति |. परन्तु निवेशकानां वर्तमानमानसिकता परिवर्तिता इति द्रष्टुं शक्यते, ते न्यूनाधिकं भीताः सन्ति । अमेरिकी अर्थव्यवस्था मन्दगतौ अस्ति वा इति खलु सर्वाधिकं महत्त्वपूर्णः विषयः, निवेशकानां च तत् गम्भीरतापूर्वकं ग्रहीतव्यम् ।

व्यक्तिगत उपभोगः अमेरिकी आर्थिकविकासस्य आधारशिला अस्ति, मन्दगृहेषु उपभोगः आर्थिकवृद्धिं न्यूनीकरिष्यति इति अनिवार्यम् । सम्प्रति अमेरिकादेशे महङ्गानि न्यूनीकृतानि, परन्तु अस्य अर्थः न भवति यत् मूल्यानि महङ्गानि भवितुं पूर्वं यत् स्तरं प्राप्नुवन्ति स्म, अपितु मूल्यवृद्धिः मन्दतां प्राप्तवती इति वर्षत्रयाधिकं उच्चमहङ्गानि गृहेषु क्रयशक्तिं भृशं दुर्बलं कृतवती, गृहेषु ऋणं च अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान् यदि बेरोजगारीदरः वर्धते तर्हि गृहेषु उपभोगस्य कृते पुनः "अग्निशामकस्य" भूमिकां कर्तुं कठिनं भविष्यति

निजीक्षेत्रस्य निवेशः रोजगारस्य चालने महत्त्वपूर्णं बलं वर्तते, निगमपुञ्जनिर्माणं च महत्त्वपूर्णम् अस्ति । २०२४ तमस्य वर्षस्य जनवरीतः जुलैमासपर्यन्तं अमेरिकी-शेयर-वित्तपोषणं १२०.३ अब्ज-अमेरिकीय-डॉलर्-पर्यन्तं प्राप्तम्, यत् गतवर्षस्य समानकालस्य ७४.१ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणां अपेक्षया अधिकम् अस्ति । यद्यपि शेयर-बजारः उत्तमं प्रदर्शनं कुर्वन् अस्ति तथापि निगम-शेयर-वित्तपोषणं बहु सक्रियं नास्ति, तदतिरिक्तं अमेरिकी-बाण्ड्-निर्गमनस्य राशिः २.७९ खरब-अमेरिकी-डॉलर् आसीत्, यत् गतवर्षस्य समानकालस्य २.६१ खरब-अमेरिकीय-डॉलर्-रूप्यकाणां अपेक्षया किञ्चित् अधिका आसीत् अनुमानं भवति यत् सम्पूर्णं वर्षं महामारीपूर्वं सामान्यवर्षेषु यथा भवति तथा भविष्यति । यदि घरेलु उपभोगः प्रबलः नास्ति तथा च विदेशेषु विपण्यमागधा दुर्बलं भवति तर्हि कम्पनयः सहजतया प्रजननस्य विस्तारं न करिष्यन्ति वा सूचीस्तरं न वर्धयिष्यन्ति। तदतिरिक्तं अमेरिकीशुद्धनिर्यातस्य आर्थिकवृद्धौ न्यूनं योगदानं भवति यतोहि अमेरिकादेशे प्रायः व्यापारघातः भवति ।

सर्वकारीयव्ययः उपभोगः च बजटस्य बाधायाः अधीनाः सन्ति, येन आर्थिकवृद्धिं उत्तेजितुं कठिनं भवति । अमेरिकीसङ्घीयसर्वकारस्य कुलऋणस्तरः ३५ खरब अमेरिकीडॉलर्-अधिकः अभवत्, सामाजिकसुरक्षायाः अनन्तरं सर्वकारस्य वार्षिकव्याजदेयता च सर्वाधिकं व्ययः अभवत् एकदा अर्थव्यवस्थायाः क्षयः जातः चेत्, विपण्यं संघीयसर्वकारे गणयितुं न शक्नोति, संघीयसंरक्षणेन पुनः विपण्यां हस्तक्षेपः कर्तव्यः । परन्तु अन्तिमेषु वर्षेषु फेडरल् रिजर्व् इत्यनेन बहवः नीतिदोषाः कृताः, तस्य प्रतिष्ठा महत्त्वपूर्णतया प्रभाविता, तस्य निर्णयस्य गुणवत्ता च विपणेन प्रश्नः कृतः अर्थव्यवस्था मन्दतां गच्छति चेदपि तस्याः निवारणाय फेडः किमपि कर्तुं न शक्नोति। निर्वाचनवर्षे फेडरल् रिजर्व् कार्यवाहीम् कुर्वती अस्ति। फेडस्य निर्णयनिर्माणं सर्वकारीयहस्तक्षेपस्य अधीनं नास्ति, परन्तु फेडस्य प्रमुखानां अधिकारिणां नियुक्तिः राष्ट्रपतिना नामाङ्किता, काङ्ग्रेसेन च अनुमोदिता भवितुमर्हति।

