समाचारं

"बॉण्ड् गार्जियन्स्" इत्यस्य पिता यार्डेनी : शेयरबजारः १९८७ तमे वर्षे निर्मितस्य दुर्घटनायाः पुनरावृत्तिं कर्तुं शक्नोति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एड् यार्डेनी, एकः दिग्गजः मार्केट् अर्थशास्त्रस्य पर्यवेक्षकः, १९८० तमे दशके "बॉण्ड् योद्धा" इति पदस्य कल्पनां कृतवान् यत् ते निवेशकाः निर्दिशन्ति ये देशस्य राजकोषीयस्थितेः चिन्तायां व्याजदराणि वर्धयित्वा सर्वकारीयनिर्णयान् प्रभावितयन्ति सः सोमवासरे अवदत् यत् वर्तमानवैश्विक-शेयर-बजार-विक्रयणं १९८७ तमे वर्षे कृतस्य दुर्घटनायाः किञ्चित् सादृश्यं धारयति, यदा निवेशकाः आर्थिक-मन्दतायाः आशङ्काम् अनुभवन्ति स्म किन्तु वस्तुतः तत् परिहरन्ति स्म

यार्डेनी अस्मिन् सप्ताहे मीडियासमूहेभ्यः अवदत् यत् -

“अधुना यावत्, (वैश्विक-शेयर-बजारस्य प्रदर्शनं) १९८७ तमे वर्षे पूर्णतया स्मरणं करोति, यत्र शेयर-बजारस्य दुर्घटना मूलतः एकस्मिन् दिने एव अभवत्, यस्य अर्थः अस्ति यत् वयं मन्दतायाः मध्ये स्मः वा प्रवेशं कर्तुं प्रवृत्ताः स्मः परन्तु तत् सर्वथा न भवति | ) तस्य वस्तुतः विपण्यस्य अन्तः कारकैः सह सम्बन्धः अस्ति” इति ।

वालस्ट्रीट् इन्साइट्स् इत्यनेन सोमवासरे उल्लेखः कृतः यत् अद्यतनस्य शेयरबजारस्य पतनस्य कारणेन अमेरिका-जापानयोः व्याजदरान्तरस्य संकुचनस्य कारणेन अभवत्, येन "कैरी-व्यापारस्य" विपर्ययः आरब्धः जापानस्य बैंकेन गतसप्ताहे अप्रत्याशितरूपेण व्याजदराणि वर्धितानि, तथा च फेडरल् रिजर्व् इत्यनेन गतसप्ताहस्य बैठक्याः अनन्तरं व्याजदरेषु कटौतीं कर्तुं संकेतः प्रकाशितः " विदेशीयविनिमयबाजारे मध्यस्थताव्यापारः "आकर्षकः" नास्ति, निवेशकाः च अमेरिकी-डॉलर-सम्पत्त्याः जापानी-येन्-कृते पुनः आदान-प्रदानं आरभन्ते । अन्यः प्रमुखः चालकः "मन्दीव्यापारस्य" अन्तर्गतं बाओतुआन् प्रौद्योगिकी-समूहेषु धनस्य तीक्ष्णं पुनः अनुसन्धानम् अस्ति । यथा यथा अमेरिकी आर्थिकदत्तांशः दुर्बलः भवति, मन्दतायाः विषये चिन्ताम् उत्पन्नं करोति, अमेरिकी-समूहाः पूर्वं "समूहीकृताः" प्रौद्योगिकी-दिग्गजानां निधिः निवृत्तिम् आरब्धवन्तः, येन प्रौद्योगिकी-समूहेषु तथा लघु-कैप-समूहेषु परिवर्तनं प्रवर्तते


अमेरिकी-सञ्चयस्य अस्थिरतां मापयति भयसूचकाङ्कः VIX सोमवासरे ६५ तः उपरि वर्धितः, येन कोविड्-१९ महामारीतः परं नूतनं उच्चतमं स्तरं स्थापितं।

