समाचारं

वर्षस्य प्रथमः "दशगुणः स्टॉकः", प्रदर्शनम् अत्र अस्ति!

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चीनकोषसमाचारस्य संवाददाता निउ सिरुओ

अगस्त ५ दिनाङ्के झेङ्गडान् कम्पनी लिमिटेड् इत्यनेन २०२४ तमस्य वर्षस्य मध्यवर्षस्य प्रदर्शनस्य घोषणां प्रकाशितम् ।वर्षस्य प्रथमार्धे शुद्धलाभः २८६ मिलियन युआन् आसीत्, यत् वर्षे वर्षे १०१५.५१% वृद्धिः अभवत्

वर्षे प्रथमः "दशगुणः स्टॉकः" इति नाम्ना २०२४ तमस्य वर्षस्य प्रथमार्धे झेङ्गडान् कम्पनी लिमिटेड् इत्यस्य प्रदर्शनम् अपि अतीव प्रभावशाली अस्ति । मुख्योत्पादस्य TMA मूल्यवृद्धेः लाभं प्राप्य Zhengdan Co., Ltd. इत्यनेन विगतदशवर्षेषु प्रदर्शने अभिलेखात्मकं उच्चं प्राप्तम्।

लाभः दशगुणाधिकः वर्धितः

५ अगस्तदिनाङ्के सायं झेङ्गडान् शेयर्स् इत्यनेन २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनस्य प्रकटीकरणं कृतम् २०२४ तमस्य वर्षस्य प्रथमार्धे कम्पनी १.३८२ अरब युआन् इत्यस्य परिचालन-आयम् अवाप्तवती, यत् वर्षे वर्षे ८६.५२% शुद्धलाभः अभवत् युआन्, वर्षे वर्षे १०१५.५१% वृद्धिः, विगतदशवर्षेषु नूतन उच्चतमस्तरस्य अभिलेखं स्थापितवान् ।


ज्ञातं यत् Zhengdan Co., Ltd. इत्यस्य मुख्यव्यापारे उत्तमरासायनिक-उद्योगः पर्यावरण-अनुकूलः नवीन-सामग्री-उद्योगः च सम्मिलितः अस्ति टोल्यूइन इत्यादि ।

टीएमए एकः महत्त्वपूर्णः बहुलककार्बनिकः यौगिकः अस्ति तथा च उत्तमरासायनिक-उद्योग-खण्डे उच्च-स्तरीयः उत्पादः अस्ति

Zhengdan Co., Ltd. इत्यनेन उक्तं यत् रिपोर्टिंग् अवधिमध्ये विदेशेषु TMA निर्मातृभ्यः अस्थिरस्य कठिनस्य च आपूर्तिस्य कारणात् विदेशीयबाजारेषु चीनीय TMA इत्यस्य माङ्गलिकायां महती वृद्धिः अभवत् कम्पनीयाः मुख्यस्य उत्पादस्य TMA इत्यस्य विक्रयमात्रायां विक्रय-इकाई-मूल्ये च महती वृद्धिः अभवत् गतवर्षस्य समानकालस्य तुलने .

तस्मिन् एव काले टीओटीएम-उत्पादानाम् विक्रय-मात्रायां विक्रय-एकक-मूल्ये च गतवर्षस्य समानकालस्य तुलने किञ्चित्पर्यन्तं वृद्धिः अभवत्, तथा च कम्पनीयाः टीएमए-टीओटीएम-उत्पादनक्षमतायाः कारणेन कम्पनीयाः परिचालन-आयः वर्षे वर्षे महतीं वृद्धिं प्राप्नोत् निरन्तरं मुक्तं भवति स्म, स्केल-प्रभावः क्रमेण उद्भूतः, तथा च व्यय-दरः महतीं न्यूनतां गतः, यत् कारणीभूतं भवति सूचीकृत-कम्पनीनां भागधारकाणां शुद्धलाभेषु महती वृद्धिः अभवत्