अन्तर्राष्ट्रीय आर्थिकवातावरणं अपि परिवर्तितम् अस्ति अमेरिकीसर्वकारस्य सम्बन्धविच्छेदनस्य, विच्छेदनस्य च नीत्या विद्यमानस्य अन्तर्राष्ट्रीयस्य आर्थिकव्यवस्थायाः विच्छेदनं कृत्वा आर्थिकसञ्चालनव्ययस्य वृद्धिः अभवत् अन्तर्राष्ट्रीयभूराजनीतिकजोखिमाः कदापि नाजुकं आर्थिकमूलं प्रभावितं कर्तुं शक्नुवन्ति।

रोजगारप्रतिवेदनस्य विपण्यस्य व्याख्या तुल्यकालिकरूपेण निराशावादी आसीत्, "सैमस्य नियमः" इति उच्चावृत्तिशब्दः अभवत् । पूर्वफेडरल रिजर्व अर्थशास्त्रज्ञस्य क्लाउडिया सैम इत्यस्याः शोधस्य अनुसारं यदि बेरोजगारीदरस्य त्रिमासस्य चलसरासरी १२ मासेषु न्यूनतममूल्यात् ०.५% अधिका भवति तर्हि अर्थव्यवस्था मन्दगतौ अस्ति अस्मिन् सिद्धान्ते पूर्वस्य अमेरिकी-आर्थिक-मन्दी-विषये सम्यक् पूर्वानुमानं कृतम् अस्ति तथापि आर्थिक-वातावरणं समये समये भिन्नं भवति, तथा च नियमानाम् यंत्रवत् प्रतिलिपिं कृत्वा संज्ञानात्मक-पक्षपाताः उत्पद्यन्ते । किन्तु अमेरिकादेशे प्रथमवारं बेरोजगारीलाभार्थम् आवेदनं कुर्वतां जनानां संख्या अद्यापि न्यूनस्तरस्य एव अस्ति ।

अमेरिकीवित्तक्षयस्य विस्तारः निरन्तरं भवति, तथा च फेडरल् रिजर्वः बृहत्प्रमाणेन विपण्यां हस्तक्षेपं करोति, तुलनपत्रं ३१ जुलै दिनाङ्के ७.२३ खरब अमेरिकीडॉलर् यावत् अभवत्, यत् अमेरिकादेशेन एतादृशं उच्चं मूल्यं दत्तस्य अनन्तरं अद्यापि उच्चस्तरस्य अस्ति आर्थिकवृद्धेः दरः (अद्यतनत्रिमासेषु) महामारीपूर्वस्तरं प्रति पुनः पतितः अस्ति । जनरेटिव् एआइ इत्यनेन निवेशस्य उन्मादः उत्पन्नः, परन्तु एआइ-अनुप्रयोगानाम् महती आशा वास्तविक-उत्पादकतायां न अनुवादिता । अग्रिम-फेड्-समागमात् (१७-१८ सितम्बर्) पूर्वं फेड्-सङ्घस्य अगस्तमासे रोजगारस्य स्थितिं पचयितुं अवसरः अस्ति । अमेरिकी-विपण्ये आर्थिक-मन्दी-सिद्धान्तः चिरकालात् लोकप्रियः अस्ति more room for downward adjustment नवम्बरमासस्य निर्वाचनस्य परिणामस्य घोषणायाः अनन्तरं किञ्चित् प्रचलति कथा अस्ति।