"मम विचारेण अधुना स्थितिः १९८७ तमे वर्षे आन्तरिकविपण्यगतिशीलतायाः समाना एव अस्ति" इति यार्डेनी सोमवासरे अवदत् "अस्य विक्रयणस्य बहुभागः कैरीव्यापारस्य विमोचनेन सह अस्ति।

१९८७ तमे वर्षे यदा शेयर-बजारस्य पतनम् अभवत् तदा ग्रीनस्पैन्-सङ्घस्य फेडरल् रिजर्व्-सङ्घस्य अध्यक्षः भवितुं बहुकालं न व्यतीतः । सः एकदा व्याजदरेषु कटौतीं कृत्वा, नीतिव्याजदरं, संघीयनिधिदरं क्रमेण १% यावत् न्यूनीकृत्य, वित्तीयव्यवस्थायां तरलतां प्रविष्ट्वा फेडरल् रिजर्वस्य नेतृत्वं कृतवान्, अनन्तरं फेडरल् रिजर्व् क्रमेण व्याजदराणि ५.२५ यावत् वर्धितवान् % । यार्डेनी अपेक्षां करोति यत् केन्द्रीयबैङ्कस्य नीतिनिर्मातारः वर्तमानस्थितेः प्रतिक्रियां दद्युः परन्तु आपत्कालीनदरेषु कटौतीं न करिष्यन्ति। "एतत् वैश्विकवित्तीय-आतङ्कस्य आकारं गृह्णाति, अहं मन्ये वयं केन्द्रीयबैङ्काः तस्य प्रतिक्रियाम् अपेक्षितुं शक्नुमः" इति सः अवदत् ।

यार्डेनी इत्यनेन उक्तं यत् केन्द्रीयबैङ्कस्य नीतिनिर्मातृणां प्रथमा प्रतिक्रिया "अमेरिका-अर्थव्यवस्थायाः विषये चिन्तानां न्यूनीकरणं" भवितुम् अर्हति तथा च व्याजदरेषु ५० आधारबिन्दुकटनेन सह फेड्-संस्थायाः शिथिलीकरणचक्रस्य आरम्भस्य सम्भावनायाः प्रतिरोधः भवितुम् अर्हति परन्तु सः अवलोकितवान् यत् शुक्रवासरे सोमवासरे च प्रारम्भे वायदाविक्रयणस्य अनन्तरं फेडः तरलतां प्रदातुं पदाभिमुखीभवति, तस्य च सम्भवतः ५० आधारबिन्दुदरस्य कटौती इति अर्थः भविष्यति।

यार्डेनी इत्यस्य मतं यत् विपण्यदुर्घटनायाः खतरा अस्ति यत् एतत् स्वयमेव सुदृढीकरणं कृत्वा ऋणसंकटं परिणतुं शक्नोति। "इदं कल्पनीयं यत् कैरी-व्यापारस्य एतत् विमोचनं केनचित् प्रकारेण वित्तीयसंकटं परिणतुं शक्नोति, यत् मन्दतां जनयति" इति सः तथापि बोधितवान् यत् सः व्यक्तिगतरूपेण एतादृशं परिणामं न पूर्वानुमानं करोति

यार्डेनी टिप्पणीं कृतवान् यत् यद्यपि गतशुक्रवासरे जुलाईमासस्य अमेरिकी-अ-कृषि-वेतनसूची-प्रतिवेदनं अपेक्षितापेक्षया दुर्बलम् अस्ति तथापि "श्रम-विपण्यस्य स्थितिः अद्यापि उत्तमः अस्ति, तथा च अहं मन्ये सेवा-उद्योगस्य अर्थव्यवस्थायाः उत्तमः गतिः अस्ति। सर्वेषु सर्वेषु अहं मन्ये यत् एतत् (बृहत् ए क्षयम्) मन्दतां दर्शयितुं न अपितु विपण्यां तान्त्रिकविषमता अधिका भविष्यति” इति।