समाचारं

दलालीसंस्थानां नूतनाः नियमाः अत्र सन्ति!

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चीनकोषसमाचारस्य संवाददाता झाओ Xinyi

चीनप्रतिभूतिनियामकआयोगः प्रतिभूतिव्यापारयोग्यतायाः प्रबन्धनविषये नूतनानि नियमाः प्रवर्तयितुं योजनां करोति, यत्र प्रतिभूतिकम्पनीनां व्यवहारः "अनुज्ञापत्रस्य ट्यूनिङ्गः" "अनुज्ञापत्रस्य गारण्टी" च भवति

रिपोर्टर्-जनाः उद्योगात् ज्ञातवन्तः यत् चीन-प्रतिभूति-नियामक-आयोगः सम्प्रति "प्रतिभूति-कम्पनीनां व्यावसायिक-योग्यतायाः प्रशासनस्य उपायाः" (अतः परं "उपायाः" इति उच्यन्ते) तथा च तत्सम्बद्धानां समर्थन-नियमानाम् विषये मतं याचते

"उपायानां" पञ्च अध्यायाः 46 लेखाः च सन्ति: व्यावसायिकयोग्यतायाः प्रकारान् स्पष्टीकर्तुं, भिन्नव्यापारयोग्यतायाः प्रबन्धनपद्धतीनां स्पष्टीकरणं, योग्यताप्रवेशस्य आन्तरिकतर्कस्य एकीकरणं, व्यावसायिकयोग्यतानिवृत्तितन्त्रे सुधारः, तथा च क व्यावसायिकयोग्यताप्रबन्धने दैनिकपरिवेक्षणे च उत्तमं कार्यं।

समर्थनसुविधाविनियमानाम् मुख्यसामग्रीषु अन्तर्भवति: अधिकृतसमीक्षायाः व्यावसायिकव्याप्तेः स्पष्टीकरणं, कार्यान्वयनसंक्रमणकालः तथा सुधारणआवश्यकता, "उपायेषु प्रासंगिकप्रावधानानाम् कार्यान्वयनावश्यकतानां स्पष्टीकरणं, तथा च नवीनपुराणयोग्यतानां सम्बद्धीकरणं च।

“टन्पिंग” तथा “अनुज्ञापत्रस्य रक्षणम्” इत्येतयोः व्यवहारस्य निरोधः ।

द्वौ नूतनौ निर्गमनमार्गौ योजितौ

मसौदानिर्माणनिर्देशेषु सूचितं यत् वर्तमानकानूनविनियमैः प्रतिभूतिकम्पनीनां व्यावसायिकयोग्यतायाः कृते अनिवार्यं निष्कासन (प्रशासनिकनिष्कासन) तन्त्रं स्थापितं, अर्थात् प्रतिभूतिकम्पनीनां कृते ये कानूनविनियमानाम् उल्लङ्घनं कुर्वन्ति, चीनप्रतिभूतिनियामकआयोगः प्रतिभूतिव्यापारानुज्ञापत्रं निरस्तं कर्तुं शक्नोति विधिनानुसारेण ।

परन्तु यत्र कानूनानां विनियमानाञ्च स्पष्टं उल्लङ्घनं न भवति, परन्तु व्यापारस्य पर्याप्तरूपेण विकासः न जातः, अथवा निरन्तरं कार्यं कर्तुं क्षमता अधुना उपलब्धा नास्ति, तत्र आवश्यकनिरोधस्य, समाशोधनतन्त्रस्य च अभावः भवति, यस्य परिणामेण किञ्चित् "अनुज्ञापत्रं" भवति " अथवा "अनुज्ञापत्र" व्यवहाराः, ये उद्योगाय अनुकूलाः न सन्ति। उच्चगुणवत्ताविकासः।

अस्य आधारेण "उपायाः" अनुज्ञापत्ररद्दीकरणस्य निर्गमनमार्गान् वर्धयन्ति, सक्रियरूपेण अनुज्ञापत्राणि न्यूनीकर्तुं, अनुज्ञापत्राणि निरस्तं कर्तुं, अनुज्ञापत्राणि रद्दीकर्तुं च विविधं निर्गमनमार्गं निर्मान्ति, "अनुज्ञापत्राणां ट्यूनिङ्ग्" "अनुज्ञापत्राणां गारण्टी" च व्यवहारं नियन्त्रयन्ति

विशेषतया, विद्यमाननिर्गमनमार्गस्य आधारेण यत्र प्रतिभूतिकम्पनयः सक्रियरूपेण व्यापारं न्यूनीकर्तुं आवेदनं कुर्वन्ति तथा च चीनप्रतिभूतिनियामकआयोगः कानूनानुसारं व्यापारानुज्ञापत्राणि निरस्तं करोति, "उपायाः" द्वौ नूतनौ निर्गमनमार्गौ योजयन्ति:

