समाचारं

22 अरब प्रमुख स्वास्थ्यसेवा उत्पाद स्टॉक्स: पुनः क्रयणं वर्धयन्तु!

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चाइना फण्ड् न्यूज इत्यस्य संवाददाता नान् शेन्

अगस्तमासस्य ५ दिनाङ्के सायं बाय-हेल्थ् इत्यनेन २०२४ तमस्य वर्षस्य अन्तरिम-प्रदर्शन-प्रतिवेदनं प्रकाशितम्, कम्पनीयाः प्रदर्शने न्यूनता अभवत्, परन्तु अद्यापि सा स्वस्य उद्योगस्य नेतृत्वं निर्वाहयति अस्मिन् वर्षे प्रथमार्धे कम्पनी ४.६१३ अरब युआन् परिचालन आयः प्राप्तवती, वर्षे वर्षे १७.५६% न्यूनता, मूलकम्पनीयाः कारणीयः शुद्धलाभः ८९१ मिलियन युआन्, वर्षे वर्षे न्यूनता च प्राप्तवती ४२.३४% ।


रिपोर्टिंग् अवधिमध्ये उप-स्वास्थ्यः चैनल-अनुकूलनं, उत्पाद-नवीनीकरणं उन्नयनं च, ब्राण्ड्-निर्माणं च विषये केन्द्रितवान् । विपण्यप्रतिस्पर्धायाः तीव्रतायाः कारणात् गतवर्षस्य समानकालस्य तुलने वर्षस्य प्रथमार्धे ब्राण्ड्-प्रचारे बाई-हेल्थ्-संस्थायाः निवेशः वर्धितः उत्पादस्य नवीनतायाः उन्नयनस्य च दृष्ट्या BY-HEALTH इत्यस्य द्वौ मूल एकलौ उत्पादौ "प्रोटीन पाउडर" "जिनलिडुओ" च क्रमशः उन्नयनं कृतम् अस्ति

अर्धवार्षिकप्रतिवेदनस्य विमोचनसमये एव बाय-हेल्थ् इत्यनेन घोषितं यत् पुनर्क्रयणं वर्धयितुं २० कोटि युआन् यावत् व्ययस्य योजना अस्ति। गतवर्षस्य अक्टोबर् मासे कम्पनी पुनर्क्रयणयोजनायाः एकं दौरं प्रारब्धवती, यत्र संचालकमण्डलेन योजनायाः अनुमोदनं कृत्वा १२ मासेषु १५ कोटितः ३० कोटिपर्यन्तं पुनर्क्रयणस्य योजना कृता आसीत् युआन् ।

स्वास्थ्य उपभोक्तृमागधवृद्धिः मन्दः भवति

BY-HEALTH द्वौ प्रमुखौ उत्पादौ उन्नयनं करोति

महामारी-उत्तरयुगे स्वास्थ्य-उपभोग-माङ्गल्याः वृद्धिः मन्दतां प्राप्तवती, विपण्यं च सामान्यं जातम् । झोङ्गकाङ्ग-सीएमएच-संस्थायाः आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे जनवरी-मासतः मे-मासपर्यन्तं देशे सर्वत्र खुदरा-औषध-भण्डार-चैनेल्-मध्ये स्वास्थ्य-उत्पादानाम्, स्वस्थ-आहारस्य च विक्रयः वर्षे वर्षे २०.५% न्यूनः अभवत् उद्योगस्य नेता इति नाम्ना बाय-हेल्थ् इत्यनेन अस्मिन् वर्षे प्रथमार्धे औषधालयचैनेल् इत्यत्र विक्रयस्य न्यूनता अपि अभवत् ।

