समाचारं

वैश्विक-शेयर-बजारे "ब्लैक् मंडे" इति दुःखं प्राप्नोत्, जापानी-शेयर-बजारे "ग्रीष्मकालीन-तूफानः" अभवत्, अमेरिकी-अर्थव्यवस्था च चिन्तायाः स्रोतः अभवत्

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - ग्लोबल टाइम्स्

[Global Times Comprehensive Report] "अमेरिकायाः ​​आर्थिकवृद्धेः मन्दतायाः चिन्ता वैश्विकबाजारान् आहतवती अस्ति।" न्यूयॉर्क टाइम्स् इति पत्रिकायाः ​​५ दिनाङ्के उक्तं यत् तस्मिन् दिने एशियादेशे आरब्धः शेयरबजारस्य डुबकी यूरोपदेशेषु प्रसृता। एजेन्सी फ्रांस्-प्रेस् इत्यनेन ५ दिनाङ्के जापानं "अवधानस्य नेता" इति उक्तम् - निक्केई २२५ स्टॉक औसतमूल्यसूचकाङ्कः ४,४५१ अंकैः पतित्वा बन्दः अभवत्, अभिलेखसङ्ख्यायां बिन्दुषु न्यूनता अभवत् केचन जापानीविश्लेषकाः ५ दिनाङ्के स्थितिं वर्णितवन्तः यत् कश्चन पूर्णे नाट्यगृहे "अग्निः" इति उद्घोषयति, "सर्वः विपण्यभागिनः एकत्र विपणात् धनं निष्कासयितुं प्रयतन्ते" इति अमेरिकी-अर्थव्यवस्थायां मन्दतायाः कारणेन उत्पन्नस्य आतङ्कस्य अतिरिक्तं येन-मूल्यानां मूल्यवृद्ध्या शेयर-बजारे अपि महत् दबावः उत्पन्नः इति जापानी-माध्यमेन उक्तम् अन्ये प्रमुखाः एशियायाः स्टॉकसूचकाङ्काः "संलग्नाः" अभवन् - दक्षिणकोरियादेशस्य प्रमुखद्वयं स्टॉकसूचकाङ्कं क्षीणं कृत्वा सर्किट् ब्रेकरतन्त्रं प्रेरितवान्, भारते, सिङ्गापुरे, इन्डोनेशियादेशे इत्यादिषु देशेषु स्टॉकसूचकाङ्काः अपि क्रमेण पतन्ति अयं असहजः मनोभावः यूरोप-अमेरिकादेशयोः अपि प्रसृतः अस्ति । एजेन्स फ्रांस्-प्रेस् इत्यस्य अनुसारं ५ तमे स्थानीयसमये त्रयः अपि प्रमुखाः अमेरिकी-समूहसूचकाङ्काः न्यूनतया उद्घाटिताः, यत्र डाउ जोन्स औद्योगिकसरासरी २.७३%, एस एण्ड पी ५०० सूचकाङ्कः ४.१%, नास्डैक कम्पोजिट् सूचकाङ्कः ६.३६% च पतितः "ब्लैक् सोमवासरः" इति जर्मन-देशस्य "वालस्ट्रीट् ऑनलाइन" इति जालपुटेन ५ दिनाङ्के वैश्विक-शेयर-बजारस्य स्थितिः वर्णिता । परन्तु केचन विश्लेषकाः मन्यन्ते यत् अमेरिकादेशेन अद्यतनदत्तांशस्य विषये विपण्यं "अतिप्रतिक्रिया" कृतवती अतः निवेशकाः शान्ताः भवेयुः ।


५ तमे स्थानीयसमये न्यूयॉर्क-स्टॉक-एक्सचेंजस्य हॉल-मध्ये व्यापारिणः कार्यं कुर्वन्ति स्म । (दृश्य चीन) २.