प्रथमं, यदि कश्चन प्रतिभूतिकम्पनी योग्यतां प्राप्तस्य अनन्तरं तथा च व्यावसायिकस्य निरन्तरविकासस्य समये प्रासंगिकव्यापारयोग्यताप्रवेशशर्ताः निरन्तरं पूरयितुं असफलः भवति तथा च निर्धारितकालस्य अन्तः सुधारं कर्तुं असफलः भवति तर्हि चीनप्रतिभूतिनियामकआयोगः व्यावसायिकक्रियाकलापं प्रतिबन्धयितुं व्यवसायं निरस्तं कर्तुं च शक्नोति परिस्थित्यानुसारं अनुज्ञापत्रं ददाति।

द्वितीयं, यदि कश्चन प्रतिभूतिकम्पनी वास्तवतः प्रासंगिकव्यापारं न करोति (अर्थात् व्यावसायिकपरिमाणं निश्चितकालं यावत् निर्धारितमानकात् न्यूनं भवति), तर्हि तया प्रासंगिकव्यापारअनुज्ञापत्रस्य रद्दीकरणार्थं आवेदनं कर्तुं उपक्रमः करणीयः .

ज्ञातव्यं यत् मसौदानिर्माणनिर्देशेषु उक्तं यत् प्रतिभूतिकम्पनीनां व्यावसायिकविकासस्य परिमाणस्य न्यूनतमावश्यकता अस्ति यत् उद्योगे प्रमुखप्रभावं परिहरितुं सामान्यतया प्रासंगिकमानकाः उच्चाः न सन्ति

अपरपक्षे "परिमाणव्यापारविकासस्य" आवश्यकता मुख्यतया मध्यस्थव्यापारे प्रवर्तते यथा प्रतिभूतिवित्तपोषणं तथा प्रतिभूतिऋणप्रदानं वित्तीयउत्पादानाम् विक्रयणं च इत्यादीनां कृते वर्तमानकाले कोऽपि आवश्यकता नास्ति "पर्याप्तव्यापारविकासस्य" मानकानि प्रासंगिकव्यक्तिगतबैङ्कपरिमाणेषु (यथा सार्वजनिकनिधिविक्रयणं, प्रतिभूतिनिवेशकोषसंरक्षणव्यापारः) निर्धारिताः सन्ति, प्रावधानाः पुनरावृत्तिः न भविष्यति।

पञ्च मसौदाविचारानाम् अनुसरणं कुर्वन्तु

चीनप्रतिभूतिनियामकआयोगेन उक्तं यत् अन्तिमेषु वर्षेषु यथा यथा प्रतिभूतिकम्पनीनां नूतनव्यापाररूपाः निरन्तरं उद्भवन्ति तथा तथा नियमानाम् निर्माणं क्रमेण व्यावहारिकविकासात् पृष्ठतः अभवत्, येन अमानकः, अस्पष्टः, असङ्गतव्यापारः इत्यादयः अधिकाधिकाः प्रमुखाः समस्याः उत्पन्नाः योग्यताप्रबन्धनं, यत् कानूनीपरिवेक्षणाय उद्योगाय च अनुकूलं नास्ति।

"वित्तीयपरिवेक्षणं व्यापकरूपेण सुदृढं कर्तुं" तथा "कानूनानुसारं सर्वाणि वित्तीयक्रियाकलापाः पर्यवेक्षणे आनयितुं" केन्द्रीयवित्तीयकार्यसम्मेलनस्य भावनां कार्यान्वितुं "उपायानां" उद्देश्यं प्रतिभूतिकम्पन्योः प्रबन्धने विद्यमानसमस्यानां समाधानं प्रस्तावितं भवति एकैकं अनुज्ञापत्रं ददाति, मुख्यतया निम्नलिखितपञ्चविचारानाम् अनुसरणं करोति:

1. प्रकृतिं स्पष्टीकरोतु। प्रतिभूतिकम्पनीनां विभिन्नव्यापारयोग्यतानां मध्ये तार्किकसम्बन्धं स्पष्टीकर्तुं, यत्र "व्यापार"योग्यताः अन्ये च "योग्यताः" स्पष्टीकर्तुं, प्रतिभूतिव्यापारस्य अन्यप्रकारस्य व्यवसायस्य च व्याप्तेः "व्यापार"योग्यतायाः अन्तर्गतं न भवति इति योग्यतां बहिष्कृत्य प्रतिभूतिव्यापारप्रकारस्य भेदं स्पष्टीकरोति।

