समाचारं

चीनीयविद्युत्कारानाम् मूल्यलाभः कः ?अयं वालस्ट्रीट् निवेशबैङ्कः गणितं कृतवान्

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वैश्विकविद्युत्वाहनपट्टिकायां चीनीयकारकम्पनयः स्वस्य अद्वितीयव्ययलाभैः सह ओवरटेकिंग् त्वरयन्ति । पूर्वमाध्यमानां समाचारानुसारं चीनीयविद्युत्वाहनानां यूरोपीयसङ्घस्य विपण्यभागस्य ११% भागः अस्ति दक्षिणपूर्व एशियायाः विपण्यां गतवर्षे थाईलैण्डस्य विद्युत्वाहनविक्रयस्य ८५% भागः चीनदेशात् अभवत्

बार्क्लेजस्य विश्लेषणस्य अनुसारं चीनस्य विद्युत्वाहनानां मूल्यलाभः मुख्यतया न्यूनलाभयुक्तानां लिथियम-लोह-फॉस्फेट् (LFP) बैटरीणां, परिपक्व-घरेलु-आपूर्ति-शृङ्खलानां, स्केल-अर्थव्यवस्थानां, लंबवत-एकीकृत-उत्पादनस्य च व्यापकरूपेण स्वीकरणात् उद्भूतः अस्तिएते कारकाः मिलित्वा BYD इत्यादीन् चीनीयकारकम्पनीभ्यः विदेशेषु कारकम्पनीनां अपेक्षया ४०% पर्यन्तं मूल्यलाभं प्रयच्छन्ति ।

मुख्यतया बैटरीषु तथा आपूर्तिशृङ्खलासु च प्रबलम्

प्रथमं चीनदेशस्य विद्युत्वाहनानां व्ययलाभः आकस्मिकः नास्ति, परन्तु संरचनात्मककारणानि सन्ति ।

जियोङ्ग शाओ इत्यादिभिः बार्क्लेज्-विश्लेषकैः अद्यतन-शोध-प्रतिवेदनेन सूचितं यत् चीनीयकार-कम्पनयः एलएफपी-बैटरी-इत्यस्य अधिकव्यापकरूपेण स्वीकरणं कुर्वन्ति, तथा च चीन-देशस्य एलएफपी-बैटरी-उत्पादने वैश्विक-प्रबलं स्थानं वर्तते पाश्चात्यदेशैः एतादृशेषु बैटरीषु यत् शुल्कं स्थापितं तत् निःसंदेहं पाश्चात्यकारकम्पनीनां उत्पादनव्ययस्य वृद्धिं करिष्यति तथापि चीनीयकारकम्पनीनां व्ययः पश्चिमदेशेभ्यः प्रायः ४०% न्यूनः अस्ति


द्वितीयं चीनदेशे परिपक्वा आपूर्तिशृङ्खलाव्यवस्था, परिमाणस्य अर्थव्यवस्था च अस्ति, ये विद्युत्वाहनकम्पनीनां कृते दृढसमर्थनं प्रदास्यन्ति ।

बार्क्लेज् इत्यनेन दर्शितं यत् घरेलु आपूर्तिकर्ताः न्यूनमूल्यानि स्वीकुर्वितुं इच्छन्ति, विशेषतः बृहत् विद्युत्वाहनकम्पनीभिः सह सहकार्यं कृत्वा एतत् विद्युत् असन्तुलनं व्ययस्य अधिकं न्यूनीकरणं करोति। तदतिरिक्तं यथा यथा विपण्यं तीव्रगत्या समेकनं भवति तथा तथा आपूर्तिशृङ्खलायां अपि एतादृशाः समेकनप्रवृत्तयः भवितुं शक्नुवन्ति, येन व्ययस्य न्यूनीकरणं अधिकं चालयिष्यति

यदा मूल्यलाभस्य विषयः आगच्छति तदा अस्माभिः BYD इत्यस्य ऊर्ध्वाधर-एकीकरण-रणनीत्याः उल्लेखः कर्तव्यः ।