"निक्केइ ४,४५१ अंकैः पतितः, जापानी-शेयर-बजारे सर्वाधिकं पतनम् अस्ति।"

न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​५ दिनाङ्के ज्ञापितं यत् यथा यथा निवेशकाः अमेरिकी-आर्थिक-वृद्धेः मन्दतायाः संकेतान् दृष्ट्वा आतङ्किताः अभवन्, तथैव विश्वस्य प्रमुख-शेयर-बजारेषु एषा प्रवृत्तिः "तीक्ष्ण-विपर्ययः" आसीत् - एषा प्रवृत्तिः गतवर्षस्य अधिकांशं यावत् स्थापिता आसीत् महङ्गानि शीतलीकरणस्य विषये आशावादः, ठोसः श्रमबाजारः, कृत्रिमबुद्धिप्रौद्योगिक्याः सम्भावना च प्रमुखवैश्विकबाजारेषु शेयरबजारेषु लाभं जनयन्ति।

"निहोन् केइजाई शिम्बन्" इत्यनेन वर्णितं यत् जापानी-शेयर-बजारे "अकस्मात् ग्रीष्मकालीन-तूफानः अभवत्" । जापानस्य फुजी न्यूज नेटवर्क् इत्यनेन वर्णितं यत् ५ दिनाङ्के मार्केट् प्रतिभागिनः निवेशकाः च अराजकतायां आसन् । टोक्योनगरस्य प्रतिभूतिकम्पनीषु निवेशकानां आह्वानं निरन्तरं भवति स्म, कर्मचारीः च सामना कर्तुं संघर्षं कुर्वन्ति स्म ते सर्वे अवदन् यत् बहवः ग्राहकाः विक्रीताः इति ।

"निक्केई ४,४५१ अंकैः पतितः, जापानी-शेयर-बाजारे सर्वाधिकं पतनम्।" a drop of more than 1,987 points US. निक्केई-समूहसूचकाङ्कः २०२३ तमस्य वर्षस्य अन्ते (३३,४६४ अंकाः) समापनमूल्यात् न्यूनः अभवत्, येन २०२४ तमे वर्षे सर्वाणि लाभाः मेटिताः । टोक्यो-स्टॉक-एक्सचेंज-समूहस्य मूल्यसूचकाङ्कः अपि १२.२३% न्यूनीकृत्य २२२७ बिन्दुषु समाप्तः अभवत् । क्षेत्रस्य दृष्ट्या टोक्यो-स्टॉक-एक्सचेंज-मध्ये ३३ उद्योगक्षेत्राणि सर्वत्र पतितानि, अधिकांशक्षेत्राणि १०% अधिकं पतितानि ।

"निहोन् केइजाई शिम्बुन्" इत्यनेन उक्तं यत् शेयरबजारे डुबकी मारनेन प्रभावितः ओसाका-विनिमयः ५ दिनाङ्के प्रातःकाले टोपिक्स-वायदा-व्यापारं स्थगयितुं सर्किट्-ब्रेकर-तन्त्रं प्रेरितवान् यत् निवेशकाः यदा बाजारे हिंसकरूपेण उतार-चढावः भवति तदा शान्तनिर्णयं कर्तुं प्रोत्साहयितुं शक्नोति २०११ तमस्य वर्षस्य मार्चमासे ग्रेट् ईस्ट् जापान् भूकम्पस्य अनन्तरं टोपिक्स् वायदाव्यापारे सर्किट् ब्रेकर-तन्त्रं प्रथमवारं आरब्धम् अस्ति । ५ दिनाङ्के अपराह्णे निक्केई स्टॉक इन्डेक् फ्यूच्स् इत्यनेन अपि सर्किट् ब्रेकर तन्त्रं प्रेरितम् ।

जापानस्य नोमुरा शोधसंस्थायाः मुख्या अर्थशास्त्री नोमुरा नोमुरा इत्यनेन उक्तं यत् वैश्विकमूल्यानां वर्धमानस्य पृष्ठभूमितः जापानस्य बैंकस्य "असामान्यरूपेण" शिथिलवित्तीयनीतिः "येन्-अवमूल्यनस्य बुलबुला, शेयर-बजारस्य च उछालस्य" कारणं जातम् "निहोन् केइजाई शिम्बुन्" इत्यनेन उक्तं यत् केचन जनाः मन्यन्ते यत् जापानी-शेयर-बजारस्य अद्यापि पतनस्य स्थानं वर्तते, "विपण्य-अराजकता च निरन्तरं वर्तते" इति ।