ऑनलाइन-चैनेल्-विषये स्पर्धा अधिकाधिकं तीव्रा भवति । ओटेउ कन्सल्टिङ्ग् इत्यस्य प्रासंगिकप्रतिवेदने ज्ञायते यत् २०२३ तमे वर्षे पोषणस्य स्वास्थ्यसेवायाश्च ऑनलाइन-खुदराविक्रये शीर्ष-५० ब्राण्ड्-समूहानां भागः २९% भविष्यति, यत् २०२२ तमे वर्षे तुलने ५ प्रतिशताङ्कस्य न्यूनता अस्ति तत्र बहवः नूतनाः प्रवेशकाः सन्ति, ब्राण्ड्-सान्द्रता च न्यूना न्यूना भवति । केचन श्वेतलेबल तथा OEM उत्पादाः ये मालम् आनेतुं यातायातस्य उपरि अवलम्बन्ते, ते तुल्यकालिकरूपेण न्यूनप्रवेशबाधाभिः सह ई-वाणिज्यमार्गेण विपण्यां प्लाविताः, येन प्रमुखब्राण्ड्-मध्ये महत् प्रभावः अभवत्

अस्मिन् वर्षे एप्रिल-मासस्य ११ दिनाङ्के निवेश-विनिमय-समागमे उप-स्वास्थ्य-अध्यक्षः लिआङ्ग-युन्चाओ इत्यनेन उल्लेखितम् यत् अस्मिन् वर्षे कम्पनीयाः कृते अतीव बृहत्-चुनौत्यौ स्तः, यत् देशेन षड्-सप्त-वर्षेभ्यः स्थगितस्य नूतन-उत्पाद-अनुमोदन-दस्तावेजाः निर्गताः | .

सम्प्रति "प्रोटीन पाउडर" तथा "जिनलिडुओ" इत्येतयोः क्रमेण उन्नयनं कृतम् अस्ति । तेषु ऑनलाइन-रूपेण प्रक्षेपितस्य नव-उन्नतस्य "स्टार डायमण्ड्" प्रोटीन-चूर्णस्य उच्चगुणवत्तायुक्तः उच्च-प्रोटीन-सामग्री च ८२% अस्ति, तस्य कच्चा मालस्य सोया-प्रोटीन-पृथक्करणेन च राष्ट्रिय-आविष्कार-पेटन्टद्वयं प्राप्तम् नवनिर्मितं ऑफलाइन "गोल्डन" प्रोटीनचूर्णं "प्लैटिनम" प्रोटीनचूर्णं च वर्षस्य अन्तः एव प्रक्षेपणं भविष्यति "गोल्डन" तथा "प्लैटिनम" प्रोटीनचूर्णयोः उच्चगुणवत्तायुक्ता उच्चप्रोटीनसामग्री ८३% पर्यन्तं भवति, तथा च न्यूना भवति in lactose, low fat, द्रुतविलयनस्य विशेषताः।

"जिआन्लिडुओ" इत्यनेन अस्मिन् वर्षे मेमासे ग्लूकोसामाइन् चॉन्ड्रोइटिन् सल्फेट् कोलेजन् पेप्टाइड् टैब्लेट् इति नूतनं उत्पादं प्रारब्धम्, तया "डबल कार्टिलेज न्यूट्रिशनल कोलेजन् पेप्टाइड्" तथा "सोडियम हाइलुरोनेट्" इत्येतयोः संयोजनं कृतम्, तथा च ग्लूकोसामाइन् तथा चोंड्रोइटिन् इत्येतयोः सामग्रीः बहुधा वर्धिता, "ए अधिकं दत्तवती उपभोक्तृणां कृते व्यापकः संयुक्तपरिचर्याविकल्पः।"

उप-स्वास्थ्येन उक्तं यत् अस्मिन् वर्षे उत्तरार्धे कम्पनी भविष्यस्य परिचालनगुणवत्तासुधारं स्वस्य मूललक्ष्यरूपेण गृह्णीयात्, सशक्तप्रौद्योगिक्याः सशक्तब्राण्डस्य च परिवर्तनं निरन्तरं प्रवर्तयिष्यति, समग्रव्यापाररणनीतिं व्ययनिवेशप्रतिरूपं च सक्रियरूपेण समायोजयिष्यति अनुकूलनं च करिष्यति , तथा मूल-उत्पाद-उन्नयनं प्रवर्तयितुं तथा च चैनल-सञ्चालनस्य अनुकूलनं निरन्तरं कर्तुं "वैज्ञानिक-पोषणेन" अधिकव्यावसायिक-उत्पाद-नवीनीकरणेन च उद्योगस्य उच्च-गुणवत्ता-विकासं प्रवर्तयितुं।