टीएमए मार्केट आकार वृद्धि

अस्मिन् वर्षे आरम्भात् एव आन्तरिकटीएमए-मूल्यानि वर्धन्ते । मिन्शेङ्ग सिक्योरिटीजस्य शोधप्रतिवेदनस्य आँकडानुसारं २०२४ तमस्य वर्षस्य जुलै-मासस्य २६ दिनाङ्के टीएमए-मूल्यं ५२,७५० युआन्/टन आसीत्, सप्ताहे सप्ताहे ७% वृद्धिः, वार्षिकवृद्धिः ३२४% च आसीत्


टीएमए मूल्येषु तीव्रवृद्ध्या झेङ्गडान् शेयर्स् २०२४ तमे वर्षे ए-शेयर्स् इत्यस्य "लोकप्रियः राजा" अभवत् । झेङ्गडान्-शेयरस्य न्यूनतमं मूल्यं २.८३ युआन्/शेयरं ७ फरवरी दिनाङ्के प्राप्तम् ।ततः परं तस्य उपरि उतार-चढावः अभवत्, १३ जून दिनाङ्के ३६.६५ युआन्/शेयरस्य उच्चतमं बिन्दुं प्राप्तवान् अस्मिन् वर्षे आरम्भात् झेङ्गडान् कम्पनी लिमिटेड् इत्यस्य शेयरमूल्ये ३८३.४८% वृद्धिः अभवत् ।

ज्ञातव्यं यत् ३१ जुलै दिनाङ्के झेङ्गडान् कम्पनी लिमिटेड् इत्यनेन निवेशक-अन्तर्क्रियाशील-मञ्चे उक्तं यत् कम्पनीयाः टीएमए-उत्पादनक्षमता ८५,००० टन/वर्षम् अस्ति, येन एषा विश्वस्य बृहत्तमः टीएमए आपूर्तिकर्ता अस्ति

तदतिरिक्तं झेङ्गडान् कम्पनी लिमिटेड् स्वस्य उत्पादनपरिमाणं अधिकं विस्तारयति । अस्मिन् वर्षे जूनमासे झेङ्गडान् कम्पनी लिमिटेड् इत्यनेन घोषितं यत् 65,000 टन वार्षिकं उत्पादनं कृत्वा टीएमए हरित उन्नयन परियोजनायाः निर्माणार्थं 35 कोटि युआन् निवेशस्य योजना अस्ति यत् मार्केट् अन्तरं पूरयितुं तथा च अधःप्रवाहग्राहकानाम् आवश्यकतानां उत्तमरीत्या पूर्तये।


बर्गेस् कन्सल्टिङ्ग् इत्यस्य शोधस्य अनुसारं २०२२ तमे वर्षे वैश्विकटीएमए-विपण्यस्य आकारः ३.३७७ अरब युआन् यावत् भविष्यति । २०२८ तमे वर्षे विपण्यस्य आकारः ४.४७ अरब युआन् यावत् भविष्यति इति पूर्वानुमानं भवति, यस्मिन् काले वैश्विकटीएमए-विपण्यस्य चक्रवृद्धिवार्षिकवृद्धिः ५% इति अनुमानितम् अस्ति

गुओलियन सिक्योरिटीजस्य शोधविश्लेषणस्य अनुसारं २०२४ तमे वर्षे वास्तविकमागधायाः परिमाणं प्रायः २११,००० टनपर्यन्तं कर्तुं शक्यते, यत्र ६३,००० टनस्य आपूर्तिान्तरं भवति, यत् वास्तविककुलमागधस्य प्रायः ३०% भागं भवति टीएमए इत्यस्य कठोरमागधागुणैः सह मिलित्वा अल्पकालीनरूपेण नूतना उत्पादनक्षमता नास्ति इति टीएमए इत्यस्य उच्चसमृद्धिचक्रं दीर्घकालं यावत् स्थास्यति इति अपेक्षा अस्ति।

सम्पादकः - जोय

समीक्षाः मुयुः

प्रतिलिपि अधिकार सूचना

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)