क्योडो न्यूज इत्यनेन उक्तं यत् निवेशकाः अमेरिकी-आर्थिक-मन्दतायाः विषये अधिकाधिकं सावधानाः सन्ति, टोक्यो-विदेशीय-विनिमय-विपण्ये येन-मूल्यानां मूल्यवृद्ध्या अपि शेयर-बजारे महत् दबावः उत्पन्नः ५ तमे दिनाङ्के अमेरिकी-डॉलरस्य विरुद्धं येनस्य विनिमयदरः एकदा १४३ अतिक्रम्य १४२ इति परिधिं प्रविष्टवान् । "निहोन केइजाई शिम्बुन्" इत्यनेन उक्तं यत् विदेशेषु निवेशकाः, ये जापानी-समूहस्य मुख्यक्रेतारः सन्ति, ते "एबेनोमिक्स" इत्यस्य आरम्भिकेषु दिनेषु जापानस्य बैंकस्य वित्तीय-शिथिलीकरण-नीतेः कारणेन बहुधा क्रीणन्ति स्म पदयात्रा महत्त्वपूर्णः मोक्षबिन्दुः अभवत् । अस्मिन् सप्ताहे विदेशेषु निवेशकाः "येन् विक्रयतु, जापानी-स्टॉकं क्रीणीत" इति व्यापार-प्रकारं स्थगयितुं आरब्धवन्तः ।

५ दिनाङ्के अमेरिकी सीएनबीसी-जालस्थले प्रकाशितस्य प्रतिवेदनस्य अनुसारं यूबीएस ग्लोबल वेल्थ् मैनेजमेण्ट् इत्यस्य क्षेत्रीयमुख्यनिवेशाधिकारी झेङ्ग वाङ्गकिङ्ग् इत्यनेन उक्तं यत् इदानीं जापानी-बाजारे प्रवेशः "पतन्तं छूरी" ग्रहणं इव अस्ति तथा च जापानी-शेयर-बजारस्य एकमात्रं कारणम् विगतवर्षद्वये एतावत् प्रबलतया उत्थितः अस्ति।

न्यूयॉर्क टाइम्स् इति पत्रिकायाः ​​कथनमस्ति यत्, दुर्बलरोजगारदत्तांशस्य कारणात् गोल्डमैन् सैच्स् इत्यस्य मतं यत् फेडरल् रिजर्व् आगामिषु त्रयेषु सत्रेषु व्याजदरेषु कटौतीं करिष्यति, यत् एजन्सी पूर्वं अपेक्षितापेक्षया "अधिकं आक्रामकं समयसूची" अस्ति अस्मिन् सन्दर्भे यदि जापानस्य बैंकः व्याजदराणि निरन्तरं वर्धयति तर्हि येनस्य मूल्यवृद्धेः प्रवृत्तिः सुदृढा भविष्यति । अमेरिकादेशस्य वालस्ट्रीट् जर्नल् इति पत्रिकायां उक्तं यत् एतेन जापानीकम्पनीनां निर्यातस्य, विदेशसम्पत्त्याः आदानप्रदानस्य च हानिः भविष्यति, तेषां वित्तीयविवरणेषु च प्रतिबिम्बितं भविष्यति

"न्यूयॉर्कनगरे श्वासः जातः, जापानदेशः च निमोनिया-रोगेण पीडितः।"

"विपण्यस्य प्रतिक्रिया अमेरिकी आर्थिकदृष्टिकोणस्य क्षयस्य चित्रणं करोति" इति द न्यूयॉर्क टाइम्स् इति पत्रिकायाः ​​वित्तीयविश्लेषकस्य कोलस्य उद्धृत्य उक्तं यत् एतत् "न्यूयॉर्कस्य श्वासं कृत्वा जापानस्य निमोनिया-रोगः जातः" इति अनेकाः जापानीमाध्यमाः उल्लेखं कृतवन्तः यत् गतसप्ताहे अमेरिकीश्रमसांख्यिकीयब्यूरोद्वारा प्रकाशितदत्तांशैः ज्ञातं यत् जुलैमासे अमेरिकादेशे गैर-कृषि-रोजगारस्य संख्या ११४,००० इत्येव वर्धिता, यत् पूर्वस्य १७९,०००-सङ्ख्यायाः अपेक्षया दूरं न्यूनम् आसीत् जुलैमासे मासे मासे ०.२ प्रतिशताङ्कैः ४.३% यावत्, अक्टोबर् २०२१ तः सर्वोच्चमूल्यम् । द्वितीयदिने त्रयः अपि प्रमुखाः अमेरिकी-समूहसूचकाङ्काः पतिताः ।