BYD इत्यनेन स्वकीयानां बैटरीणां अधिकांशं वाहनघटकानाम् उत्पादनेन महतीं व्ययस्य न्यूनीकरणं प्राप्तम् इति कथ्यते । अस्य मासिकविक्रयेण ३,००,००० तः अधिकानां वाहनानां परिमाणस्य अर्थव्यवस्थाः आगताः, येन विद्युत्वाहनानां सकललाभमार्जिनस्य दृष्ट्या चीनदेशे विश्वे अपि BYD सर्वोत्तमेषु अन्यतमः अभवत् BYD उद्योगे अग्रणीस्थानं निर्वाहयितुम् अनुसन्धानविकासयोः लाभं निवेशयति तथा च प्रौद्योगिकीनवाचारं प्रवर्धयति।

प्रौद्योगिकी नवीनता व्ययस्य न्यूनीकरणस्य अन्यः प्रमुखः चालकः अस्ति । बार्क्लेज् इत्यनेन सूचितं यत् BYD इत्यस्य आगामिनी नूतनपीढीयाः LFP बैटरी दीर्घकालं यावत् क्रूजिंग्-परिधिं, उत्तमं प्रदर्शनं च प्रदास्यति इति अपेक्षा अस्ति । तदतिरिक्तं तस्य नवप्रवर्तितं DM 5.0 प्लग-इन् संकरप्रौद्योगिकी न्यूनातिन्यूनं 1,300 माइलपर्यन्तं चालनपरिधिं सक्षमं करिष्यति, यद्यपि बैटरी पूर्वचार्ज न भवति एताः प्रौद्योगिकीप्रगतयः न केवलं उत्पादस्य प्रतिस्पर्धां वर्धयन्ति, अपितु व्ययस्य न्यूनीकरणस्य प्रभावी उपायः अपि सन्ति ।

Xiaomi, BYD, Tesla इत्येतयोः मूल्यप्रतियोगिता

प्रतिवेदने इदमपि दर्शितं यत् यद्यपि चीनीयविद्युत्वाहनकम्पनयः तीव्रविपण्यप्रतिस्पर्धायाः भूराजनीतिकअनिश्चिततायाः च सामनां कुर्वन्ति तथापि तेषां संरचनात्मकव्ययलाभाः प्रौद्योगिकीनवाचारक्षमता च वैश्विकनवीनऊर्जावाहनविपण्ये अनुकूलस्थानं प्राप्तुं समर्थयन्ति। बार्क्लेजः अपेक्षतेयथा यथा विपण्यस्य विकासः समेकनं च भवति तथा तथा चीनीयविद्युत्वाहनकम्पनयः स्वस्य व्ययप्रतिस्पर्धां निरन्तरं निर्वाहयिष्यन्ति।

उदाहरणरूपेण Xiaomi SU7 Pro इत्येतत् गृह्यताम्, RMB मूल्यं २४५,९०० युआन् इत्यस्मात् न्यूनम् अस्ति ।बार्क्लेज इत्यस्य अपेक्षा अस्ति यत् सकललाभमार्जिनं (अनुसन्धानविकासं विज्ञापनव्ययञ्च विहाय) प्रायः ९% भविष्यति ।

तेषु विद्युत्प्रणाल्याः व्ययस्य प्रायः ४१% भागः भवति, यस्मिन् CATL इत्यस्य LFP बैटरी इत्यस्य मूल्यं प्रायः ६०,००० युआन् भवति, बैटरी प्रबन्धनप्रणाल्याः विद्युत्मोटरस्य च मूल्यं क्रमशः प्रायः १५,००० युआन्, ७,००० युआन् च भवति शरीरस्य, आन्तरिकस्य, चेसिसस्य च व्ययः ४९%, निर्माणव्ययः १०% च भवति ।