2. वर्गीकृत प्रबन्धन। प्रकृतेः स्पष्टीकरणस्य आधारेण ये व्यवसायाः समानप्रकारस्य सन्ति परन्तु तेषां जोखिमलक्षणं महत्त्वपूर्णतया भिन्नं भवति तथा च विभेदितं अभिगमप्रबन्धनं कार्यान्वितुं आवश्यकं भवति, तेषां कृते अस्य प्रकारस्य व्यवसायस्य व्यावसायिकरूपाः उपविभक्ताः भवेयुः तथा च विभेदितप्रवेशसीमाः निर्धारिताः भवेयुः . येषां व्यवसायानां व्यावसायिकसारं जोखिमलक्षणं च मूलतः समानानि सन्ति, तेषां कृते आवेदकानां उपरि भारं न्यूनीकर्तुं अभिगमदक्षतां एकीकृत्य सुधारयितुम् प्रयतध्वम्।

3. मानकानि स्पष्टीकरोतु। प्रथमं व्यावसायिकसामान्यतां भेदं च गृह्णीयात् । अभिगमनशर्ताः मूलभूतशर्ताः विशेषशर्ताः च विभजन्तु। विभिन्नव्यापारयोग्यतायाः आवेदनाय मूलभूतशर्ताः प्रवर्तन्ते, उच्चजोखिमयुक्तेषु अथवा जटिलव्यापारेषु विशेषशर्ताः प्रवर्तन्ते । द्वितीयं एकीकृतविनियमानाम् व्यक्तिगतविनियमानाञ्च सम्बन्धं सुनिश्चितं कर्तुं ।

"उपायाः" मूलभूतप्रवेशशर्ताः यथा निगमशासनं, अनुपालनजोखिमनियन्त्रणं, स्थलसुविधाः, कार्मिकाः इत्यादयः निर्धारयितुं केन्द्रीभवन्ति, तथा च मूलतः विशेषशर्तानाम् दृष्ट्या व्यक्तिगतबैङ्कविनियमानाम् अनुरूपाः सन्ति, एतत् "लीकस्य जाँचम्" इत्यत्र केन्द्रीक्रियते तथा रिक्तस्थानानि पूरयितुं", अर्थात् प्रासंगिकव्यापाराणां कृते व्यक्तिगतबैङ्कविनियमाः यदि अभिगमशर्ताः विस्तृताः कृताः सन्ति तर्हि "उपायाः" प्रावधानानाम् पुनरावृत्तिं न करिष्यन्ति; यतः यत्र पृथक् प्रावधानं नास्ति तथा च प्रमुखकर्मचारिणां विषये विस्तृतप्रावधानं कर्तुं आवश्यकम् , व्यावसायिकः अनुभवः, पूंजीबलम् इत्यादयः, "उपायाः" लक्षितं "अन्तराणां पूरणं" करिष्यन्ति "।

4. उत्तरदायित्वस्य मानकीकरणं कुर्वन्तु। प्रतिभूतिकानूनेन विनियमेन च चीनप्रतिभूतिनियामकआयोगाय दत्तं प्राधिकरणं कार्यान्वितं कुर्वन्तु, तथा च प्रतिभूतिकम्पनीनां (नवव्यापाराणां सहितं) विभिन्नव्यापाराणां अनुमोदनं चीनप्रतिभूतिनियामकआयोगाय स्थानीयसंस्थासु च केन्द्रीकृत्य स्थापयन्तु।

मूलभूतः सिद्धान्तः अस्ति यत्: नियमितव्यापारस्य समीक्षा चीनप्रतिभूति नियामकब्यूरोद्वारा भविष्यति, तथा च चीनप्रतिभूतिनियामकआयोगेन अभिनवजटिलव्यापारस्य समीक्षा भविष्यति, चीनप्रतिभूतिनियामकआयोगेन पूर्वमेव अनुमोदितव्यापारयोग्यतायाः कृते, नियामकसंस्थाः अधुना न करिष्यन्ति "माध्यमिक" अभिगमने संलग्नाः भवन्ति, परन्तु व्यावसायिकजोखिमलक्षणानाम् आधारेण पूरकयोग्यतां प्रस्तावितुं शक्नुवन्ति।

5. ध्वनिनिर्गमनम्। अनुज्ञापत्रं रद्दीकर्तुं निर्गमनमार्गान् वर्धयन्तु, अनुज्ञापत्राणां सक्रियरूपेण न्यूनीकरणं, अनुज्ञापत्राणां निरसनं, अनुज्ञापत्राणां रद्दीकरणं च इत्यादीनि विविधानि निर्गमनमार्गाणि निर्मायन्तु, "अनुज्ञापत्राणां ट्यूनिङ्ग्" "अनुज्ञापत्राणां गारण्टी" च व्यवहारं नियन्त्रयन्तु

सम्पादकः - जोय

समीक्षाः मुयुः

प्रतिलिपि अधिकार सूचना

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)