अमेरिकी आर्थिकवृद्धेः सम्भावनायाः विषये चिन्तायाः अतिरिक्तं झोङ्गताई इन्टरनेशनल् इत्यस्य मुख्यः अर्थशास्त्री ली क्सुनलेइ इत्यनेन ५ दिनाङ्के ग्लोबल टाइम्स् इति पत्रिकायाः ​​संवाददात्रे उक्तं यत् निरन्तरक्षयस्य अस्य दौरस्य पूर्वं जापानी-शेयर-बजारः एकवर्षात् अधिकं यावत् वर्धमानः अस्ति , तस्य मूल्याङ्कनस्तरः च उच्चपक्षे आसीत् । विशेषतः यदा जापानी अर्थव्यवस्थायाः मौलिकता पूर्णतया समर्थकं न भवति तदा जापानस्य बैंकेन अपेक्षायाः परं व्याजदराणि वर्धितानि, येन विपण्यस्य आतङ्कः उत्पन्नः अभवत् बाह्यबाजारकारकाणां संयोजनेन 5 तमे दिनाङ्के जापानी-शेयर-बजारे अभिलेख-भङ्ग-क्षयस्य योगदानम् अभवत् सः अवदत् यत् यस्मिन् काले जापानी-शेयर-बजारः निरन्तरं वर्धमानः आसीत्, तस्मिन् काले विदेशेषु निधिः प्रवहति स्म, अस्य च क्षयस्य दौरस्य प्रत्यक्षतया सम्बन्धः अस्ति यत् एतेषां निधयः लाभं गृहीत्वा विपण्यं त्यक्तुं अवसरं स्वीकृतवन्तः "अन्तर्राष्ट्रीय-उष्णस्य एकं लक्षणम्" इति धनं उत्थानपतनयोः साहाय्यं कर्तुं भवति।" .

जापानदेशस्य अतिरिक्तं अन्ये प्रमुखाः एशियायाः शेयरबजाराः अपि ५ दिनाङ्के मेघयुक्ताः आसन् । "दक्षिणकोरियायाः प्रमुखयोः स्टॉकसूचकाङ्कयोः डुबनेन द्वयोः अपि सर्किटब्रेकरतन्त्रस्य आरम्भः जातः।" % पूर्वव्यापारदिनात् २,६७६.१९ अंकं यावत् । तस्य दिवसस्य अपराह्णे दक्षिणकोरियादेशस्य जीईएम-सूचकाङ्कः ८% अधिकं पतितः, व्यापारः अपि २० निमेषपर्यन्तं स्थगितः । योन्हाप् न्यूज एजेन्सी इत्यस्य मतं यत् अमेरिकी अर्थव्यवस्थायाः स्थगिततायाः विषये चिन्तानां प्रसारः, येन इत्यस्य मूल्यवृद्ध्या येन मध्यस्थताव्यापारस्य परिसमापनस्य आधिकारिकप्रारम्भः इत्यादीनां तरलतावातावरणस्य तीव्रक्षयस्य कारणेन तीव्रहानिः अभवत् कोरियादेशस्य शेयरबजारे विदेशीयनिधिनां कृते। "कोरिया आर्थिकसमाचारः" इति उक्तवान् यत् दक्षिणकोरियायाः अर्थव्यवस्था "स्थगितस्य दलदले" पतितुं शक्नोति इति चिन्ता गभीरा भवति।

विदेशीयमाध्यमानां समाचारानुसारं भारतस्य निफ्टी५० सूचकाङ्कः ५ दिनाङ्के २.७%, आस्ट्रेलियादेशस्य एस एण्ड पी/एएसएक्स २०० सूचकाङ्के ३.७%, सिङ्गापुरस्य स्ट्रेट्स् टाइम्स् सूचकाङ्के ४%, मलेशियादेशस्य केएलसीआई सूचकाङ्कः ४.६% अधिकं न्यूनः अभवत्