बार्क्लेज इत्यस्य अपेक्षा अस्ति यत् अनुसंधानविकासस्य विज्ञापनव्ययस्य च कटौतीं कृत्वा Xiaomi SU7 इत्यस्य सकललाभमार्जिनं न्यूनीभवति।अस्मिन् वर्षे ५% इति अपेक्षा अस्ति, कम्पनीयाः मार्गदर्शनस्य निम्नान्तस्य समीपे।


बार्क्लेजस्य शोधप्रतिवेदने एतदपि उल्लेखितम् अस्ति यत् यथा यथा Xiaomi कारानाम् वितरणस्य मात्रा वर्धते तथा तथा प्रारम्भिकमूलसंरचनानिवेशव्ययः साझाः भविष्यति, येन सकललाभमार्जिनः वर्धते।

BYD इत्यस्य विषये तु Qin श्रृङ्खलायाः महत्त्वपूर्णः मूल्यलाभः अस्ति । Qin Plus DM-i (plug-in hybrid, RMB 79,800 इत्यस्य आरम्भिकमूल्यं) उदाहरणरूपेण गृहीत्वा, Barclays इत्यस्य अनुमानं यत् तस्य सकललाभमार्जिनं (R&D तथा विज्ञापनव्ययः विहाय) प्रायः 9% अस्ति, यत् Xiaomi SU7 इत्यस्य बराबरम् अस्ति निरपेक्षव्ययः न्यूनः भवति।

विद्युत्प्रणाल्याः मूल्यं प्रायः २३,००० युआन् अस्ति, यत् कुलव्ययस्य ३६% भागं भवति, यत् शरीरस्य, चेसिसस्य, आन्तरिकस्य च व्ययः प्रायः ३३,००० युआन् भवति, यत् ५२% भवति; १३% । Qin Plus (शुद्ध विद्युत् वाहन, आरम्भमूल्यं RMB 109,800) इत्यस्य बैटरी-व्ययस्य पुनः गणनां कृत्वा,सकललाभमार्जिनं १८% यावत् अधिकम् अस्ति ।


बार्क्लेजस्य मतं यत् BYD इत्यस्य स्केल-अर्थव्यवस्थाः, ऊर्ध्वाधर-एकीकरणं, प्रौद्योगिकी-नवीनीकरणं च व्यय-नियन्त्रणे, विशेषतः उच्च-मूल्य-माडल-मध्ये, लाभं ददाति, मूल्य-समायोजनाय अधिकं लचीलतां प्रदाति

चीनस्य व्ययलाभस्य लाभं प्राप्य चीनदेशे निर्माणव्ययस्य विषये टेस्ला इत्यस्य निरपेक्षलाभः अस्ति ।

टेस्ला-संस्थायाः शङ्घाई-गीगा-फैक्ट्री-इत्यत्र निर्मितं मॉडल् वाई-इत्येतत् उदाहरणरूपेण गृहीत्वा बार्क्लेस्-संस्थायाः अनुमानं यत् तस्य निर्माणव्ययः (अनुसन्धान-विकास-विज्ञापन-व्ययः च विहाय) RMB १९७,४०० (लगभगम् US$27,400) इति अनुमानितम् अस्ति, यत् Xiaomi SU7 Pro तथा BYD Qin इत्येतयोः सदृशम् अस्ति प्लस् काफी, .सकललाभमार्जिनं प्रायः २४% भवति ।

तस्य तुलनायां टेस्ला इत्यस्य विदेशसंस्करणस्य मॉडल वाई इत्यस्य भारित औसतविक्रयमूल्यं ५०,००० अमेरिकीडॉलर् (RMB ३६०,०००) अस्ति इति अनुमानं यत् वाहननिर्माणव्ययः (अनुसन्धानविकासव्ययः विज्ञापनव्ययः च विहाय) अमेरिकीडॉलर् ४३,२०० भविष्यति, अर्थात्वाहनस्य सकललाभमार्जिनं १४% अस्ति - मॉडल वाई इत्यस्य घरेलुसंस्करणस्य सकललाभमार्जिनस्य प्रायः आर्धम् ।