अन्यस्य १० कोटितः २० कोटिपर्यन्तं युआन्-रूप्यकाणां पुनः क्रयणस्य योजना अस्ति

पुनर्क्रयणयोजनायाः पूर्वचक्रं ८०% सम्पन्नम् अस्ति ।

अगस्तमासस्य ५ दिनाङ्के सायं कालस्य बाय-हेल्थ् इत्यनेन घोषितं यत् कम्पनीयाः भविष्यस्य विकासस्य सम्भावनासु विश्वासस्य आधारेण, दीर्घकालीनमूल्यस्य च मान्यतायाः आधारेण, निवेशकानां हितस्य रक्षणार्थं निवेशकानां विश्वासं वर्धयितुं च कम्पनी उपयोगस्य योजनां करोति केन्द्रीकृतबोलीव्यवहारं कर्तुं स्वस्य निधिः कम्पनीयाः भागस्य पुनः क्रयणार्थं पंजीकृतपूञ्जी रद्दीकर्तुं न्यूनीकर्तुं च पद्धतिः।


शेयरपुनर्क्रयणार्थं कुलधनराशिः 100 मिलियन युआनतः न्यूना न भविष्यति तथा च 200 मिलियन युआनतः अधिका न भविष्यति, तथा च पुनर्क्रयणमूल्यं 20 युआन/शेयर (समाहितं) अधिकं न भविष्यति शेयरपुनर्क्रयणस्य कार्यान्वयनकालः तः स्यात् सः समयः यदा शेयरधारकसभाद्वारा स्टॉकपुनर्क्रयणयोजनायाः समीक्षा भवति, अनुमोदनं च भवति।

२०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य ३० दिनाङ्के बाय-हेल्थ्-संस्थायाः पुनःक्रयणयोजनानां दौरः आरब्धः आसीत्, तस्मिन् समये कम्पनी १५ कोटितः ३० कोटि-युआन्-पर्यन्तं पुनः क्रयणस्य योजनां कृतवती इति, पुनःक्रयणस्य मूल्यं २६ युआन्/शेयर-अधिकं न भविष्यति इति अवधिः संचालकमण्डलस्य अनुमोदनात् आरभ्य भागपुनर्क्रयणयोजनायाः तिथ्याः आरभ्य 12 मासाधिकं न भविष्यति। पुनर्क्रयणस्य एषः दौरः अद्यापि कार्यान्वयनकालस्य अन्तः एव अस्ति ।

२०२४ तमस्य वर्षस्य जुलै-मासस्य ३१ दिनाङ्कपर्यन्तं कम्पनी केन्द्रीकृत-बोली-लेनदेनद्वारा विशेषपुनर्क्रयणलेखायाः माध्यमेन कुलम् १५.७३७ मिलियनं भागं पुनः क्रीतवती, यत् कुलशेयरपुञ्जस्य ०.९२५२% भागं भवति, सर्वाधिकं लेनदेनमूल्यं १८.०७ युआन्/शेयरं च आसीत् लेनदेनमूल्यं १८.०७ युआन्/शेयरः आसीत् मूल्यं प्रतिशेयरं १४.१९ युआन्, कुलभुक्तिराशिः च २५ कोटि युआन् (व्यवहारशुल्कं विहाय) अस्ति । पुनर्क्रयणं प्रासंगिककायदानानां नियमानाञ्च आवश्यकतानां अनुपालनं करोति तथा च कम्पनीयाः स्थापितायाः पुनर्क्रयणयोजनायाः अनुरूपं भवति।

अगस्तमासस्य ५ दिनाङ्के व्यापारस्य समाप्तिपर्यन्तं बाइ-हेल्थ् इत्यस्य नवीनतमं विपण्यमूल्यं प्रायः २२.२ अरब युआन् आसीत् । अस्मिन् वर्षे प्रथमार्धस्य अन्ते यावत् कम्पनीयाः ६६,५०० भागधारकाः आसन् ।


सम्पादकः - जोय

समीक्षाः मुयुः

प्रतिलिपि अधिकार सूचना

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)