एशियादेशस्य अन्येषां प्रमुखानां स्टॉकसूचकाङ्कानां यथा दक्षिणकोरिया, दक्षिणकोरिया च, ये ५ दिनाङ्के पतिताः अथवा अपि पतिताः, ली क्सुनलेइ इत्यस्य मतं आसीत् यत् एषा जापानी-शेयर-बजारस्य "कर्षणेन", चीनीय-शेयरस्य च "कर्षणेन" उत्पन्ना श्रृङ्खला-प्रतिक्रिया अस्ति मार्केट् अपि प्रवृत्तम् आसीत् । ५ दिनाङ्के प्रातःकाले दृढं प्रदर्शनं कृतवन्तः ए-शेयर-हाङ्गकाङ्ग-शेयर-बजाराः अपराह्णे पतिताः । समापनपर्यन्तं शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्कः, शेन्झेन्-स्टॉक-एक्सचेंज-घटकसूचकाङ्कः, चिनेक्स्ट्-सूचकाङ्कः च सर्वेषु १% अधिकेन न्यूनाः अभवन् ।

एशियादेशे एषा अस्वस्थता यूरोपदेशं प्रति प्रसृता इति न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​उक्तम् । ५ तमे दिनाङ्के यूरोपीय-स्टॉक्स् ५० सूचकाङ्कः, जर्मन-डाक्स-सूचकाङ्कः, ब्रिटिश-एफटीएसई-१०० सूचकाङ्कः च सर्वे १% तः २% पर्यन्तं पतिताः ।

५ तमे स्थानीयसमये त्रयः अपि प्रमुखाः अमेरिकी-स्टॉक-सूचकाङ्काः न्यूनाः अभवन् तेषु प्रौद्योगिकी-स्टॉक्स्-मध्ये सामान्य-क्षयः अभवत्, यत्र एनवीडिया-इत्यस्य १४% अधिकं पतनं, टेस्ला-संस्थायाः १०% अधिकं पतनं, एप्पल्-इत्यस्य च प्रायः १०% न्यूनता अभवत् एजेन्स फ्रान्स्-प्रेस् तथा न्यूयॉर्क टाइम्स् इत्येतयोः समाचारानुसारं एशियायाः प्रौद्योगिकीकम्पनयः ५ दिनाङ्के विशेषतया कठिनतया प्रभाविताः, दक्षिणकोरियादेशस्य सैमसंग इलेक्ट्रॉनिक्स् तथा एसके हाइनिक्स इत्येतयोः शेयरमूल्यानि ११% अधिकं न्यूनीकृतानि। न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​कथनमस्ति यत् नेदरलैण्ड्-देशस्य एएसएमएल-इत्यादीनां यूरोपीय-अर्धचालक-कम्पनीनां शेयर-मूल्यानि अपि पतन्ति । बृहत्तमः क्रिप्टोमुद्रा बिटकॉइनः १०% अधिकं पतितः, निवेशकानां चिन्तायाः अन्यत् लक्षणम् ।

"विपण्य अतिप्रतिक्रिया"?

"वित्तीयविपण्यं भयेन पूरितम् अस्ति।"जर्मन न्यूज टीवी इत्यनेन ५ दिनाङ्के उक्तं यत् नूतनव्यापारसप्ताहस्य आरम्भे अमेरिकी अर्थव्यवस्थायाः सम्भाव्यकठिन अवरोहणस्य चिन्ता निवेशकान् आतङ्कितवती। डच् आईएनजी समूहस्य एशियाविशेषज्ञः कार्नेल् इत्यनेन उक्तं यत् सम्प्रति विपण्यं दुर्बलतायाः किमपि लक्षणं गृह्णाति तथा च "विशेषतः दुर्वार्ता अन्वेषयति" इति। अन्ये विश्लेषकाः अवदन् यत् आर्थिकमन्दतायाः भूतं व्यापारतलं प्रति पुनः आगतं।

चीनी सामाजिकविज्ञानस्य अकादमीयाः अमेरिकन अध्ययनसंस्थायाः सहायकसंशोधकः मा वेई ग्लोबल टाइम्स् इति पत्रिकायाः ​​संवाददात्रे अवदत् यत् गतसप्ताहे अमेरिकी-अकृषि-रोजगारस्य आँकडानां प्रकाशनानन्तरं विपण्यं अमेरिकी-अर्थव्यवस्थायाः विषये अतिशयेन आशावादी आसीत् आशावादः द्रुतगत्या परिवर्तत, अनेकानि तुल्यकालिकतर्कसंगतानि स्वराणि आच्छादितवान्, येन विपण्यं अतिनिराशावादस्य परिणामः अभवत् यत् पूंजीविपण्ये अधोगतिप्रतिक्रियाणां श्रृङ्खला अभवत्

जर्मन-हण्डेल्स्ब्लैट्-संस्थायाः ५ दिनाङ्के एकः लेखः प्रकाशितः यत् शेयर-बजारः गम्भीर-पदे अस्ति इति । निवेशकानां घबराहटस्य स्तरं शिकागो बोर्ड विकल्पविनिमयविनिमय अस्थिरतासूचकाङ्के (VIX) द्रष्टुं शक्यते, यत् वालस्ट्रीटस्य महत्त्वपूर्णं "भयबैरोमीटर्" इति प्रसिद्धम् अस्ति, यत् शुक्रवासरे २६% यावत् वर्धितम्। अमेरिकी-आर्थिक-मन्दी-विषये चिन्ता, कृत्रिम-बुद्धि-उद्योगे बुदबुदाः, तीव्र-वैश्विक-आर्थिक-स्थितयः, मध्य-पूर्वे तनावस्य वर्धनस्य खतरा च इत्यादीनि चत्वारि मुख्यानि जोखिमानि सन्ति

ब्लूमबर्ग् इत्यनेन ५ दिनाङ्के ज्ञापितं यत् नवीनतमप्रतिवेदने गोल्डमैन् सैच्स् समूहस्य अर्थशास्त्रज्ञाः पूर्वस्य १५% तः २५% यावत् अमेरिकादेशः १२ मासेषु मन्दगतिषु पतति इति संभावनां वर्धितवन्तः, परन्तु ते अद्यापि मन्यन्ते यत् एतत् जोखिमं " सीमितम् " इति ," अमेरिकी अर्थव्यवस्था समग्रतया अद्यापि "उत्तमम्" दृश्यते, तथा च फेडस्य व्याजदरेषु कटौतीं कर्तुं बहु स्थानं वर्तते । वालस्ट्रीट् जर्नल् इत्यनेन अपि ५ दिनाङ्के उक्तं यत् विश्लेषकाः व्यापारिणः च अद्यापि सद्यः एव प्रकाशितानां अमेरिकी-आँकडानां श्रृङ्खलायाः मूल्याङ्कनं कर्तुं प्रयतन्ते, तस्य प्रभावः च विपण्यां कर्तुं केचन जनाः मन्यन्ते यत् एतेषां आँकडानां कारणेन उत्पद्यमानः आतङ्कविक्रयः अत्यधिकः भवितुम् अर्हति, निवेशकाः च डॉन् 't मनः नष्टं करोतु।

शेयरबजारे डुबकीविषये जापानदेशस्य वित्तमन्त्री शुनिचि सुजुकी इत्यनेन ५ दिनाङ्के उक्तं यत् सर्वकारस्य कृते शान्तनिर्णयः महत्त्वपूर्णः अस्ति। ५ दिनाङ्के जापानप्रसारणसङ्घस्य (NHK) जालपुटे प्रकाशितस्य प्रतिवेदनस्य अनुसारं इटोचुनिगमस्य सीएफओ हाचिमुरा त्सुयोशी इत्यनेन जापानदेशः “अकस्मात् प्रचण्डवृष्टिः भवति इव” इति वर्णितम् परन्तु तस्य दृष्ट्या जापानी-शेयर-बजारस्य कृते एषः मोक्ष-बिन्दुः इति न्याययितुं अतीव प्राक् भवितुम् अर्हति यत् "अस्माभिः प्रथमं उपभोगे वर्तमान-प्रभावस्य, निवेशस्य निगम-माङ्गल्याः च विस्तारस्य समीपतः अवलोकनं कर्तव्यम्" इति ."

[ग्लोबल टाइम्सस्य संवाददाता नी हाओ ग्लोबल टाइम्सस्य विशेष संवाददाता जापान, जर्मनी तथा सिङ्गापुरे Pan Xiaoduo Aoki Xinbin Liu Xinyan]